Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 86.2 madhye trikoṇamālikhya śaktibījaṃ samullikhet //
ĀK, 1, 2, 132.1 madhye tu divyaśaktīnāṃ pūjayedrasabhairavam /
ĀK, 1, 2, 145.2 śoṇitāmbhodhimadhyastharaktāmbhojāsanāṃ parām //
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 3, 13.1 caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam /
ĀK, 1, 4, 9.2 tanmadhye rasarājaṃ tu palānāṃ śatamātrakam //
ĀK, 1, 4, 13.1 tanmadhye haṃsapādīṃ ca mīnākṣīṃ dvipunarnavām /
ĀK, 1, 4, 55.1 sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
ĀK, 1, 4, 72.2 iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam //
ĀK, 1, 4, 89.1 iṣṭakādvayamadhye ca gartaṃ tu caturaṅgulam /
ĀK, 1, 4, 113.1 bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham /
ĀK, 1, 5, 7.2 sāraṇāyantramadhyasthaṃ tenaiva saha sārayet //
ĀK, 1, 5, 11.2 vajramūṣāmukhe caiva tanmadhye sthāpayed rasam //
ĀK, 1, 5, 37.2 tanmadhye sthāpayetsūtamadhovātena dhāmayet //
ĀK, 1, 5, 48.1 mūṣāmadhye sthite tasmin punastenaiva jārayet /
ĀK, 1, 7, 36.2 mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam //
ĀK, 1, 7, 39.1 ceṣṭitaṃ jānumadhyasthaṃ vajraṃ yāmadvayānmṛdu /
ĀK, 1, 7, 55.2 jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet //
ĀK, 1, 7, 60.1 tanmadhye taddravībhūte caikaikāṃ vaṭikāṃ kṣipet /
ĀK, 1, 7, 118.2 nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet //
ĀK, 1, 9, 25.1 pakvamūṣāyāṃ vinikṣipya tanmadhye kaṭutumbijam /
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 113.1 hemabījayutā sūtaghuṭikā mukhamadhyagā /
ĀK, 1, 11, 12.1 ekaikatattvamadhye tu prasekaṃ tāni mardayet /
ĀK, 1, 12, 32.1 pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
ĀK, 1, 12, 77.2 tasyāgrato ramyaguhā tasyā madhye khanedbhuvam //
ĀK, 1, 12, 86.2 tanmadhye nikṣipetsūtaṃ karṣaṃ kṛṣṇābhrasatvakam //
ĀK, 1, 12, 96.2 acchodapūrṇā sarasī tanmadhye bhadrapīṭhakam //
ĀK, 1, 12, 142.1 ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ /
ĀK, 1, 12, 149.1 bilaṃ tatpaścime hyasti tanmadhye cāpapañcake /
ĀK, 1, 12, 151.1 tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam /
ĀK, 1, 12, 177.2 tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam //
ĀK, 1, 12, 185.1 andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
ĀK, 1, 12, 195.1 śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet /
ĀK, 1, 12, 201.37 madhye ca pūjayet /
ĀK, 1, 15, 232.2 atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā //
ĀK, 1, 15, 367.1 kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak /
ĀK, 1, 15, 569.2 madhye madhye ca seveta tathaiva daśavāsaram //
ĀK, 1, 15, 569.2 madhye madhye ca seveta tathaiva daśavāsaram //
ĀK, 1, 16, 96.2 śiromadhye kṣipet karṣaṃ pūrvavad veṣṭanādikam //
ĀK, 1, 19, 44.1 divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
ĀK, 1, 19, 102.1 sūkṣmakausumbhavasanabaddhamadhyanitambibhiḥ /
ĀK, 1, 20, 52.1 niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
ĀK, 1, 20, 78.1 aṅkamadhye nidhāyaiva cubukaṃ vakṣasi nyaset /
ĀK, 1, 20, 91.2 viparītāṃ bhruvormadhye paśyenniścalayā dṛśā //
ĀK, 1, 20, 116.1 bījaṃ yāvadbhruvormadhye tāvatkālabhayaṃ na hi /
ĀK, 1, 20, 122.2 dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham //
ĀK, 1, 20, 133.1 prajvalajjvalanākāro nābhimadhye sthito raviḥ /
ĀK, 1, 20, 133.2 tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ //
ĀK, 1, 20, 151.2 vartulaṃ nīlameghābhaṃ bhruvormadhye pratiṣṭhitam //
ĀK, 1, 20, 170.1 bhruvormadhye'ñjanākāre dhyāyedātmānamīśvari /
ĀK, 1, 20, 171.2 viśvataijasam ātmānaṃ dhyāyedbhrūmadhyalocanaḥ //
ĀK, 1, 20, 175.1 lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam /
ĀK, 1, 21, 5.1 kuryātkuṭīṃ ca tanmadhye tṛtīyāvaraṇaiḥ punaḥ /
ĀK, 1, 21, 10.2 prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam //
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 1, 21, 52.1 māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam /
ĀK, 1, 21, 54.2 sphuradvayāvṛtaṃ madhye śaktibījaṃ likhettataḥ //
ĀK, 1, 21, 67.2 tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet //
ĀK, 1, 22, 18.2 vartimadhye kṣipettaṃ ca tena saṃgṛhya kajjalam //
ĀK, 1, 22, 34.1 strīṇāṃ haste tu badhnīyādannamadhye vinikṣipet /
ĀK, 1, 22, 42.1 kṣetramadhye ripostatra sasyanāśaśca jāyate /
ĀK, 1, 22, 45.1 nidhāpayeddhānyamadhye taddhānyaṃ tvakṣayaṃ bhavet /
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
ĀK, 1, 22, 56.1 dhānyamadhye vinikṣiptaṃ dhānyamakṣayatāṃ nayet /
ĀK, 1, 23, 48.1 mūṣāmadhye kṣipetpaścātsūtaṃ gandhaśca tadrajaḥ /
ĀK, 1, 23, 70.2 kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute //
ĀK, 1, 23, 100.2 mūṣāmadhye tato mūṣāvaktraṃ ruddhvā vinikṣipet //
ĀK, 1, 23, 134.2 vālukāyantramadhye ca tāṃ mūṣāṃ sthāpayecchive //
ĀK, 1, 23, 145.2 jālikāyantramadhye ca divyaṃ paścāttamuddharet //
ĀK, 1, 23, 146.2 snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset //
ĀK, 1, 23, 175.2 pakvamūṣā dṛḍhatarā vālukāyantramadhyataḥ //
ĀK, 1, 23, 196.2 tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet //
ĀK, 1, 23, 204.2 tanmadhye nikṣipenmūṣāṃ puṅkhāmūlavinirmitām //
ĀK, 1, 23, 205.1 tanmadhye sūtakaṃ kṣiptvā puṅkhāmūlasamudbhavaiḥ /
ĀK, 1, 23, 227.2 tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu //
ĀK, 1, 23, 228.1 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ /
ĀK, 1, 23, 233.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ĀK, 1, 23, 244.1 gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ /
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 290.2 medinīyantramadhye tu sthāpayecca varānane //
ĀK, 1, 23, 303.1 divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 330.1 vajrakandaṃ samādāya rasaṃ madhye vinikṣipet /
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 354.1 mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 391.1 toyamadhye vinikṣipya gulikā vajravadbhavet /
ĀK, 1, 23, 405.2 śuddhaśulbaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam //
ĀK, 1, 23, 424.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet //
ĀK, 1, 23, 435.2 sthāpayeddhānyamadhye tu divasānekaviṃśatim //
ĀK, 1, 23, 436.1 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
ĀK, 1, 23, 514.1 iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ /
ĀK, 1, 23, 514.1 iṅgudīphalamadhyasthaṃ tacchailodakamadhyagaḥ /
ĀK, 1, 23, 520.2 golakaṃ kārayitvā tu vārimadhye vinikṣipet //
ĀK, 1, 23, 527.1 iṅgudīphalamadhye vā rajanīdvayamārdrake /
ĀK, 1, 23, 547.2 strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //
ĀK, 1, 23, 574.1 karañjaphalamadhyasthaṃ sūtaṃ tatraiva nikṣipet /
ĀK, 1, 23, 574.2 dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati //
ĀK, 1, 23, 618.2 tāṃ kṣipeccakramadhye tu ghuṭikāṃ divyarūpiṇīm //
ĀK, 1, 23, 643.1 mūṣāmadhye vinikṣipya saṃdhayitvā prayatnataḥ /
ĀK, 1, 23, 656.1 śatāṃśena tu tenaiva śulbamadhye pradāpayet /
ĀK, 1, 23, 697.1 sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet /
ĀK, 1, 23, 739.2 hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //
ĀK, 1, 23, 740.2 dhānyamadhye tu saṃsthāpya pakṣamekaṃ nirantaram //
ĀK, 1, 24, 36.1 bhūdharīyantramadhyasthaṃ puṭaṃ saptadinaṃ dadet /
ĀK, 1, 24, 52.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 77.2 mūṣāmadhye vinikṣipya narendrīrasasaṃyutam //
ĀK, 1, 24, 83.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam /
ĀK, 1, 24, 85.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
ĀK, 1, 24, 124.2 mahārasāṣṭamadhye tamabhrakaṃ vāpi yojayet //
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 158.1 mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam /
ĀK, 1, 25, 44.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
ĀK, 1, 25, 89.2 dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ //
ĀK, 1, 26, 6.1 caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /
ĀK, 1, 26, 31.2 ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 48.1 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /
ĀK, 1, 26, 50.1 mallapālikayormadhye mṛdā samyaṅnirudhya ca /
ĀK, 1, 26, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
ĀK, 1, 26, 67.2 ṣaḍaṅgulakavistīrṇāṃ madhye'timasṛṇīkṛtām //
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 118.2 koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 1, 26, 209.1 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /
ĀK, 1, 26, 233.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
ĀK, 2, 1, 95.1 ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
ĀK, 2, 1, 107.2 ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //
ĀK, 2, 1, 178.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 5, 72.1 lohamadhyagataṃ tāraṃ pūrvamānaṃ bhavedyadi /
ĀK, 2, 8, 23.2 setau sāgaramadhye yā jāyate vallarī śubhā //
ĀK, 2, 8, 68.1 samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet /
ĀK, 2, 8, 121.1 aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam /
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 130.2 tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam //
ĀK, 2, 9, 7.1 divyauṣadhyaścatuḥṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 2, 9, 97.3 sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ //