Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 32.2 sa cākaroddiśaḥ sarvā madhye vyoma ca śāśvatam //
MPur, 6, 16.2 vipracittiḥ pradhāno'bhūdyeṣāṃ madhye mahābalaḥ //
MPur, 14, 5.2 tanmadhye'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā //
MPur, 18, 21.1 agniṣvāttādimadhyatvaṃ prāpnotyamṛtamuttamam /
MPur, 20, 21.1 rājyakāmo'bhavaccaikasteṣāṃ madhye jalaukasām /
MPur, 20, 23.1 tanmadhye ye tu niṣkāmāste babhūvur dvijottamāḥ /
MPur, 30, 7.1 rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām /
MPur, 35, 16.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ //
MPur, 36, 5.3 gaṅgāyamunayormadhye kṛtsno'yaṃ viṣayastava /
MPur, 36, 5.4 madhye pṛthivyāstvaṃ rājā bhrātaro'nte'dhipāstava //
MPur, 37, 4.3 icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja //
MPur, 38, 21.2 tānabruvaṃ patamānastadāhaṃ satāṃ madhye nipateyaṃ kathaṃ nu //
MPur, 44, 65.1 tasya madhye'tirātrasya sabhāmadhyātsamutthitaḥ /
MPur, 44, 65.1 tasya madhye'tirātrasya sabhāmadhyātsamutthitaḥ /
MPur, 53, 21.1 sārasvatasya kalpasya madhye ye syurnarottamāḥ /
MPur, 53, 37.1 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ /
MPur, 58, 22.2 caturasraṃ ca parito vṛttaṃ madhye suśobhanam //
MPur, 58, 24.1 kūrmādi sthāpayenmadhye vāruṇaṃ mantramāśritaḥ /
MPur, 58, 45.2 uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet //
MPur, 59, 11.3 payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm //
MPur, 62, 19.1 madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm /
MPur, 62, 19.2 rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari /
MPur, 68, 21.1 pañcamaṃ ca punarmadhye dadhyakṣatavibhūṣitam /
MPur, 74, 7.1 prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām /
MPur, 74, 10.1 ādāvante ca madhye ca namo'stu paramātmane /
MPur, 83, 11.2 tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam //
MPur, 83, 13.1 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt /
MPur, 92, 12.1 manobhavadhanurmadhyādudbhūtā śarkarā yataḥ /
MPur, 92, 20.2 daśanārīsahasrāṇāṃ madhye śrīriva rājate //
MPur, 93, 11.1 madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu /
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 100, 17.2 tatra maṇḍapamadhyasthā viṣṇorarcāvalokitā //
MPur, 100, 25.2 tatprasaṅgāttayormadhye dharmaleśastu te 'nagha //
MPur, 104, 13.1 pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī /
MPur, 104, 17.1 gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt /
MPur, 105, 3.2 gaṅgāyamunayormadhye yastu prāṇānparityajet //
MPur, 105, 4.2 gandharvāpsarasāṃ madhye svarge krīḍati mānavaḥ //
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
MPur, 106, 8.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
MPur, 106, 19.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 106, 38.1 madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet /
MPur, 107, 9.1 gaṅgāyamunayormadhye karṣāgniṃ yastu sādhayet /
MPur, 110, 4.1 trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī /
MPur, 110, 6.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 113, 19.1 madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ /
MPur, 113, 20.1 madhye tasya mahāmerurvidhūma iva pāvakaḥ /
MPur, 113, 26.2 teṣāṃ madhye janapadāstāni varṣāṇi sapta vai //
MPur, 113, 34.1 tayormadhye tu vijñeyo meruryatra tvilāvṛtam /
MPur, 113, 37.1 parimaṇḍalayormadhye meruḥ kanakaparvataḥ /
MPur, 114, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
MPur, 116, 2.2 madhyena śakracāpābhāṃ tasminnahani sarvadā //
MPur, 119, 1.3 tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam //
MPur, 119, 19.2 vaiḍūryasya śilā madhye sarasastasya śobhanā //
MPur, 119, 25.1 madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā /
MPur, 120, 41.1 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
MPur, 121, 2.1 madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ /
MPur, 121, 10.1 mahīmaṇḍalamadhye tu praviṣṭe tu mahodadhim /
MPur, 121, 23.2 sā cakṣusī tayormadhye praviṣṭā paścimodadhim //
MPur, 121, 76.2 cakramainākayormadhye divi san dakṣiṇāpathe //
MPur, 122, 26.2 jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ //
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
MPur, 124, 13.2 merormadhye pratidiśaṃ koṭirekā tu sā smṛtā //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 44.2 madhyena puṣkarasyātha bhramate dakṣiṇāyane //
MPur, 124, 51.2 dakṣiṇottaramadhyāni tāni vindyād yathākramam //
MPur, 124, 52.1 sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam /
MPur, 124, 71.2 trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam //
MPur, 124, 72.2 kulālacakramadhyastho yathā mandaṃ prasarpati //
MPur, 124, 74.2 trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ /
MPur, 124, 75.2 mṛtpiṇḍa iva madhyastho bhramate'sau dhruvastathā //
MPur, 124, 76.2 ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu //
MPur, 124, 93.1 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate /
MPur, 128, 81.2 āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa //
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
MPur, 136, 2.1 sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān /
MPur, 138, 28.2 prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ //
MPur, 141, 47.1 nirmucyamānayormadhye tayormaṇḍalayostu vai /
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
MPur, 144, 63.2 gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā //
MPur, 146, 60.1 tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ /
MPur, 148, 61.2 śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam //
MPur, 149, 12.1 patitaṃ senayormadhye nirīkṣante parasparam /
MPur, 154, 549.2 vijayovāca gaṇapaṃ gaṇamadhye pravartitā //
MPur, 158, 22.2 madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm //
MPur, 164, 2.2 kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā //
MPur, 167, 2.1 mahato rajaso madhye mahārṇavasaraḥsu vai /
MPur, 167, 20.1 cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ /
MPur, 167, 48.3 yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān //
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 173, 22.1 abhavaddaityasainyasya madhye ravirivoditaḥ /
MPur, 174, 4.1 madhye cāsya rathaḥ sarvapakṣipravarahaṃsaḥ /
MPur, 174, 15.1 varuṇaḥ pāśadhṛṅ madhye devānīkasya tasthivān /
MPur, 174, 23.2 cacāra madhye lokānāṃ dvādaśātmā dineśvaraḥ //