Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 18.2 yadādau ca yadante ca yanmadhye tasya satyatā /
SpandaKārNir zu SpandaKār, 1, 11.2, 1.3 nirvikalpatayā madhye tayā bhairavarūpadhṛk //
SpandaKārNir zu SpandaKār, 1, 11.2, 2.3 kṣiptvā madhye hāṭakastambhabhūtas tiṣṭhan viśvākāra eko 'vabhāsi //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 19.2, 2.3 madhye tamo vijānīyādguṇās tv ete vyavasthitāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.2 tadā tanmadhyabhāvena vikasatyatibhāvanā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 3.1 anantāparaṭīkākṛnmadhye sthitim amṛṣyatā /