Occurrences

Śukasaptati

Śukasaptati
Śusa, 3, 2.20 tato dvayormadhyānna ko 'pi dhūrtetarayorvyaktiṃ jānāti /
Śusa, 6, 6.1 so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 16, 2.13 tadā sā dvāraṃ pidhāya madhye sthitā /
Śusa, 16, 2.15 sāpi vigopakabhayād bahirnirgatya patiṃ madhye nināya /
Śusa, 18, 2.6 uttaram yo yaḥ pṛcchati tasya tasyāgre vadati aho sarṣapāṇāṃ madhye na kiṃcit /
Śusa, 19, 3.4 māṃ ca kiṃciddhanaṃ gṛhītvā madhye praveśayatu /
Śusa, 19, 3.7 svayaṃ madhye sthitā /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Śusa, 28, 2.3 tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /