Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 1, 26.2 jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //
ViSmṛ, 1, 39.2 taṃ dṛṣṭvā tatra madhyasthaṃ dadṛśe keśavālayam //
ViSmṛ, 20, 48.1 avyaktādīni bhūtāni vyaktamadhyāni cāpyatha /
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 30, 3.1 utsarjanopākarmaṇor madhye vedāṅgādhyayanaṃ kuryāt //
ViSmṛ, 41, 3.1 madhyānugatabhojanam //
ViSmṛ, 43, 41.1 kvacicchītena bādhyante kvacit cāmedhyamadhyagāḥ /
ViSmṛ, 47, 5.1 yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ //
ViSmṛ, 67, 19.1 brahmaṇe brahmapuruṣebhya iti madhye //
ViSmṛ, 70, 14.1 na capalamadhye //
ViSmṛ, 70, 15.1 na nārīmadhye //
ViSmṛ, 71, 20.1 na cādarśajalamadhyastham //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 96, 90.1 bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni //
ViSmṛ, 97, 9.1 tatrāpyasamarthaḥ svahṛdayapadmasya avāṅmukhasya madhye dīpavat puruṣaṃ dhyāyet //
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
ViSmṛ, 98, 13.1 anādimadhyanidhana //
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //