Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
RRSBoṬ zu RRS, 8, 88.2, 2.0 satailayantrasthe tailapūrṇāndhamūṣāmadhyasthite sūte rase yat svarṇādikṣepaṇaṃ svarṇādiprakṣepaḥ lohe tāmrādau ityarthaḥ vedhādhikyakaraṃ vedhasya svarṇādijananarūpavedhaśakteḥ ādhikyakaram ātiśayyajanakam //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 4.2, 6.0 tanmadhye daṇḍamadhye //
RRSBoṬ zu RRS, 9, 4.2, 6.0 tanmadhye daṇḍamadhye //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 36.2, 3.0 atra vālukāmadhye eva rasagolādikaṃ sthāpayet na tu kācakūpyāmiti viśeṣaḥ //
RRSBoṬ zu RRS, 9, 40.2, 2.0 lauhamayanālamadhye pāradam āpūrya chidrarodhaṃ kṛtvā ca lavaṇapūritabhāṇḍāntaḥ nālaṃ taṃ nirundhyāttato maṇikayā bhāṇḍavaktram ācchādya ālipya ca sandhiṃ tāvat pacet yāvat śarāvoparisthaṃ tṛṇaṃ na dahet iti //
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 10, 28.2, 4.0 madhyasthitapuṭanadravyā samyaṅniruddhānanā golākṛtimūṣā golamūṣā bodhyā //
RRSBoṬ zu RRS, 10, 29.3, 2.0 kūrparākārā kūrparaḥ kaphoṇiḥ bhujamadhyasandhir ityarthaḥ tadākārā //
RRSBoṬ zu RRS, 10, 38.2, 11.0 dvārordhvabhāge aṅguṣṭhatarjanyor madhyavat vistṛtāṃ bhittiṃ sthāpayitvā tadupari tadvadvistṛtaṃ dvāramanyat vidadhyāt tataḥ iṣṭakayā dvārasandhiṃ ruddhvā ālipya ca koṣṭhīmaṅgāraiḥ paripūrya dvābhyāṃ bhastrābhyāṃ dhamet //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //