Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 66, 9.0 dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 112, 3.0 yadi sāmi tāmyen madhya ṛco 'vānyāt //
JB, 1, 112, 6.0 prāṇasyaitan madhye prāṇaṃ samānayate //
JB, 1, 118, 8.0 tad ye 'sya svā avaśīkṛtā iva syur etad evaiṣāṃ madhya āsīno 'dhīyīta //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 144, 8.0 tad yan madhyataḥ kriyate śāntyā eva niṣiddhyai //
JB, 1, 161, 4.0 tām evaitad yajñasya madhyata ābhajanti //
JB, 1, 165, 17.0 tasyaitāṃ daśākṣarāṃ virājaṃ madhyata upayanti //
JB, 1, 250, 2.0 sa brūyād yasmāt trivṛt stomo bahiṣpavamāne prāṅ ivotkramya dhiṣṇyebhyo nilīya gāyatrīṃ skandati madhya evānya ṛtvijo dhiṣṇyānāṃ yad anta āsate tasmāt tat tatheti //
JB, 1, 290, 7.0 triprāyaṇā hi stomās trimadhyās tryudayāḥ //
JB, 1, 297, 10.0 bṛhadrathantare vai madhyataḥ prajāsu garbhān dhattaḥ //
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
JB, 1, 331, 25.0 sa ha sa indraś chandasāṃ madhyataḥ prāvasito bahūni chandāṃsi purastād bahūny upariṣṭāt //