Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 22.2 kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //
RRĀ, R.kh., 4, 39.3 apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //
RRĀ, R.kh., 5, 13.1 ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 5, 39.1 kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /
RRĀ, R.kh., 5, 39.3 piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 7, 21.1 dolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam /
RRĀ, R.kh., 8, 99.2 tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet //
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, Ras.kh., 3, 14.2 supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam //
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 85.1 tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam /
RRĀ, Ras.kh., 3, 109.1 samāvartya tataḥ kāryā guṭikā vaktramadhyagā /
RRĀ, Ras.kh., 3, 113.2 mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet //
RRĀ, Ras.kh., 4, 8.1 bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
RRĀ, Ras.kh., 4, 49.2 pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet //
RRĀ, Ras.kh., 5, 46.1 saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet /
RRĀ, Ras.kh., 6, 23.2 tanmadhye śarkarāṃ drākṣāṃ dhātrīṃ rambhāphalaṃ madhu //
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 31.2 vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam //
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
RRĀ, Ras.kh., 8, 74.2 svabhāvaśītalā grāhyā guṭikā phalamadhyagā //
RRĀ, Ras.kh., 8, 83.1 tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram /
RRĀ, Ras.kh., 8, 83.2 siṃhāsanaṃ tu tanmadhye śuddhasphaṭikasaṃnibham //
RRĀ, Ras.kh., 8, 126.2 tanmadhye kaṭimātraṃ tu khanedgorocanopamāḥ //
RRĀ, Ras.kh., 8, 133.2 tatpaścime biladvāraṃ tanmadhye dhanvapañcakam //
RRĀ, Ras.kh., 8, 148.2 indragopakasaṃkāśas tanmadhye vidyate rasaḥ //
RRĀ, Ras.kh., 8, 162.1 tanmadhyānnavanītaṃ tu gṛhṇīyād devāya bhāgakam /
RRĀ, Ras.kh., 8, 166.1 tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
RRĀ, Ras.kh., 8, 169.2 kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ //
RRĀ, Ras.kh., 8, 171.2 aṣṭalohāni tanmadhye samāvartyāni kārayet //
RRĀ, Ras.kh., 8, 173.1 taṃ sarvaṃ nikṣipenmadhye sarvaṃ tatkāñcanaṃ bhavet /
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, V.kh., 1, 28.1 tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /
RRĀ, V.kh., 3, 48.2 jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 49.1 mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /
RRĀ, V.kh., 3, 53.1 aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 58.2 veṣṭyaṃ tajjānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 59.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
RRĀ, V.kh., 3, 59.2 māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //
RRĀ, V.kh., 3, 62.2 tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //
RRĀ, V.kh., 7, 9.2 vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //
RRĀ, V.kh., 7, 30.2 vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //
RRĀ, V.kh., 7, 30.2 vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //
RRĀ, V.kh., 8, 101.1 tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /
RRĀ, V.kh., 9, 8.2 tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //
RRĀ, V.kh., 12, 27.1 madhyagartasamāyuktaṃ kārayediṣṭikādvayam /
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 17, 47.2 udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam //
RRĀ, V.kh., 18, 126.2 drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /
RRĀ, V.kh., 19, 18.1 sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /
RRĀ, V.kh., 19, 69.1 alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /
RRĀ, V.kh., 19, 116.1 tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /
RRĀ, V.kh., 20, 132.1 tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /