Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasādhyāya
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 10.0 madhyaṃ hy eṣām aṅgānām ātmā madhyaṃ chandasāṃ bṛhatī //
AĀ, 2, 3, 5, 10.0 madhyaṃ hy eṣām aṅgānām ātmā madhyaṃ chandasāṃ bṛhatī //
Aitareyabrāhmaṇa
AB, 6, 24, 3.0 yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 8.1 madhyam etad anaḍuho yatraiṣa vaha āhitaḥ /
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 9, 5, 20.2 antarikṣaṃ madhyam diśaḥ pārśve samudrau kukṣī //
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
Gautamadharmasūtra
GautDhS, 3, 10, 6.1 kāṇakhorakūṭavaṇetā madhyamasyānekāścet //
Gopathabrāhmaṇa
GB, 2, 4, 2, 6.0 ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī //
GB, 2, 4, 2, 7.0 madhyaṃ mādhyaṃdinaṃ savanānām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 4, 26, 12.1 plakṣasya prāsravaṇasya prādeśamātrād udak tat pṛthivyai madhyam /
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //
Jaiminīyabrāhmaṇa
JB, 1, 66, 9.0 dvau stomau tṛtīyasavanaṃ vahato yathā madhyaṃ ca pratiṣṭhā ca tathā tat //
Kauśikasūtra
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
Kāṭhakasaṃhitā
KS, 21, 2, 21.0 purīṣaṃ vā ātmano madhyam //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 2.18 samudraś ca madhyaṃ ca /
MS, 3, 2, 10, 54.0 purīṣaṃ madhyam ātmanaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 6.0 tasya dyauḥ śira āsīd uro 'ntarikṣaṃ madhyaṃ samudraḥ pṛthivī pādau //
Taittirīyasaṃhitā
TS, 5, 3, 5, 18.1 purīṣaṃ vai madhyam ātmanaḥ //
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
Vaitānasūtra
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 3, 8, 3, 18.2 sthavimopayaḍbhyo madhyaṃ juhvāṃ dvedhā kṛtvāvadyaty aṇima tryaṅgeṣv athaikacarāyai śroṇer etāvan nu juhvāmavadyati //
ŚBM, 10, 3, 2, 5.1 kiṃ chandaḥ kā devatā madhyam iti /
ŚBM, 10, 3, 2, 5.2 triṣṭup chanda indro devatā madhyam //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Ṛgveda
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
Arthaśāstra
ArthaŚ, 2, 11, 26.1 maṇimadhyaṃ vā maṇisopānakam //
Aṣṭasāhasrikā
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.5 punaraparaṃ kauśika yasmātsarvadharmā anantā aparyantāḥ na teṣāmanto vā madhyaṃ vā paryavasānaṃ vā upalabhyate tasmātkauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.6 tatkasya hetoḥ rūpasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 18.8 vijñānasya hi kauśika nānto na madhyaṃ na paryavasānamupalabhyate /
ASāh, 2, 19.2 tatkasya hetoḥ na hi sattvasyānto vā madhyaṃ vā paryavasānaṃ vopalabhyate /
Carakasaṃhitā
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 17, 19.2 sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca, Vim., 1, 20.3 tatra sarvarasaṃ pravaram avaramekarasaṃ madhyaṃ tu pravarāvaramadhyastham /
Mahābhārata
MBh, 2, 5, 21.2 parokṣā vā mahārāja madhyaṃ hyatra praśasyate /
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 6, BhaGī 10, 20.2 ahamādiśca madhyaṃ ca bhūtānāmanta eva ca //
MBh, 6, BhaGī 10, 32.1 sargāṇāmādirantaśca madhyaṃ caivāhamarjuna /
MBh, 10, 17, 9.1 ādir eṣa hi bhūtānāṃ madhyam antaśca bhārata /
MBh, 12, 121, 27.1 antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam /
MBh, 12, 199, 12.2 nādir na madhyaṃ naivāntastasya devasya vidyate //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 296, 37.2 yathāvad uktaṃ paramaṃ pavitraṃ niḥśokam atyantam anādimadhyam //
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 107, 97.1 aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata /
MBh, 13, 143, 44.2 madhyaṃ cāsya jagatastasthuṣaśca sarveṣāṃ bhūtānāṃ prabhavaścāpyayaśca //
MBh, 14, 54, 7.1 dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam /
Manusmṛti
ManuS, 2, 21.1 himavadvindhyayor madhyaṃ yat prāg vinaśanād api /
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
Rāmāyaṇa
Rām, Yu, 4, 3.2 yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Amarakośa
AKośa, 1, 213.1 vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt /
AKośa, 2, 9.1 āryāvartaḥ puṇyabhūmir madhyaṃ vindhyahimālayoḥ /
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
AKośa, 2, 514.1 kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ /
AKośa, 2, 551.2 lastakastu dhanurmadhyaṃ maurvī jyā śiñjinī guṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 72.1 klībaṃ tatsaṃkare tatra madhyaṃ kukṣeḥ samunnatam /
AHS, Śār., 3, 105.2 vṛddhir ā saptater madhyaṃ tatrāvṛddhiḥ paraṃ kṣayaḥ //
AHS, Cikitsitasthāna, 2, 17.1 hrīveraṃ dhātakīpuṣpaṃ bilvamadhyaṃ durālabhā /
AHS, Cikitsitasthāna, 9, 27.1 yāvaśūkaṃ kapitthāmrajambūmadhyaṃ sadīpyakam /
AHS, Cikitsitasthāna, 9, 62.2 kaṭaṅkaṭerī hrīveraṃ bilvamadhyaṃ durālabhā //
AHS, Utt., 23, 4.2 bhruvor madhyaṃ lalāṭaṃ ca patatīvātivedanam //
AHS, Utt., 37, 82.2 śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 217.1 stanayor jaghanasyāpi madhye madhyaṃ priye tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.1 nirṇetuṃ śakyam astīti madhyaṃ tava nitambini /
Liṅgapurāṇa
LiPur, 1, 20, 25.1 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ /
LiPur, 1, 49, 13.1 tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam /
LiPur, 1, 54, 20.1 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati /
LiPur, 2, 31, 1.3 dravyamātropasaṃyukte kāle madhyaṃ vidhīyate //
Matsyapurāṇa
MPur, 124, 93.1 śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate /
Nāradasmṛti
NāSmṛ, 2, 14, 14.2 hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
Suśrutasaṃhitā
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 35, 29.1 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddham iti /
Su, Śār., 5, 3.3 tac ca ṣaḍaṅgaṃ śākhāś catasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti //
Su, Cik., 25, 39.1 hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam /
Su, Cik., 38, 27.1 bilvamadhyaṃ yavānī ca phalinī śakrajā yavāḥ /
Su, Ka., 8, 80.2 anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye //
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 40, 70.1 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ /
Su, Utt., 40, 70.1 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ /
Su, Utt., 40, 127.1 bilvamadhyaṃ samadhukaṃ śarkarākṣaudrasaṃyutam /
Su, Utt., 50, 27.2 kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca //
Viṣṇupurāṇa
ViPur, 2, 2, 23.2 varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
Viṣṇusmṛti
ViSmṛ, 1, 26.2 jaghanaṃ ca ghanaṃ madhyaṃ yathā kesariṇaḥ śiśoḥ //
ViSmṛ, 27, 25.1 bhavadādyaṃ bhavanmadhyaṃ bhavadantaṃ ca bhaikṣyacaraṇam //
ViSmṛ, 95, 15.2 tapomadhyaṃ tapo'ntaṃ ca tapasā ca tathā dhṛtam //
ViSmṛ, 96, 90.1 bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 8, 6, 10.2 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt //
Garuḍapurāṇa
GarPur, 1, 65, 98.1 nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhitam /
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
Rasaprakāśasudhākara
RPSudh, 10, 44.2 vanotpalasahasreṇa gartamadhyaṃ ca pūritam //
Rasādhyāya
RAdhy, 1, 417.2 tena tumbīnalīyantramadhyaṃ lepyaṃ dṛḍhaṃ khalu //
Rājanighaṇṭu
RājNigh, 12, 63.1 śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ /
RājNigh, 12, 63.2 śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam //
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Manuṣyādivargaḥ, 55.0 tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 12.2 krāntaṃ vyāptam ākāśāntarālam ambaramadhyaṃ yaiste tathoktāḥ //
Tantrasāra
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Tantrāloka
TĀ, 6, 206.1 sa śarvaryudayo madhyamudakto viṣutedṛśī /
TĀ, 8, 14.1 bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam /
TĀ, 8, 429.2 ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 3.0 athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ bhautikaṃ punar āntaram indriyātmakaṃ grahaṇarūpaṃ śūnyaṃ tad ubhayamadhyam ākāśam //
Ānandakanda
ĀK, 1, 20, 175.1 lambikā ca bhruvormadhyaṃ nabhaśca brahmarandhrakam /
ĀK, 1, 21, 10.2 prādeśamātram utsedhaṃ madhyaṃ prādeśikatrayam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 6.0 madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
Haribhaktivilāsa
HBhVil, 4, 221.2 anāmikā kāmadoktā madhyam āyuṣkarī bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 177, 17.1 oṃ jyotiḥ svarūpam anādimadhyam anutpādyamānam anucāryamāṇākṣaram /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 2.2 athāsyai madhyam ejati śīte vāte punann iva /