Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 1.1 ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
KSS, 1, 5, 16.2 ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ //
KSS, 1, 6, 27.2 kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam //
KSS, 1, 6, 107.1 evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
KSS, 1, 6, 112.1 vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
KSS, 1, 8, 29.1 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
KSS, 2, 1, 5.1 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
KSS, 2, 2, 27.1 upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
KSS, 2, 2, 28.1 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
KSS, 2, 2, 121.2 yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca //
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 4, 119.1 saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
KSS, 2, 4, 168.1 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 2, 5, 181.1 gatvā taṃ ca patiṃ tatra vaṇiṅmadhye dadarśa sā /
KSS, 2, 5, 185.1 tato devasmitāvādīd iha madhye mama sthitāḥ /
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 3, 4, 27.1 devyormadhyasthitastatra ratiprītyoriva smaraḥ /
KSS, 3, 4, 31.2 tatraiko devasenākhyo madhye gopālako 'sti naḥ //
KSS, 3, 4, 33.1 asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
KSS, 3, 4, 61.1 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
KSS, 3, 4, 148.1 dadarśa tatra madhye ca sa tāñ śūlādhiropitān /
KSS, 3, 4, 254.2 madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam //
KSS, 3, 4, 294.1 tataḥ samudramadhye tadyānapātramupāgatam /
KSS, 3, 4, 307.1 vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ /
KSS, 3, 4, 360.1 yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
KSS, 3, 6, 11.1 tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat /
KSS, 3, 6, 24.2 tanmadhye ca mahābhogam aśvatthatarum aikṣata //
KSS, 3, 6, 51.1 vicitravarṇakanyastamahāmaṇḍalamadhyagām /
KSS, 3, 6, 55.1 astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
KSS, 3, 6, 117.1 śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā /
KSS, 3, 6, 142.2 gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā //
KSS, 3, 6, 144.2 pratyāyayau kālarātrī rātrimadhye niketanāt //
KSS, 3, 6, 148.2 taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
KSS, 4, 2, 6.2 sukhaśayyāgatā madhye mandirasya rarāja sā //
KSS, 4, 2, 8.1 tasyā vimānamadhyastharatnotthā pratimā babhau /
KSS, 4, 2, 138.1 tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
KSS, 4, 3, 41.1 tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
KSS, 4, 3, 45.2 lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat //
KSS, 5, 1, 9.1 iti tasmin vadatyeva mantriṇi vyomamadhyataḥ /
KSS, 5, 1, 208.2 janamadhye jagādaikastadguṇāsahanaḥ khalaḥ //
KSS, 5, 2, 33.1 asti vārinidher madhye dvīpam utsthalasaṃjñakam /
KSS, 5, 2, 48.1 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
KSS, 5, 2, 129.2 āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram //
KSS, 5, 2, 153.1 tatastāṃ peśalām ādāvadhaḥkartrīṃ ca madhyataḥ /
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
KSS, 5, 2, 275.2 tato 'nyairaham āhūtastanmadhye milito 'bhavam //
KSS, 5, 3, 3.1 asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
KSS, 5, 3, 30.1 ekaśca vṛddhavihagasteṣāṃ madhyād abhāṣata /
KSS, 5, 3, 77.2 ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ //
KSS, 5, 3, 87.2 udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ //
KSS, 5, 3, 91.1 ityādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
KSS, 5, 3, 94.1 viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
KSS, 5, 3, 136.2 vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ //
KSS, 6, 1, 196.1 tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
KSS, 6, 2, 8.2 janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ //
KSS, 6, 2, 53.1 tanmadhye ca cakāraikāṃ vāpīm utphullapaṅkajām /
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //