Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Tantrasāra
Sātvatatantra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 15.1 samasthūlakṛśā bhuktamadhyāntaprathamāmbupāḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 36.1 tridalāruṇavīryakalāsaṅgān madhye 'ṅkurasṛṣṭiḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.1 anādimadhyanidhano vṛddhikṣayavivarjitaḥ /