Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 32, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram /
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 69, 4.1 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe //
ṚV, 1, 105, 10.1 amī ye pañcokṣaṇo madhye tasthur maho divaḥ /
ṚV, 1, 105, 11.1 suparṇā eta āsate madhya ārodhane divaḥ /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 158, 3.1 yukto ha yad vāṃ taugryāya perur vi madhye arṇaso dhāyi pajraḥ /
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
ṚV, 3, 14, 2.2 vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra //
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 4, 58, 5.2 ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 44, 3.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ //
ṚV, 5, 47, 3.2 madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau //
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 49, 1.1 samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ /
ṚV, 7, 49, 3.1 yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyañ janānām /
ṚV, 7, 89, 4.1 apām madhye tasthivāṃsaṃ tṛṣṇāvidaj jaritāram /
ṚV, 8, 27, 20.2 vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā //
ṚV, 8, 34, 18.2 tiṣṭhaṃ vanasya madhya ā //
ṚV, 8, 40, 3.1 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 8, 70, 10.2 madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ //
ṚV, 9, 65, 23.1 ya ārjīkeṣu kṛtvasu ye madhye pastyānām /
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 11, 2.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
ṚV, 10, 102, 5.1 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ /
ṚV, 10, 102, 9.1 imaṃ tam paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhye drughaṇaṃ śayānam /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 138, 3.1 vi sūryo madhye amucad rathaṃ divo vidad dāsāya pratimānam āryaḥ /
ṚV, 10, 139, 2.1 nṛcakṣā eṣa divo madhya āsta āpaprivān rodasī antarikṣam /