Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 87.1 rūpeṇānyena devānāṃ madhye cakragadādharaḥ /
ViPur, 1, 17, 15.1 anādimadhyāntam ajam avṛddhikṣayam acyutam /
ViPur, 1, 22, 32.1 jagadādau tathā madhye sṛṣṭir āpralayād dvija /
ViPur, 2, 2, 7.1 jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ /
ViPur, 2, 2, 7.2 tasyāpi merurmaitreya madhye kanakaparvataḥ //
ViPur, 2, 2, 15.2 ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ //
ViPur, 2, 2, 23.2 varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
ViPur, 2, 2, 37.2 tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ //
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 4, 76.1 puṣkaradvīpavalayaṃ madhyena vibhajann iva /
ViPur, 2, 5, 5.2 prāha svargasadāṃ madhye pātālābhyāgato divi //
ViPur, 2, 7, 20.1 kṛtakākṛtayormadhye maharloka iti smṛtaḥ /
ViPur, 2, 8, 12.1 divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 2, 8, 35.1 kulālacakramadhyastho yathā mandaṃ prasarpati /
ViPur, 2, 8, 39.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
ViPur, 2, 8, 41.1 ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni ca /
ViPur, 2, 8, 67.1 śaradvasantayormadhye viṣuvaṃ tu vibhāvyate /
ViPur, 2, 8, 74.2 śaradvasantayormadhye tad bhānuḥ pratipadyate /
ViPur, 2, 11, 5.1 vivasvānudito madhye yātyastamiti kiṃ janaḥ /
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 2, 13, 51.2 nṛṇāṃ viṣṭigṛhītānām anyeṣāṃ so 'pi madhyagaḥ //
ViPur, 2, 15, 28.2 ādimadhyāvasāneṣu kimannaṃ rucikārakam //
ViPur, 3, 11, 12.1 na kṛṣṭe sasyamadhye vā govraje janasaṃsadi /
ViPur, 3, 11, 44.2 dvāre dhāturvidhātuśca madhye ca brahmaṇaḥ kṣipet //
ViPur, 3, 11, 86.2 lavaṇāmlau tathā madhye kaṭutiktādikaṃ tataḥ //
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
ViPur, 4, 1, 60.2 na hy ādimadhyāntam ajasya yasya vidmo vayaṃ sarvamayasya dhātuḥ /
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 105.2 tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi /
ViPur, 5, 6, 12.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ /
ViPur, 5, 6, 14.1 dāmnā baddhvā tadā madhye nibabandha ulūkhale /
ViPur, 5, 6, 16.2 yamalārjunamadhyena jagāma kamalekṣaṇaḥ //
ViPur, 5, 6, 17.1 karṣatā vṛkṣayormadhye tiryaggatam ulūkhalam /
ViPur, 5, 6, 19.3 tayormadhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare //
ViPur, 5, 17, 19.2 vatsamadhyagataṃ phullanīlotpaladalacchavim //
ViPur, 5, 17, 33.2 aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
ViPur, 5, 20, 25.1 mallaprāśnikavargaśca raṅgamadhyasamīpataḥ /
ViPur, 5, 20, 28.1 nāgarīyoṣitāṃ madhye devakī putragṛddhinī /
ViPur, 5, 20, 31.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau /
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 30, 36.2 sapatnīnāmahaṃ madhye śobheyamiti kāmaye //
ViPur, 5, 30, 77.1 yasmiñjagatsakalametad anādimadhye yasmādyataśca na bhaviṣyati sarvabhūtāt /
ViPur, 5, 33, 6.1 kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
ViPur, 5, 35, 8.2 bāhyopavanamadhye 'bhūnna viveśa ca tatpuram //
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
ViPur, 5, 36, 12.1 upagīyamāno vilasallalanāmaulimadhyagaḥ /
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 6, 8, 55.1 yatrādau bhagavāṃś carācaragurur madhye tathānte ca sa /
ViPur, 6, 8, 55.2 brahmajñānamayo 'cyuto 'khilajaganmadhyāntasargaprabhuḥ /