Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 105.5 yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena /
MBh, 1, 1, 105.7 yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam /
MBh, 1, 1, 136.2 satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.1 yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye /
MBh, 1, 2, 87.3 draupadīṃ labdhavān atra madhye sarvamahīkṣitām /
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 1, 2, 233.9 yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha /
MBh, 1, 25, 15.5 teṣāṃ madhye tvam apyekaśchadmakṛcca mahātmabhiḥ //
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 1, 29, 9.2 āchinat tarasā madhye somam abhyadravat tataḥ //
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 57, 68.60 tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā /
MBh, 1, 61, 95.4 drupadasya kule kanyā vedimadhyād aninditā //
MBh, 1, 67, 14.8 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau /
MBh, 1, 68, 13.29 tasmin nagaramadhye tu rājaveśmapratiṣṭhitam /
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 1, 68, 13.85 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm /
MBh, 1, 76, 6.2 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MBh, 1, 81, 15.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ //
MBh, 1, 82, 5.2 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayastava /
MBh, 1, 82, 5.3 madhye pṛthivyāstvaṃ rājā bhrātaro 'ntyādhipāstava /
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 84, 20.2 tān abruvaṃ patamānastato 'haṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MBh, 1, 92, 27.7 śroṇībhareṇa madhyena stanābhyām urasā dṛśā /
MBh, 1, 94, 83.2 rājamadhye pratijñātam anurūpaṃ tavaiva tat //
MBh, 1, 105, 1.8 tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī /
MBh, 1, 105, 2.12 bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata //
MBh, 1, 106, 9.2 kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ //
MBh, 1, 114, 4.2 divā madhyagate sūrye tithau puṇye 'bhipūjite //
MBh, 1, 114, 13.9 divā madhyagate sūrye tithau puṇye trayodaśīm /
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 124, 22.2 raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ /
MBh, 1, 125, 21.2 kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm //
MBh, 1, 126, 17.3 karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam //
MBh, 1, 130, 1.16 bahūnāṃ bhrātṝṇāṃ madhye śreṣṭho jyeṣṭho hi śreyasā /
MBh, 1, 133, 26.1 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva /
MBh, 1, 135, 17.1 cakre ca veśmanastasya madhye nātimahan mukham /
MBh, 1, 138, 8.6 mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā /
MBh, 1, 142, 30.3 madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat /
MBh, 1, 142, 30.8 madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān //
MBh, 1, 143, 20.5 samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam /
MBh, 1, 153, 10.2 vedimadhyācca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ //
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 155, 41.2 subhagā darśanīyāṅgī vedimadhyā manoramā //
MBh, 1, 157, 6.2 vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā //
MBh, 1, 175, 7.2 vedīmadhyāt samutpannā padmapatranibhekṣaṇā //
MBh, 1, 176, 33.3 raṅgamadhyagatastatra meghagambhīrayā girā /
MBh, 1, 178, 17.34 utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ /
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 179, 1.6 tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam //
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 179, 22.6 tad dāma pauṣpaṃ kṣitipālamadhye nyastaṃ tayā tasya kaṇṭhe tadānīm /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 180, 16.15 mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 181, 24.3 parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama //
MBh, 1, 185, 5.1 tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 188, 22.61 tatprabhāvena sā tasya madhye jajñe mahānadī /
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 1, 192, 7.119 saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ /
MBh, 1, 192, 7.120 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 1, 201, 7.4 śayānau toyamadhye tu varṣākāle yudhiṣṭhira //
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 212, 24.2 punar eva sabhāmadhye sarve tu samupāviśan //
MBh, 1, 212, 30.1 kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama /
MBh, 1, 213, 18.2 gopālikāmadhyagatā prayayau vrajinaṃ puram /
MBh, 1, 224, 28.2 saptarṣimadhyagaṃ vīram avamene ca taṃ munim //
MBh, 2, 5, 21.2 parokṣā vā mahārāja madhyaṃ hyatra praśasyate /
MBh, 2, 5, 108.2 satāṃ madhye mahārāja satkaroṣi ca pūjayan //
MBh, 2, 6, 6.2 apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ //
MBh, 2, 13, 59.2 smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ /
MBh, 2, 16, 19.1 tayor madhyagataś cāpi rarāja vasudhādhipaḥ /
MBh, 2, 16, 19.2 gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ //
MBh, 2, 18, 26.1 kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam /
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 34, 5.1 kathaṃ hyarājā dāśārho madhye sarvamahīkṣitām /
MBh, 2, 36, 5.2 mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade //
MBh, 2, 43, 3.1 sa kadācit sabhāmadhye dhārtarāṣṭro mahīpatiḥ /
MBh, 2, 48, 2.1 merumandarayor madhye śailodām abhito nadīm /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 2, 58, 37.1 tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā /
MBh, 2, 60, 1.3 avaikṣata prātikāmīṃ sabhāyām uvāca cainaṃ paramāryamadhye //
MBh, 2, 60, 32.1 idaṃ tvanāryaṃ kuruvīramadhye rajasvalāṃ yat parikarṣase mām /
MBh, 2, 61, 29.2 yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam //
MBh, 2, 61, 40.2 sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame //
MBh, 2, 61, 43.1 śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ /
MBh, 2, 61, 48.1 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ /
MBh, 2, 61, 82.2 duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm //
MBh, 2, 62, 5.2 sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi //
MBh, 2, 62, 8.2 sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām //
MBh, 2, 62, 25.1 anīśvaraṃ vibruvantvāryamadhye yudhiṣṭhiraṃ tava pāñcāli hetoḥ /
MBh, 2, 63, 5.2 pāñcālyasya drupadasyātmajām imāṃ sabhāmadhye yo 'tidevīd glaheṣu //
MBh, 2, 63, 13.2 provāca rājamadhye taṃ sabhāṃ viśrāvayann iva //
MBh, 2, 64, 4.2 tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ /
MBh, 2, 64, 12.3 mṛgamadhye yathā siṃho muhuḥ parigham aikṣata //
MBh, 2, 68, 16.3 gāndhāravidyayā hi tvaṃ rājamadhye vikatthase //
MBh, 2, 68, 19.3 madhye kurūṇāṃ dharmanibaddhamārgaṃ gaur gaur iti smāhvayanmuktalajjaḥ //
MBh, 2, 68, 27.1 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ /
MBh, 2, 71, 29.1 nāradaśca sabhāmadhye kurūṇām agrataḥ sthitaḥ /
MBh, 2, 71, 39.2 dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām //
MBh, 2, 72, 12.2 pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm //
MBh, 2, 72, 14.1 paryānayet sabhāmadhyam ṛte durdyūtadevinam /
MBh, 2, 72, 31.1 teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ /
MBh, 3, 1, 30.2 icchāmo guṇavanmadhye vastuṃ śreyo'bhikāṅkṣiṇaḥ //
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 5, 14.2 duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca //
MBh, 3, 12, 17.2 pañcaparvatamadhyasthā nadīvākulatāṃ gatā //
MBh, 3, 12, 59.1 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ /
MBh, 3, 13, 33.1 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā /
MBh, 3, 13, 55.1 rājamadhye sabhāyāṃ tu rajasābhisamīritām /
MBh, 3, 13, 120.3 teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt //
MBh, 3, 21, 28.1 tato halahalāśabdaḥ saubhamadhye vyavardhata /
MBh, 3, 23, 33.2 madhyena pāṭayāmāsa krakaco dārvivocchritam //
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 28, 11.1 dāntaṃ yacca sabhāmadhye āsanaṃ ratnabhūṣitam /
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 34, 39.1 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret /
MBh, 3, 34, 40.1 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret /
MBh, 3, 35, 11.2 vasema ityāha purā sa rājā madhye kurūṇāṃ sa mayoktastatheti //
MBh, 3, 35, 18.1 na tvadya śakyaṃ bharatapravīra kṛtvā yad uktaṃ kuruvīramadhye /
MBh, 3, 48, 8.1 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ /
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 49, 9.1 yasya prabhāvānna mayā sabhāmadhye dhanuṣmataḥ /
MBh, 3, 50, 12.2 sakhīmadhye 'navadyāṅgī vidyut saudāmanī yathā /
MBh, 3, 52, 12.1 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām /
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 59, 19.2 seyam adya sabhāmadhye śete bhūmāvanāthavat //
MBh, 3, 61, 109.2 upasarpya varārohā janamadhyaṃ viveśa ha //
MBh, 3, 63, 2.1 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasyacit /
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 66, 5.2 asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ /
MBh, 3, 83, 22.2 samudramadhye rājendra sarvalokanamaskṛtam //
MBh, 3, 83, 69.1 tatra trīṇyagnikuṇḍāni yeṣāṃ madhye ca jāhnavī /
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 3, 83, 86.2 adhītya dvijamadhye ca nirmalatvam avāpnuyāt //
MBh, 3, 87, 8.1 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ /
MBh, 3, 94, 24.1 sā sma dāsīśatavṛtā madhye kanyāśatasya ca /
MBh, 3, 104, 20.2 alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām //
MBh, 3, 112, 4.1 vilagnamadhyaś ca sa nābhideśe kaṭiśca tasyātikṛtapramāṇā /
MBh, 3, 112, 8.1 yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti /
MBh, 3, 114, 2.2 nadīśatānāṃ pañcānāṃ madhye cakre samāplavam //
MBh, 3, 123, 6.1 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā /
MBh, 3, 127, 8.2 amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ //
MBh, 3, 130, 12.2 varṣam asya girer madhye rāmeṇa śrīmatā kṛtam //
MBh, 3, 132, 9.1 upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa /
MBh, 3, 145, 5.1 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā /
MBh, 3, 145, 7.3 pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare //
MBh, 3, 146, 60.1 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā /
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 66.2 skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam //
MBh, 3, 146, 70.1 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim /
MBh, 3, 161, 27.2 viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 3, 190, 6.1 tatastasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata //
MBh, 3, 198, 10.1 apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam /
MBh, 3, 203, 23.1 apānodānayor madhye prāṇavyānau samāhitau /
MBh, 3, 203, 26.2 nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ //
MBh, 3, 213, 12.3 tām āpatantīṃ cicheda madhye vajreṇa vāsavaḥ //
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 226, 21.1 na tathā hi sabhāmadhye tasyā bhavitum arhati /
MBh, 3, 235, 1.3 madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ //
MBh, 3, 235, 19.2 babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ //
MBh, 3, 252, 27.3 anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ //
MBh, 3, 253, 23.2 padātīnāṃ madhyagataṃ ca dhaumyaṃ vikrośantaṃ bhīmam abhidraveti //
MBh, 3, 255, 49.2 samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ //
MBh, 3, 255, 58.3 kathaṃ cānucarān hitvā śatrumadhye palāyase //
MBh, 3, 256, 14.2 abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram //
MBh, 3, 257, 3.1 teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām /
MBh, 3, 261, 19.2 vedīvilagnamadhyeva bibhratī rūpam uttamam //
MBh, 3, 263, 9.2 madhye supītaṃ pañcānāṃ vidyun meghāntare yathā //
MBh, 3, 265, 6.1 sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ /
MBh, 3, 267, 23.2 madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ //
MBh, 3, 268, 8.1 madhye rākṣasakoṭīnāṃ bahvīnāṃ sumahābalaḥ /
MBh, 3, 268, 30.2 cikṣipur bhujavegena laṅkāmadhye mahābalāḥ //
MBh, 3, 275, 21.1 tata utthāya vaidehī teṣāṃ madhye yaśasvinī /
MBh, 3, 275, 46.2 uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ //
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 3, 281, 47.2 santo gatir bhūtabhavyasya rājan satāṃ madhye nāvasīdanti santaḥ //
MBh, 3, 285, 11.2 viśākhayormadhyagataḥ śaśīva vimalo divi //
MBh, 4, 1, 24.20 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ /
MBh, 4, 12, 28.1 punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ /
MBh, 4, 14, 19.3 sa tasyāstanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān //
MBh, 4, 17, 2.2 sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata //
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 4, 18, 22.2 paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā //
MBh, 4, 24, 8.2 duryodhanaṃ sabhāmadhye āsīnam idam abruvan //
MBh, 4, 27, 11.1 avaśyaṃ tviha dhīreṇa satāṃ madhye vivakṣatā /
MBh, 4, 32, 35.2 saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan //
MBh, 4, 33, 12.1 tvayā pariṣado madhye ślāghate sa narādhipaḥ /
MBh, 4, 34, 11.1 athainam upasaṃgamya strīmadhyāt sā tapasvinī /
MBh, 4, 35, 2.2 praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ //
MBh, 4, 36, 19.1 madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām /
MBh, 4, 39, 11.3 madhye dhanasya tiṣṭhāmi tenāhur māṃ dhanaṃjayam //
MBh, 4, 41, 22.1 gomāyur eṣa senāyā ruvanmadhye 'nudhāvati /
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 4, 61, 12.2 niryāhi madhyād iti matsyaputram uvāca yāvat kuravo visaṃjñāḥ //
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 4, 61, 18.2 tasthau vimukto rathavṛndamadhyād rāhuṃ vidāryeva sahasraraśmiḥ //
MBh, 4, 66, 8.1 eṣā padmapalāśākṣī sumadhyā cāruhāsinī /
MBh, 4, 66, 12.1 ayaṃ sa dviṣatāṃ madhye mṛgāṇām iva kesarī /
MBh, 5, 16, 11.2 anvapaśyat sa devendraṃ bisamadhyagataṃ sthitam //
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 30, 3.3 vidmaśca tvā te ca vayaṃ ca sarve śuddhātmānaṃ madhyagataṃ sabhāstham //
MBh, 5, 31, 12.2 madhye kurūṇām āsīnam anunīya punaḥ punaḥ //
MBh, 5, 42, 23.2 jñātīnāṃ tu vasanmadhye naiva vidyeta kiṃcana //
MBh, 5, 45, 2.2 tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam /
MBh, 5, 45, 3.1 āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe /
MBh, 5, 45, 16.2 madhyame madhya āgacched api cet syānmanojavaḥ /
MBh, 5, 47, 1.2 pṛcchāmi tvāṃ saṃjaya rājamadhye kim abravīd vākyam adīnasattvaḥ /
MBh, 5, 47, 3.2 avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām //
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 48, 42.2 dhṛtarāṣṭram uvācedaṃ rājamadhye 'bhipūjayan //
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 63, 6.2 śatrumadhye śarānmuñcan devarāḍ aśanīm iva //
MBh, 5, 64, 9.2 idaṃ brūyāḥ saṃjaya rājamadhye suyodhanaṃ pāpakṛtāṃ pradhānam //
MBh, 5, 69, 6.1 sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim /
MBh, 5, 70, 83.2 teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye //
MBh, 5, 71, 17.2 ślāghate jñātimadhye sma tvayi pravrajite vanam //
MBh, 5, 71, 26.1 madhye rājñām ahaṃ tatra prātipauruṣikān guṇān /
MBh, 5, 73, 14.1 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām /
MBh, 5, 76, 18.2 parikliṣṭā sabhāmadhye tacca tasyāpi marṣitam //
MBh, 5, 78, 11.1 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam /
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 5, 80, 25.2 dāsībhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā //
MBh, 5, 81, 49.1 ityuktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ /
MBh, 5, 81, 69.2 tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa //
MBh, 5, 88, 3.1 teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam /
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 90, 15.2 tava madhyāvataraṇaṃ mama kṛṣṇa na rocate //
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
MBh, 5, 90, 21.1 madhye tiṣṭhan hastyanīkasya mando rathāśvayuktasya balasya mūḍhaḥ /
MBh, 5, 90, 25.2 teṣāṃ madhye praviśethā yadi tvaṃ na tanmataṃ mama dāśārha vīra //
MBh, 5, 90, 26.2 kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana //
MBh, 5, 92, 40.1 tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ /
MBh, 5, 92, 52.2 vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ //
MBh, 5, 95, 10.1 na balaṃ balināṃ madhye balaṃ bhavati kaurava /
MBh, 5, 108, 11.1 atra madhye samudrasya kabandhaḥ pratidṛśyate /
MBh, 5, 119, 9.2 caturo 'paśyata nṛpasteṣāṃ madhye papāta saḥ //
MBh, 5, 119, 13.2 madhye nipatito rājā lokapālopameṣu ca //
MBh, 5, 119, 14.2 papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye //
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 145, 13.3 madhye kurūṇāṃ rājendra sabhāyāṃ tannibodha me //
MBh, 5, 146, 1.3 madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ //
MBh, 5, 147, 1.3 duryodhanam uvācedaṃ nṛpamadhye janādhipa //
MBh, 5, 149, 30.1 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ /
MBh, 5, 149, 52.2 teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 155, 20.3 uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 5, 157, 5.2 madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ /
MBh, 5, 157, 17.1 aśaktenaiva yacchaptaṃ sabhāmadhye vṛkodara /
MBh, 5, 158, 4.2 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām /
MBh, 5, 158, 5.2 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha //
MBh, 5, 158, 21.2 māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kim alpabuddhe //
MBh, 5, 160, 10.1 yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 5, 163, 8.2 yūthamadhye mahārāja vicarantau kṛtāntavat //
MBh, 5, 175, 21.2 abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha //
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 5, 186, 27.2 bhāgīrathī ca me mātā raṇamadhyaṃ prapedire //
MBh, 5, 186, 36.2 uvāca dīnayā vācā madhye teṣāṃ tapasvinām //
MBh, 5, 188, 7.2 madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm //
MBh, 5, 193, 20.2 daśārṇapatidūtena mantrimadhye purodhasā //
MBh, 5, 194, 1.3 madhye sarvasya sainyasya pitāmaham apṛcchata //
MBh, 5, 197, 15.3 anvayātāṃ tato madhye vāsudevadhanaṃjayau //
MBh, 6, 1, 14.2 madhye nāgasahasrasya bhrātṛbhiḥ parivāritam //
MBh, 6, 1, 28.2 niṣkrāntaḥ pṛtanāmadhyānna hantavyaḥ kathaṃcana //
MBh, 6, 2, 19.2 kahvāḥ prayānti madhyena dakṣiṇām abhito diśam //
MBh, 6, 7, 8.2 parimaṇḍalastayor madhye meruḥ kanakaparvataḥ //
MBh, 6, 12, 25.2 jambūdvīpena vikhyātastasya madhye mahādrumaḥ //
MBh, 6, 12, 26.1 śāko nāma mahārāja tasya dvīpasya madhyagaḥ /
MBh, 6, 13, 6.1 kuśadvīpe kuśastambo madhye janapadasya ha /
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 20, 12.1 vārddhakṣatriḥ sarvasainyasya madhye bhūriśravāḥ purumitro jayaśca /
MBh, 6, 22, 3.1 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā /
MBh, 6, 22, 5.2 yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye //
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, BhaGī 1, 21.2 senayorubhayormadhye rathaṃ sthāpaya me 'cyuta //
MBh, 6, BhaGī 1, 24.2 senayorubhayormadhye sthāpayitvā rathottamam //
MBh, 6, BhaGī 2, 10.2 senayorubhayormadhye viṣīdantamidaṃ vacaḥ //
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, BhaGī 10, 20.2 ahamādiśca madhyaṃ ca bhūtānāmanta eva ca //
MBh, 6, BhaGī 10, 32.1 sargāṇāmādirantaśca madhyaṃ caivāhamarjuna /
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, BhaGī 11, 19.1 anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram /
MBh, 6, BhaGī 14, 18.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 6, 48, 3.1 teṣāṃ madhye sthito rājā putro duryodhanastava /
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 49, 17.2 droṇo drupadaputrasya madhye cicheda kārmukam //
MBh, 6, 50, 35.1 āruroha tato madhyaṃ nāgarājasya māriṣa /
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 52, 14.2 madhye sainyasya mahataḥ sthitā yuddhāya bhārata //
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 59, 27.1 anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam /
MBh, 6, 61, 38.1 madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata /
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 6, 67, 4.1 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare /
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 73, 38.2 bhṛśaṃ pariṣvajya ca bhīmasenam āśvāsayāmāsa ca śatrumadhye //
MBh, 6, 78, 4.2 madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ //
MBh, 6, 78, 25.2 ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ //
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 82, 45.2 vijitya pṛtanāmadhye yayau svaśibiraṃ prati //
MBh, 6, 83, 19.2 madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau //
MBh, 6, 85, 5.1 anyeṣāṃ caiva vīrāṇāṃ madhyagāstanayā mama /
MBh, 6, 86, 64.3 saṃgrāmaśiraso madhye sarveṣāṃ tatra paśyatām //
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 95, 31.2 vyūhamadhye sthito rājan pāṇḍavān prati bhārata //
MBh, 6, 98, 31.1 gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata /
MBh, 6, 98, 31.2 meghajālasya mahato yathā madhyagato raviḥ //
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 105, 29.1 anīkamadhye tiṣṭhantaṃ gāṅgeyaṃ bharatarṣabha /
MBh, 6, 108, 9.1 papāta mahatī colkā madhyenādityamaṇḍalāt /
MBh, 6, 109, 8.2 kṛpasya saśaraṃ cāpaṃ madhye cicheda bhārata /
MBh, 6, 109, 15.1 tasya bhīmo dhanurmadhye dvābhyāṃ cicheda bhārata /
MBh, 6, 109, 29.2 ājaghāna bhruvor madhye nārācena paraṃtapa //
MBh, 6, 110, 11.1 teṣāṃ tu rathināṃ madhye kaunteyau rathināṃ varau /
MBh, 6, 110, 11.3 āmiṣepsū gavāṃ madhye siṃhāviva balotkaṭau //
MBh, 6, 111, 24.2 bhīṣmaṃ samaramadhyasthaṃ pālayāṃcakrire tadā //
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 113, 29.2 madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi //
MBh, 6, 114, 7.2 dṛśyate sma narendrāṇāṃ punar madhyagataścaran //
MBh, 6, 114, 8.2 pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ //
MBh, 6, 114, 74.2 madhyena kurusainyānāṃ drāvayāmāsa vāhinīm //
MBh, 6, 116, 51.1 etad vākyaṃ sauhṛdād āpageyo madhye rājñāṃ bhārataṃ śrāvayitvā /
MBh, 7, 2, 33.1 na tvevāhaṃ na gamiṣyāmi teṣāṃ madhye śūrāṇāṃ tat tathāhaṃ bravīmi /
MBh, 7, 5, 21.3 senāmadhyagataṃ droṇam idaṃ vacanam abravīt //
MBh, 7, 8, 16.2 dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ //
MBh, 7, 11, 2.2 madhye sarvasya sainyasya putraṃ te vākyam abravīt //
MBh, 7, 15, 26.1 sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ /
MBh, 7, 19, 17.1 tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam /
MBh, 7, 20, 42.1 sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ /
MBh, 7, 21, 10.1 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ /
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 22, 22.2 tasmiñ jātaḥ somasaṃkrandamadhye yasmāt tasmāt sutasomo 'bhavat saḥ //
MBh, 7, 23, 9.1 tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ /
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 24, 39.1 sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat /
MBh, 7, 25, 33.2 parvate vanamadhyastho jvalann iva hutāśanaḥ //
MBh, 7, 35, 16.1 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam /
MBh, 7, 39, 12.2 raṇamadhyād apovāha saubhadraśarapīḍitam //
MBh, 7, 40, 12.2 madhye bhāratasainyānām ārjuniḥ paryavartata //
MBh, 7, 40, 24.2 abhimanyur mahārāja sainyamadhye vyarocata //
MBh, 7, 43, 21.2 ādadānaṃ śarair yodhānmadhye sūryam iva sthitam //
MBh, 7, 46, 10.2 phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā //
MBh, 7, 47, 40.2 prabhur amitabalo raṇe 'bhimanyur nṛpavaramadhyagato bhṛśaṃ vyarājat //
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 53, 13.2 pratijñāto hi senāyā madhye tena vadho mama //
MBh, 7, 53, 27.2 padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ /
MBh, 7, 56, 17.1 tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ /
MBh, 7, 63, 23.2 sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ //
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 70, 4.2 yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate //
MBh, 7, 72, 25.1 atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca /
MBh, 7, 74, 13.2 senāmadhye hayāṃstūrṇaṃ codayāmāsa bhārata //
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 76, 16.1 asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 78, 21.3 vikṛṣyamāṇāṃstenaivaṃ dhanurmadhyagatāñ śarān /
MBh, 7, 80, 6.2 nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ //
MBh, 7, 82, 26.2 jaghāna pṛtanāmadhye bhallena paravīrahā //
MBh, 7, 86, 10.2 madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ //
MBh, 7, 90, 4.2 na hi te sukṛtaṃ kiṃcid ādau madhye ca bhārata /
MBh, 7, 90, 16.2 cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ //
MBh, 7, 92, 43.1 prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ /
MBh, 7, 96, 1.3 jagāma tava sainyasya madhyena rathināṃ varaḥ //
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 97, 3.1 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ /
MBh, 7, 99, 27.2 pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge //
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 102, 80.2 mām anirjitya samare śatrumadhye mahābala //
MBh, 7, 104, 23.1 taiḥ karṇo 'bhrājata śarair uromadhyagataistadā /
MBh, 7, 107, 11.2 kṛṣṇāyāśca parikleśaṃ sabhāmadhye durātmabhiḥ //
MBh, 7, 110, 22.1 vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ /
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 113, 8.2 avadhyata camūmadhye ghorair āśīviṣopamaiḥ //
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 116, 5.1 samprāpya bhāratīmadhyaṃ talaghoṣasamākulam /
MBh, 7, 116, 18.1 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ /
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 119, 14.1 madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ /
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 7, 125, 18.1 so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham /
MBh, 7, 126, 20.2 sindhurājānam āśritya sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 22.2 sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ //
MBh, 7, 126, 28.1 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ /
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 130, 30.2 saṃgrāmaśiraso madhye bhīmaṃ dvāvabhyadhāvatām /
MBh, 7, 131, 92.2 cacāla rathamadhyastho vātoddhūta iva drumaḥ //
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 141, 28.2 vigāḍhe rajanīmadhye śakraprahrādayor iva //
MBh, 7, 145, 52.1 ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ /
MBh, 7, 146, 24.2 drāvayāmāsa viśikhair niśāmadhye viśāṃ pate //
MBh, 7, 146, 47.1 ubhayoḥ senayor madhye narāśvadvipavāhinī /
MBh, 7, 152, 11.1 tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ /
MBh, 7, 161, 36.2 śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ //
MBh, 7, 161, 38.1 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām /
MBh, 7, 163, 24.1 vicitrān pṛtanāmadhye rathamārgān udīryataḥ /
MBh, 7, 163, 33.1 vāryamāṇastu pārthena tathā madhye mahātmanām /
MBh, 7, 164, 139.1 so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca /
MBh, 7, 164, 156.2 ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ //
MBh, 7, 165, 106.1 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān /
MBh, 7, 166, 37.2 ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān /
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 8, 4, 98.1 duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ /
MBh, 8, 4, 99.1 sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā /
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 5, 79.1 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām /
MBh, 8, 6, 27.2 pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat //
MBh, 8, 7, 16.2 madhye duryodhano rājā balena mahatā vṛtaḥ //
MBh, 8, 7, 29.1 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 8, 21.2 madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ //
MBh, 8, 12, 50.1 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam /
MBh, 8, 15, 42.2 kṣitau vibabhrāja patat sakuṇḍalaṃ viśākhayor madhyagataḥ śaśī yathā //
MBh, 8, 16, 19.1 dviṣanmadhyam avaskandya rādheyo dhanur uttamam /
MBh, 8, 17, 100.2 madhyaṃ gate dinakare cakravat pracaran prabhuḥ //
MBh, 8, 22, 23.2 strīmadhyam iva gāhanti daivaṃ hi balavattaram //
MBh, 8, 23, 3.2 yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam //
MBh, 8, 23, 40.2 utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ //
MBh, 8, 23, 51.2 yan mā bravīṣi gāndhāre madhye sainyasya kaurava /
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 32, 49.2 paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat //
MBh, 8, 34, 33.1 tasya karṇo dhanurmadhye dvidhā cicheda patriṇā /
MBh, 8, 35, 51.1 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare /
MBh, 8, 40, 31.2 sāyakair daśabhī rājan bhruvor madhye samārdayat //
MBh, 8, 40, 41.2 karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ //
MBh, 8, 40, 58.2 pāñcālānāṃ tathā madhye karṇo 'carad abhītavat //
MBh, 8, 40, 81.3 dṛśyate rājasainyasya madhye vicarato muhuḥ //
MBh, 8, 40, 118.2 vidyud ambudamadhyasthā bhrājamāneva sābhavat //
MBh, 8, 44, 17.2 śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat //
MBh, 8, 45, 65.1 tad bhīmasenasya vaco niśamya sudurvacaṃ bhrātur amitramadhye /
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 8, 46, 39.1 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ karṇaḥ sabhāyāṃ kuruvīramadhye /
MBh, 8, 48, 3.2 ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ //
MBh, 8, 52, 15.2 sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati //
MBh, 8, 53, 14.2 atāpayat sainyam atīva bhīmaḥ kāle śucau madhyagato yathārkaḥ //
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 7.1 tato 'bhipātaṃ tava sainyamadhye prāduścakre vegam ivāttavegaḥ /
MBh, 8, 54, 12.1 etad duḥkhaṃ sārathe dharmarājo yan māṃ hitvā yātavāñ śatrumadhye /
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 8, 60, 25.2 babhūva durdharṣataraḥ sa sātyakiḥ śarannabhomadhyagato yathā raviḥ //
MBh, 8, 62, 58.1 punaḥ sa pārthaṃ vṛṣasena ugrair bāṇair avidhyad bhujamūlamadhye /
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 66, 61.1 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama /
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 68, 53.1 tato rathenāmbudavṛndanādinā śarannabhomadhyagabhāskaratviṣā /
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 2, 29.1 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ /
MBh, 9, 3, 26.2 āmuktakavacau kṛṣṇau lokamadhye virejatuḥ //
MBh, 9, 3, 37.1 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate /
MBh, 9, 4, 9.1 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī /
MBh, 9, 4, 16.2 parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ //
MBh, 9, 4, 32.2 mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ //
MBh, 9, 6, 5.2 abhyaṣiñcata senāyā madhye bharatasattama /
MBh, 9, 7, 25.2 duryodhano 'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ //
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 16, 86.1 tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṃgavena /
MBh, 9, 17, 30.2 papāta mahatī colkā madhyenādityamaṇḍalam //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 33, 16.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 33, 17.1 sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 54, 17.1 raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau /
MBh, 9, 54, 41.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 59, 4.1 tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ /
MBh, 10, 3, 11.2 madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim //
MBh, 10, 8, 59.3 śilīmukhena cāpyenaṃ bhruvor madhye samārdayat //
MBh, 10, 8, 106.1 kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān /
MBh, 10, 14, 13.2 dīptayor astrayor madhye sthitau paramatejasau //
MBh, 10, 16, 11.2 bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ //
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 3, 13.2 yauvanastho 'pi madhyastho vṛddho vāpi vipadyate //
MBh, 11, 4, 4.1 amedhyamadhye vasati māṃsaśoṇitalepane /
MBh, 11, 5, 10.1 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ /
MBh, 11, 6, 8.1 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ /
MBh, 11, 19, 2.1 gajamadhyagataḥ śete vikarṇo madhusūdana /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 20, 32.3 āyodhanaśiromadhye śayānaṃ paśya mādhava //
MBh, 11, 21, 11.2 tataḥ śareṇāpahṛtaṃ śiraste dhanaṃjayenāhave śatrumadhye //
MBh, 11, 27, 8.2 yo vyarājac camūmadhye divākara iva prabhuḥ //
MBh, 12, 29, 69.1 avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam /
MBh, 12, 40, 3.1 madhye kṛtvā tu rājānaṃ bhīmasenārjunāvubhau /
MBh, 12, 43, 17.1 evaṃ stuto dharmarājena kṛṣṇaḥ sabhāmadhye prītimān puṣkarākṣaḥ /
MBh, 12, 64, 11.2 anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati //
MBh, 12, 69, 7.2 madhye ca naraśārdūla tathā rājaniveśane //
MBh, 12, 86, 10.2 aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet //
MBh, 12, 99, 29.2 vigāhya vāhinīmadhyaṃ tasya lokā yathā mama //
MBh, 12, 100, 9.1 gajānāṃ rathino madhye rathānām anu sādinaḥ /
MBh, 12, 104, 15.1 ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet /
MBh, 12, 121, 27.1 antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam /
MBh, 12, 122, 51.1 jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata /
MBh, 12, 122, 53.1 ityeṣa daṇḍo vikhyāta ādau madhye tathāvare /
MBh, 12, 126, 12.2 ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ //
MBh, 12, 136, 9.2 kathaṃ vā śatrumadhyastho vartetābalavān iti //
MBh, 12, 136, 204.2 śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara //
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 145, 13.2 yakṣagandharvasiddhānāṃ madhye bhrājantam indravat //
MBh, 12, 159, 44.1 bhrūṇahāhavamadhye tu śudhyate śastrapātitaḥ /
MBh, 12, 162, 29.1 brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ /
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 173, 21.1 madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ /
MBh, 12, 175, 37.2 tasya madhye sthito lokān sṛjate jagataḥ prabhuḥ //
MBh, 12, 176, 1.3 merumadhye sthito brahmā tad brūhi dvijasattama //
MBh, 12, 178, 10.1 apānaprāṇayor madhye prāṇāpānasamāhitaḥ /
MBh, 12, 178, 14.2 nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ //
MBh, 12, 186, 3.2 rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ //
MBh, 12, 186, 3.2 rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ //
MBh, 12, 186, 19.1 devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe /
MBh, 12, 189, 12.2 cīraiḥ parivṛtastasminmadhye channaḥ kuśaistathā //
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 206, 18.2 duḥkhādyantair duḥkhamadhyair naraḥ śārīramānasaiḥ //
MBh, 12, 207, 19.1 madhye ca hṛdayasyaikā sirā tvatra manovahā /
MBh, 12, 225, 6.1 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ /
MBh, 12, 227, 16.1 yugahradaughamadhyena brahmaprāyabhavena ca /
MBh, 12, 231, 26.2 na madhye pratigṛhṇīte naiva kaścit kutaścana //
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 270, 14.2 aśocatā śatrumadhye buddhim āsthāya kevalām //
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 273, 16.2 nalinyāṃ bisamadhyastho babhūvābdagaṇān bahūn //
MBh, 12, 274, 54.3 maraṇe janmani tathā madhye cāviśate naram //
MBh, 12, 278, 5.1 na yāti ca sa tejasvī madhyena nabhasaḥ katham /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vā vanam āśritya stheyam //
MBh, 12, 287, 6.1 vasan viṣayamadhye 'pi na vasatyeva buddhimān /
MBh, 12, 290, 97.1 anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 12, 299, 5.2 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ //
MBh, 12, 301, 14.2 ādau madhye tathā cānte yathātattvena tattvavit //
MBh, 12, 304, 25.2 mahatastamaso madhye sthitaṃ jvalanasaṃnibham //
MBh, 12, 308, 15.2 sarvabhāṣyavidāṃ madhye codayāmāsa bhikṣukī //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 325, 4.12 vālakhilya vaikhānasa abhagnayoga abhagnaparisaṃkhyāna yugāde yugamadhya yuganidhana ākhaṇḍala prācīnagarbha kauśika /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 328, 39.2 divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham //
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 338, 9.1 kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ /
MBh, 13, 3, 15.2 madhye jvalati yo nityam udīcīm āśrito diśam //
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 14, 45.2 śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham /
MBh, 13, 14, 149.1 teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ /
MBh, 13, 15, 7.1 tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana /
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 18, 9.2 ṛṣimadhye sthitastāta tapann iva vibhāvasuḥ //
MBh, 13, 27, 25.3 yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā //
MBh, 13, 31, 11.2 gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ //
MBh, 13, 50, 6.2 gaṅgāyamunayor madhye jalaṃ sampraviveśa ha //
MBh, 13, 50, 24.2 ityukto matsyamadhyasthaścyavano vākyam abravīt /
MBh, 13, 54, 37.2 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā /
MBh, 13, 67, 3.2 gaṅgāyamunayor madhye yāmunasya girer adhaḥ //
MBh, 13, 70, 13.2 anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat //
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 76, 29.2 īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate //
MBh, 13, 79, 3.2 gāvo me sarvataścaiva gavāṃ madhye vasāmyaham //
MBh, 13, 80, 40.1 gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet /
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 95, 71.1 jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye /
MBh, 13, 96, 43.2 brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan //
MBh, 13, 100, 11.2 somāya cāpyudīcyāṃ vai vāstumadhye dvijātaye //
MBh, 13, 107, 97.1 aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata /
MBh, 13, 109, 20.2 śrīmatkule jñātimadhye sa mahattvaṃ prapadyate //
MBh, 13, 112, 112.2 surarṣīṇāṃ śrutaṃ madhye pṛṣṭaścāpi yathātatham //
MBh, 13, 125, 22.1 nūnam arthavatāṃ madhye tava vākyam anuttamam /
MBh, 13, 136, 12.1 ādimadhyāvasānānāṃ jñātāraśchinnasaṃśayāḥ /
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 13, 148, 9.1 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ /
MBh, 13, 148, 9.1 rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ /
MBh, 13, 154, 3.1 idam āścaryam āsīcca madhye teṣāṃ mahātmanām /
MBh, 14, 20, 15.2 samānavyānayor madhye prāṇāpānau viceratuḥ //
MBh, 14, 20, 16.2 apānaprāṇayor madhye udāno vyāpya tiṣṭhati /
MBh, 14, 20, 18.2 agnir vaiśvānaro madhye saptadhā vihito 'ntarā //
MBh, 14, 24, 12.2 prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ /
MBh, 14, 24, 14.1 ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 15.1 ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 16.1 ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 17.1 ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 24, 18.1 saccāsaccaiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 39, 10.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 14, 43, 37.1 ādimadhyāvasānāntaṃ sṛjyamānam acetanam /
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 54, 7.1 dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam /
MBh, 14, 63, 10.1 kṛtvā ca madhye rājānam amātyāṃśca yathāvidhi /
MBh, 14, 82, 18.2 sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi //
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 27, 7.2 vyājahāra satāṃ madhye divyadarśī mahātapāḥ //
MBh, 15, 32, 10.2 madhye sthitaiṣā bhaginī dvijāgryā cakrāyudhasyāpratimasya tasya //
MBh, 15, 33, 4.1 arimadhyasthamitreṣu vartase cānurūpataḥ /
MBh, 16, 4, 16.1 tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ /
MBh, 18, 2, 22.2 jagāma rājā dharmātmā madhye bahu vicintayan //
MBh, 18, 2, 43.2 karṇena draupadeyair vā pāñcālyā vā sumadhyayā //