Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 121.3 niṣādamadhyagastatra sa rakṣyo brāhmaṇastvayā //
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 230.1 sa hatvā kesarivrātānsainyamadhyādvinirgataḥ /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 373.1 teṣāṃ madhye 'dhikaṃ rājā śibirauśīnaro babhau /
BhāMañj, 1, 643.2 rājaputrasahasrāṇāmabhūnmadhye 'rjuno 'dhikaḥ //
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 1, 870.1 tato 'gnimadhyāduttasthau mukuṭī baddhakaṅkaṭaḥ /
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1140.1 śakro 'pyavādīnmatsūnureṣāṃ madhye 'stu pañcamaḥ /
BhāMañj, 1, 1277.1 teṣāṃ madhye babhau sragvī kirīṭī bhogakuṇḍalaḥ /
BhāMañj, 5, 9.1 gaṇanā nṛpamadhye 'sminna śakyā kauravāgasām /
BhāMañj, 5, 199.2 śrūyatāṃ suhṛdāṃ madhye kirīṭī māṃ yadabhyadhāt //
BhāMañj, 5, 286.1 bhagavanbhūbhujāṃ madhye tattadbrūyāḥ suyodhanam /
BhāMañj, 5, 553.2 tadevovāca bhūpālamadhye bhīmārjunāgrajam //
BhāMañj, 5, 556.2 gatvā taddhārtarāṣṭrāya rājamadhye nyavedayat //
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 6, 20.3 karṇikevāmbuje prāṃśurmadhye kanakaparvataḥ //
BhāMañj, 6, 43.1 ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 6, 113.1 bhrūmadhye vihitaprāṇā brahmarandhravibhedinaḥ /
BhāMañj, 6, 216.1 sa rājamadhye govindamuvāca karuṇākulaḥ /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 231.1 rarakṣa madhye yuṣmākaṃ mithyāśastraparigrahaḥ /
BhāMañj, 7, 270.1 mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram /
BhāMañj, 7, 372.1 sa te guruḥ sakhā bandhuḥ kirīṭī śatrumadhyagaḥ /
BhāMañj, 7, 522.1 hutvā prāṇānalaṃ bāṇairbhrūmadhye nihitekṣaṇaḥ /
BhāMañj, 9, 5.1 cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ /
BhāMañj, 10, 27.1 ityākarṇya kathāmadhye papraccha janamejayaḥ /
BhāMañj, 12, 5.2 teṣu madhyavikāreṣu kaḥ snehaṃ kartumarhasi //
BhāMañj, 12, 19.2 raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā //
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
BhāMañj, 13, 816.1 bhrūmadhyanihitajyotir udghāṭya brahmasaṃpuṭam /
BhāMañj, 13, 1103.2 triśaṅkuriva madhyastho na divaṃ na bhuvaṃ śritaḥ //
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
BhāMañj, 13, 1491.2 vipulaṃ matsyasaṃghātaṃ tanmadhye dadṛśurmunim //
BhāMañj, 13, 1635.1 tāsāṃ rajo yajñabhūmau somamadhye 'patatkvacit /
BhāMañj, 13, 1741.2 ūce munisabhāmadhye śanakairdharmanandanaḥ //
BhāMañj, 13, 1782.2 vitatataralatārasphāratejaḥprakāraprasṛtamarududañcanmadhyanāḍikrameṇa //
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
BhāMañj, 17, 30.2 rājarṣitārakāmadhye sa rarājāṃśumāniva //