Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 183.1 teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham /
HBhVil, 1, 230.1 mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam /
HBhVil, 2, 41.1 ekāṅgulāṃ tathocchrāye madhye chidrasamanvitām /
HBhVil, 2, 53.1 tanmadhye cāṣṭapatrābjaṃ bahir vṛttatrayaṃ tataḥ /
HBhVil, 2, 56.2 padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā //
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 63.4 prottolayitvā tanmadhye śuklapuṣpaṃ sitāyutam /
HBhVil, 2, 88.2 madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn //
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 3, 107.2 dviyālaṃkaraṇopetaṃ ratnapaṅkajamadhyagam //
HBhVil, 3, 159.1 na kṛṣṭe śasyamadhye vā govraje janasaṃsadi /
HBhVil, 3, 310.2 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
HBhVil, 4, 194.2 ūrdhvapuṇḍrasya madhye tu viśāle sumanohare /
HBhVil, 4, 212.1 samārabhya bhruvor madhyam antarālaṃ prakalpayet //
HBhVil, 4, 216.2 madhye chidrasamāyuktaṃ tad vidyāddharimandiram //
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
HBhVil, 5, 11.9 pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ /
HBhVil, 5, 12.6 praviśet tanmadhyaṃ śanaiḥ pūjako gacchet /
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
HBhVil, 5, 79.1 nīlotpaladalaśyāmaṃ hṛdi madhye pratiṣṭhitam /
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
HBhVil, 5, 94.1 kaṇṭhahṛnnābhiguhyeṣu pāyubhrūmadhyayos tathā /
HBhVil, 5, 138.2 tasyāṣṭadikṣu madhye'pi navaśaktīś ca dikkramāt //
HBhVil, 5, 159.2 dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ //
HBhVil, 5, 174.2 udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam //
HBhVil, 5, 211.2 gāyantaṃ divyagānaiś ca goṣṭhamadhyagataṃ harim //
HBhVil, 5, 324.1 sthūlaṃ cakradvayaṃ madhye guḍalākṣāsavarṇakam /
HBhVil, 5, 343.2 dāmodaras tathā sthūlo madhye cakraṃ pratiṣṭhitam /
HBhVil, 5, 358.2 padmākāre ca paṅktī dve madhye lambā ca rekhikā /