Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 2, 54.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
KūPur, 1, 7, 45.2 tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī //
KūPur, 1, 11, 97.1 mahāvimānamadhyasthā mahānidrātmahetukā /
KūPur, 1, 11, 170.1 bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
KūPur, 1, 11, 237.2 anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt //
KūPur, 1, 14, 84.1 tasmād anādimadhyāntaṃ vijñāya parameśvaram /
KūPur, 1, 15, 172.1 rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ /
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 25, 67.3 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ //
KūPur, 1, 25, 75.2 kṣayavṛddhivinirmuktamādimadhyāntavarjitam //
KūPur, 1, 25, 83.1 ādimadhyāntahīnāya svabhāvāmaladīptaye /
KūPur, 1, 29, 6.1 teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
KūPur, 1, 29, 38.2 viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ //
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 1, 29, 61.1 bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani /
KūPur, 1, 29, 62.1 varaṇāyāstathā cāsyā madhye vārāṇasī purī /
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 34, 28.1 pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī /
KūPur, 1, 34, 42.1 gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 35, 11.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
KūPur, 1, 36, 3.1 gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
KūPur, 1, 38, 30.2 ilāvṛtāya pradadau merumadhyamilāvṛtam //
KūPur, 1, 39, 37.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
KūPur, 1, 39, 37.2 saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham //
KūPur, 1, 43, 6.2 tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ //
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
KūPur, 1, 43, 13.2 ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ //
KūPur, 1, 43, 13.2 ilāvṛtaṃ ca tanmadhye tanmadhye merurucchritaḥ //
KūPur, 1, 43, 21.2 varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam //
KūPur, 1, 44, 34.2 tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ //
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 47, 61.2 tasya madhye 'titejaskamuccaprākāratoraṇam //
KūPur, 2, 6, 3.2 madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ //
KūPur, 2, 6, 8.1 ādimadhyāntanirmukto māyātattvapravartakaḥ /
KūPur, 2, 7, 25.2 anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param //
KūPur, 2, 9, 9.2 anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila //
KūPur, 2, 10, 12.1 tasmād anādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
KūPur, 2, 11, 59.1 dhyāyītākāśamadhyastham īśaṃ paramakāraṇam /
KūPur, 2, 11, 61.2 madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam //
KūPur, 2, 11, 62.1 cintayet paramātmānaṃ tanmadhye gaganaṃ param /
KūPur, 2, 11, 96.1 jale vā vahnimadhye vā vyomni sūrye 'thavānyataḥ /
KūPur, 2, 14, 49.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 16, 24.1 himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
KūPur, 2, 18, 32.1 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
KūPur, 2, 18, 93.2 tasmādanādimadhyāntaṃ nityamārādhayeddharim //
KūPur, 2, 18, 100.2 dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam //
KūPur, 2, 22, 50.2 trirullikhet tasya madhyaṃ darbheṇaikena caiva hi //
KūPur, 2, 29, 15.2 ākāśe devamīśānaṃ dhyāyītākāśamadhyagam //
KūPur, 2, 31, 24.1 tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
KūPur, 2, 31, 24.2 vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ //
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 37, 19.1 vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
KūPur, 2, 44, 43.3 ārādhayed virūpākṣamādimadhyāntasaṃsthitam //
KūPur, 2, 44, 101.2 brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ //