Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 3, 14.2 tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt //
Ca, Sū., 6, 8.3 madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 13, 72.3 yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā //
Ca, Sū., 14, 29.2 varāhamadhyapittāsṛk snehavattilataṇḍulāḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 53.1 kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet /
Ca, Sū., 17, 19.2 sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca, Sū., 17, 84.1 antonnatā madhyanimnā śyāvā kledaruganvitā /
Ca, Sū., 18, 12.1 yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Ca, Sū., 26, 111.1 pravarāvaramadhyatvaṃ rasānāṃ gauravādiṣu /
Ca, Sū., 27, 60.2 pittottare vātamadhye saṃnipāte kaphānuge //
Ca, Sū., 30, 75.1 paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate /
Ca, Sū., 30, 76.1 tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 1, 20.3 tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham /
Ca, Vim., 1, 20.3 tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham /
Ca, Cik., 3, 47.1 ādānamadhye tasyāpi vātapittaṃ bhavedanu /
Ca, Cik., 3, 47.2 ādāvante ca madhye ca buddhvā doṣabalābalam //
Ca, Cik., 5, 28.2 ādāvante ca madhye ca mārutaṃ parirakṣatā //
Ca, Cik., 23, 136.2 rājimanto vayomadhye bhavantyāśīviṣopamāḥ //
Ca, Cik., 1, 3, 9.1 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā /