Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.2 kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.2 nadyāstasyāstu madhyasthā pramadā kāmarūpiṇī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.1 meghamadhye sthitā bhābhiḥ sarvayoṣidanuttamā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 13.2 tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.2 teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit //
SkPur (Rkh), Revākhaṇḍa, 7, 19.1 madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm /
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 8, 11.2 kāle yugasāhasrānte aśrānto 'rṇavamadhyagaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 23.1 puramadhye tatastasminnadī paramaśobhanā /
SkPur (Rkh), Revākhaṇḍa, 10, 3.3 evamuktaḥ sabhāmadhye mārkaṇḍo vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 13, 3.1 tato 'rdharātre samprāpta utthitā jalamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 19, 2.1 śṛṇomyarṇavamadhyastho niḥśabdastimite tadā /
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 20, 18.1 tatra madhye parāṃ śayyāṃ paśyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 20, 23.2 śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam //
SkPur (Rkh), Revākhaṇḍa, 26, 62.1 tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 69.2 sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame //
SkPur (Rkh), Revākhaṇḍa, 26, 152.1 nikhanetpratimāṃ madhye mādhūkīṃ madhukasya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 10.2 suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca //
SkPur (Rkh), Revākhaṇḍa, 28, 16.2 yugamadhye sthito meruryugasyādho mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 5.1 sa kadācit sabhāmadhye sarvadevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 35, 5.1 tāvaddhindhyagirer madhye dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 3.3 vṛttaṃ svargasabhāmadhye ṛṣīṇāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 38, 72.2 dadāti toyamadhyasthaḥ so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 39, 9.1 dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām /
SkPur (Rkh), Revākhaṇḍa, 39, 29.2 nāsikāmadhyagaścaiva māruto nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 39, 30.2 naranārāyaṇau śṛṅge śṛṅgamadhye pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 12.2 hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 13.1 patitā kuṇḍamadhye tu yatra bhinnaṃ triśūlinā /
SkPur (Rkh), Revākhaṇḍa, 49, 15.2 ambhaso na bhaven mārgaḥ kuṇḍamadhyasthitasya ca //
SkPur (Rkh), Revākhaṇḍa, 51, 18.1 guhāmadhyaṃ praviṣṭo 'sau yogābhyāsamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 29.2 teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 40.3 brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 6.3 mṛgamadhyasthito vipras tava putro mayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 24.1 brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 56, 6.1 jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale /
SkPur (Rkh), Revākhaṇḍa, 67, 74.1 tasminmadhye mahāvṛkṣo nyagrodhaśca suśobhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 4.3 tvadaṅgasvedasambhūto grahamadhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 73, 4.2 niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 43.2 vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam //
SkPur (Rkh), Revākhaṇḍa, 85, 30.1 mṛgarūpī dvijo madhye carate nirjane vane /
SkPur (Rkh), Revākhaṇḍa, 85, 42.1 ekākinī ca te bhāryā tiṣṭhate vanamadhyagā /
SkPur (Rkh), Revākhaṇḍa, 85, 52.1 ardhakrośāntarān madhye brahmahatyā na saṃviśet /
SkPur (Rkh), Revākhaṇḍa, 90, 25.2 tālameghena vo madhye balī tena samaḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 42.1 gomāyurgṛdhramadhye tu kapotaiḥ samamāviśat /
SkPur (Rkh), Revākhaṇḍa, 97, 35.1 śukaḥ pañjaramadhyastha ānītoddhaiva sannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 51.1 jalayānasya madhye tu kāmasthānānyasaṃspṛśat /
SkPur (Rkh), Revākhaṇḍa, 97, 80.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 7.2 durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara /
SkPur (Rkh), Revākhaṇḍa, 103, 91.2 tasya madhye tu deveśi puruṣo divyarūpadhṛk //
SkPur (Rkh), Revākhaṇḍa, 103, 105.1 ṛṣimadhyagato devi tapastapati duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 108, 12.1 rohiṇīnāma yā tāsāṃ madhye tasya narādhipa /
SkPur (Rkh), Revākhaṇḍa, 115, 5.3 grahamadhyagato nityaṃ vicarāmi nabhastale //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 17.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 9.2 kiṃ tasya himavanmadhyagamanena prayojanam //
SkPur (Rkh), Revākhaṇḍa, 142, 7.2 strīsahasrasya madhyasthaḥ kurute rājyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 148, 18.1 vedimadhyagataṃ vāpi mahadāsanasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 153, 31.1 vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 31.2 śiśire toyamadhyastho varṣāsvaprāvṛtākṛtiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 61.1 samāgatau tadā dṛṣṭau madhye jvalitapāvakau /
SkPur (Rkh), Revākhaṇḍa, 159, 45.2 hitānāma hi tā nāḍyastāsāṃ madhye śaśiprabhā //
SkPur (Rkh), Revākhaṇḍa, 159, 66.2 pacyante tatra madhye vai krandamānāḥ supāpinaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 81.2 gāvo me hṛdaye santu gavāṃ madhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 169, 27.1 kucamadhyagato hāro vidyunmāleva rājate /
SkPur (Rkh), Revākhaṇḍa, 169, 29.1 kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā /
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 169, 34.1 gṛhītā jalamadhyasthā tena sā kāmamodinī /
SkPur (Rkh), Revākhaṇḍa, 177, 17.1 oṃ jyotiḥ svarūpam anādimadhyam anutpādyamānam anucāryamāṇākṣaram /
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 59.3 prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /
SkPur (Rkh), Revākhaṇḍa, 193, 24.2 paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām //
SkPur (Rkh), Revākhaṇḍa, 194, 72.2 mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci //
SkPur (Rkh), Revākhaṇḍa, 198, 2.1 pañcāyatanamadhye tu tiṣṭhate parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 7.1 aśokāśramamadhyastho vṛkṣamūle mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 147.2 tatra madhyasthitaḥ snātas tiryaktvānnirgato vaṇik //
SkPur (Rkh), Revākhaṇḍa, 229, 2.2 ādimadhyāvasāneṣu narmadāyāṃ pade pade //
SkPur (Rkh), Revākhaṇḍa, 229, 8.2 ādimadhyāvasānena narmadācaritaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 232, 45.1 ādimadhyāvasāneṣu narmadācaritaṃ śubham /