Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 84.2 prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ //
TĀ, 1, 166.1 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /
TĀ, 3, 28.2 tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam //
TĀ, 3, 253.2 śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām //
TĀ, 4, 43.2 sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ //
TĀ, 4, 128.2 dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale //
TĀ, 5, 94.2 dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam //
TĀ, 6, 23.2 yato 'horātramadhye 'syāścaturviṃśatidhā gatiḥ //
TĀ, 6, 26.1 mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ /
TĀ, 6, 38.1 tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate /
TĀ, 6, 69.1 nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt /
TĀ, 6, 168.2 kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca //
TĀ, 6, 206.1 sa śarvaryudayo madhyamudakto viṣutedṛśī /
TĀ, 8, 12.1 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 8, 25.2 adho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ //
TĀ, 8, 46.2 madhye merusabhā dhātustadīśadiśi ketanam //
TĀ, 8, 74.1 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
TĀ, 8, 85.1 kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ /
TĀ, 8, 317.1 madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare 'ntare /
TĀ, 8, 318.2 madhye 'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ //
TĀ, 8, 319.2 parivartate sthitiḥ kila devo 'nantastu sarvathā madhye //
TĀ, 8, 346.2 uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ //
TĀ, 8, 355.1 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
TĀ, 8, 388.2 catvāri bhuvanānyatra dikṣu madhye ca pañcamam //
TĀ, 8, 389.2 madhye 'tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ //
TĀ, 8, 399.1 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
TĀ, 8, 430.2 pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye //
TĀ, 9, 38.1 bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ /
TĀ, 11, 2.1 yathā pūrvoktabhuvanamadhye nijanijaṃ gaṇam /
TĀ, 11, 105.2 tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ //
TĀ, 16, 12.2 madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha //
TĀ, 16, 14.2 vāme triśūle madhyastho navātmāparayā saha //
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 16, 71.1 paśorvapāmedasī ca gālite vahnimadhyataḥ /
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 16, 307.1 svatāratamyāśrayaṇādadhvamadhye prasūtidam /
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 17, 84.1 janmāntamadhyakuharamūlasrotaḥsamutthitam /
TĀ, 19, 42.1 madhye prabodhakabalāt pratibudhyet pudgalaḥ /
TĀ, 21, 24.2 mahājālaprayogeṇa sarvasmādadhvamadhyataḥ //
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /