Occurrences

Pañcaviṃśabrāhmaṇa
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Suśrutasaṃhitā
Garuḍapurāṇa
Rasārṇava
Āryāsaptaśatī
Bhāvaprakāśa

Pañcaviṃśabrāhmaṇa
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
Arthaśāstra
ArthaŚ, 2, 11, 19.1 maṇimadhyo 'rdhamāṇavakaḥ //
ArthaŚ, 2, 11, 31.1 indranīlo nīlāvalīyaḥ kalāyapuṣpako mahānīlo jambvābho jīmūtaprabho nandakaḥ sravanmadhyaḥ //
Mahābhārata
MBh, 3, 112, 4.1 vilagnamadhyaś ca sa nābhideśe kaṭiśca tasyātikṛtapramāṇā /
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 25, 12.1 kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ /
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
Suśrutasaṃhitā
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Garuḍapurāṇa
GarPur, 1, 70, 23.2 yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ //
Rasārṇava
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
Āryāsaptaśatī
Āsapt, 2, 604.1 stanajaghanadvayam asyā laṅghitamadhyaḥ sakhe mama kaṭākṣaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 193.0 yadgranthiḥ saktukenaiva pūrṇamadhyaḥ sa saktukaḥ //