Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 16.2 punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ //
LiPur, 1, 4, 56.2 aprākṛtasya tasyādirmadhyāntaṃ nāsti cātmanaḥ //
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 8, 101.2 candracūḍaṃ lalāṭe tu bhrūmadhye śaṃkaraṃ svayam //
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 8, 112.1 sākṣātsamarasenaiva dehamadhye smarecchivam /
LiPur, 1, 9, 37.1 jalamadhye hutavahaṃ cādhāya parirakṣaṇam /
LiPur, 1, 17, 32.2 pralayārṇavamadhye tu rajasā baddhavairayoḥ //
LiPur, 1, 17, 34.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
LiPur, 1, 17, 51.2 makāraṃ madhyataścaiva nādāntaṃ tasya caumiti //
LiPur, 1, 17, 55.2 ādimadhyāntarahitamānandasyāpi kāraṇam //
LiPur, 1, 18, 11.1 saṃsthitāyāmbhasāṃ madhye āvayormadhyavarcase /
LiPur, 1, 18, 11.1 saṃsthitāyāmbhasāṃ madhye āvayormadhyavarcase /
LiPur, 1, 20, 3.1 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ /
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 20, 25.1 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ /
LiPur, 1, 20, 33.2 vartamāne tu saṃgharṣe madhye tasyārṇavasya tu //
LiPur, 1, 21, 73.2 madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam //
LiPur, 1, 21, 92.2 kīrtayedvā satāṃ madhye sa yāti brahmaṇo'ntikam //
LiPur, 1, 27, 51.1 ādimadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām /
LiPur, 1, 37, 35.1 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam /
LiPur, 1, 40, 14.2 uccāsanasthān śūdrāṃś ca dvijamadhye dvijarṣabha //
LiPur, 1, 40, 61.1 gaṅgāyamunayormadhye sthitiṃ prāptaḥ sahānugaḥ /
LiPur, 1, 41, 9.1 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu /
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 49, 13.1 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam /
LiPur, 1, 49, 13.1 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam /
LiPur, 1, 52, 29.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca sarvaśaḥ //
LiPur, 1, 54, 14.2 madhye tu puṣkarasyātha bhramate dakṣiṇāyane //
LiPur, 1, 54, 20.1 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati /
LiPur, 1, 54, 26.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
LiPur, 1, 54, 27.2 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu //
LiPur, 1, 63, 28.2 vipracittiḥ pradhāno'bhūt teṣāṃ madhye dvijottamāḥ //
LiPur, 1, 66, 77.2 yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ //
LiPur, 1, 69, 36.1 tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ /
LiPur, 1, 69, 36.1 tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ /
LiPur, 1, 70, 58.1 bhīmaścāvanimadhyastho hyahaṅkāre maheśvaraḥ /
LiPur, 1, 70, 211.2 tayormadhye tu paitrī yā tanuḥ sā tu garīyasī //
LiPur, 1, 72, 56.1 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ /
LiPur, 1, 72, 87.1 bhāti madhye gaṇānāṃ ca rathamadhye gaṇeśvaraḥ /
LiPur, 1, 72, 128.1 madhye gaganarūpāya gaganasthāya te namaḥ /
LiPur, 1, 72, 138.2 bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca //
LiPur, 1, 72, 138.2 bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca //
LiPur, 1, 72, 160.2 vedātmarūpāya bhavāya tubhyamantāya madhyāya sumadhyamāya //
LiPur, 1, 74, 19.2 mūle brahmā tathā madhye viṣṇustribhuvaneśvaraḥ //
LiPur, 1, 76, 13.1 kaṇṭhātsomaṃ tathātmānaṃ bhrūmadhyānmastakāddivam /
LiPur, 1, 76, 60.2 liṅgasya madhye vai kṛtvā candraśekharamīśvaram //
LiPur, 1, 77, 75.2 maṇḍalasya ca madhye tu bhāskaraṃ sthāpya pūjayet //
LiPur, 1, 77, 77.1 madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm /
LiPur, 1, 77, 78.1 agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām /
LiPur, 1, 79, 12.2 oṅkārapadmamadhye tu somasūryāgnisaṃbhave //
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 1, 84, 36.1 madhye bhavena saṃyuktaṃ liṅgamūrti dvijottamāḥ /
LiPur, 1, 85, 11.1 āsthāya yogaparyaṅkaśayane toyamadhyagaḥ /
LiPur, 1, 85, 71.2 kaṇṭhe ca mukhamadhye ca mūrdhni ca praṇavādikam //
LiPur, 1, 85, 79.1 gale madhye tathāṅguṣṭhe tarjanyādyāṅgulīṣu ca /
LiPur, 1, 86, 33.2 ādau madhye tathā cānte sarvalokeṣu sarvadā //
LiPur, 1, 86, 63.1 hṛdayasyāsya madhye tu puṇḍarīkamavasthitam /
LiPur, 1, 86, 82.1 vāyavo nāḍimadhyasthā vāhakāś ca caturdaśa /
LiPur, 1, 86, 137.2 vyomākhyo vyomamadhyastho hyayaṃ prāthamikaḥ smaret //
LiPur, 1, 88, 4.2 smarec ca tat tathā madhye devyā devam umāpatim //
LiPur, 1, 88, 72.1 caturdaśānāṃ sthānānāṃ madhye viṣṭambhakaṃ rajaḥ /
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 1, 98, 37.1 anādimadhyanidhano giriśo giribāndhavaḥ /
LiPur, 1, 98, 149.2 svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ //
LiPur, 1, 98, 186.2 matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi //
LiPur, 1, 100, 39.1 tasthau śriyā vṛto madhye pretasthāne yathā bhavaḥ /
LiPur, 1, 102, 13.1 krīḍārthaṃ ca satāṃ madhye sarvadevapatirbhavaḥ /
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 2, 1, 47.1 sevyamāno 'tha madhye vai sahasradvārasaṃvṛte /
LiPur, 2, 5, 23.1 hṛtpuṇḍarīkamadhyasthaṃ sūryamaṇḍalamadhyataḥ /
LiPur, 2, 5, 35.1 maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ /
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
LiPur, 2, 5, 114.2 māyāmādāya tiṣṭhantaṃ tayormadhye samāhitam //
LiPur, 2, 10, 7.2 anādimadhyaniṣṭhasya śivasya parameṣṭhinaḥ //
LiPur, 2, 18, 34.1 vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam /
LiPur, 2, 19, 20.1 sitapaṅkajamadhyasthaṃ dīptādyair abhisaṃvṛtam /
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 21, 2.2 ālikhetkamalaṃ madhye pañcaratnasamanvitam //
LiPur, 2, 21, 28.1 dvādaśānte bhruvormadhye tālumadhye gale kramāt /
LiPur, 2, 21, 28.1 dvādaśānte bhruvormadhye tālumadhye gale kramāt /
LiPur, 2, 22, 71.2 āsanaṃ kalpayenmadhye prathamena samāhitaḥ //
LiPur, 2, 23, 30.1 lalāṭe devadeveśaṃ bhrūmadhye vā smaretpunaḥ /
LiPur, 2, 25, 32.2 tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ //
LiPur, 2, 25, 35.1 vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ /
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
LiPur, 2, 25, 47.1 caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam /
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 26, 12.2 nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum //
LiPur, 2, 27, 18.2 nava paṅktīrharenmadhye gandhagomayavāriṇā //
LiPur, 2, 27, 24.1 ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
LiPur, 2, 27, 24.2 bindumātraṃ kalāmadhye nādākāramataḥ param //
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 27, 38.1 tilānāmāḍhakaṃ madhye yavānāṃ ca tadardhakam /
LiPur, 2, 27, 46.1 madhyapadmasya madhye tu sakūrcaṃ sākṣataṃ kramāt /
LiPur, 2, 27, 52.2 aindravyūhasya madhye tu subhadrāṃ sthāpya pūjayet //
LiPur, 2, 27, 55.1 rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet /
LiPur, 2, 27, 55.2 aindrāgnividiśor madhye pūjayed aṇimāṃ śubhām //
LiPur, 2, 27, 56.2 rākṣasāntakayor madhye mahimāṃ madhyato yajet //
LiPur, 2, 27, 57.1 varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
LiPur, 2, 27, 57.2 varuṇānilayormadhye prākāmyaṃ kamale nyaset //
LiPur, 2, 27, 58.1 vitteśānilayormadhye īśitvaṃ sthāpya pūjayet /
LiPur, 2, 27, 58.2 vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet //
LiPur, 2, 27, 59.1 aindreśeśānayor madhye yajet kāmāvasāyakam /
LiPur, 2, 27, 60.2 pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam //
LiPur, 2, 28, 17.2 kṛtvā vediṃ tathā madhye navahastapramāṇataḥ //
LiPur, 2, 28, 20.1 aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta /
LiPur, 2, 28, 32.1 agre mūle ca madhye ca hemapaṭṭena bandhayet /
LiPur, 2, 28, 32.2 paṭṭamadhye prakartavyam avalambanakatrayam //
LiPur, 2, 28, 34.1 madhye cordhvamukhaṃ kāryam avalaṃbaḥ suśobhanaḥ /
LiPur, 2, 28, 35.1 jihvāmekāṃ tulāmadhye toraṇaṃ tu vidhīyate /
LiPur, 2, 28, 35.2 uttarasya ca madhye ca śaṅkuṃ dṛḍhamanuttamam //
LiPur, 2, 28, 37.1 tulāmadhye vitānena tulayā lambake tathā /
LiPur, 2, 28, 38.1 sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ /
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 28, 68.2 madhye sukhaṃ vijānīyātkesareṣu yathākramam //
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 30, 10.2 tilaparvatamadhyasthaṃ tilaparvatarūpiṇam //
LiPur, 2, 30, 11.2 darśayettilamadhyasthaṃ devadevamumāpatim //
LiPur, 2, 31, 1.3 dravyamātropasaṃyukte kāle madhyaṃ vidhīyate //
LiPur, 2, 32, 4.2 sarvatīrthasamopetā madhye merusamanvitā //
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
LiPur, 2, 38, 8.1 hṛdaye me sadā gāvo gavāṃ madhye vasāmy aham /
LiPur, 2, 39, 4.2 tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam //
LiPur, 2, 43, 3.2 madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 47, 35.1 skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
LiPur, 2, 50, 30.1 kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ /