Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Matsyapurāṇa
Ṛtusaṃhāra
Ānandakanda
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 2, 6, 17.0 agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare //
Mahābhārata
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 149, 30.1 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ /
MBh, 7, 8, 16.2 dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ //
MBh, 10, 16, 11.2 bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ //
Rāmāyaṇa
Rām, Su, 7, 45.2 haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām //
Saundarānanda
SaundĀ, 10, 30.1 raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ /
SaundĀ, 10, 30.2 vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 8.2 tīkṣṇasnehanamadhyeṣu trīṇi catvāri pañca ca //
Kirātārjunīya
Kir, 8, 24.2 dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām //
Matsyapurāṇa
MPur, 135, 68.2 vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.2 madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito'dya //
Ānandakanda
ĀK, 1, 21, 67.2 tato'ṣṭadalamadhyeṣu mantrāṇi gaṇaśo likhet //
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /