Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 39.1 dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /
RPSudh, 1, 81.2 lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam //
RPSudh, 1, 122.1 mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /
RPSudh, 1, 136.1 kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet /
RPSudh, 2, 15.2 māsatrayapramāṇena pācayedannamadhyataḥ //
RPSudh, 2, 47.2 lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //
RPSudh, 2, 98.1 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /
RPSudh, 4, 10.1 madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ /
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
RPSudh, 5, 103.2 guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //
RPSudh, 5, 110.1 amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /
RPSudh, 6, 49.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //
RPSudh, 6, 75.2 rasendrajāraṇe śastā biḍamadhye sadā hitā //
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
RPSudh, 8, 7.2 tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ //
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
RPSudh, 10, 36.2 tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham //
RPSudh, 10, 42.1 auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /
RPSudh, 10, 44.2 vanotpalasahasreṇa gartamadhyaṃ ca pūritam //
RPSudh, 10, 45.2 gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 10, 50.1 garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /
RPSudh, 11, 49.2 sthālikāyantramadhyasthaṃ madhye saṃsthāpya mudrikām //
RPSudh, 11, 49.2 sthālikāyantramadhyasthaṃ madhye saṃsthāpya mudrikām //
RPSudh, 11, 63.2 tanmadhye gartakaṃ kṛtvā gartake navasādaram //
RPSudh, 11, 83.2 tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam //
RPSudh, 11, 92.2 sārayedbaṃgamadhye tu sūtakaṃ tadanaṃtaram //
RPSudh, 11, 101.2 vālukāyantramadhyasthaṃ pacedyāmāṃstu ṣoḍaśa //
RPSudh, 11, 113.1 gālayenmūṣikāmadhye śītaṃ kṛtvā tu khoṭakam /
RPSudh, 11, 129.1 madhye pāradakaṃ muktvā punarevaṃ prapūrayet /
RPSudh, 11, 136.1 paścāttāṃ mūṣikāmadhye citrāgharme dviyāmakam /
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //