Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.1, 2.0 rasavīryādīnāṃ madhye dravyameva pradhānam //
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
SarvSund zu AHS, Sū., 9, 6.1, 1.0 tatra teṣu pārthivādiṣu pañcasu dravyeṣu madhye pārthivaṃ dravyaṃ gurvādiguṇotkaṭam //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
SarvSund zu AHS, Sū., 16, 3.1, 2.0 tatrāpi ca teṣv api caturṣu madhye sarpir uttamam saṃskārasyānuvartanāt //
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 22.2, 1.0 prāk ca madhyaṃ cottaraṃ ca prāṅmadhyottaram //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 78.2, 4.0 tacca khajaloḍanenaikībhūtaṃ dhānyamadhye saptarātraṃ suguptaṃ sthāpyam //