Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
AB, 6, 9, 5.0 daśa madhyaṃdine 'nvāha nyūne vai retaḥ siktam madhyaṃ striyai prāpya sthaviṣṭham bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 5, 23, 3.2 datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi //
AVŚ, 6, 137, 3.1 dṛṃha mūlam āgraṃ yaccha vi madhyaṃ yāmayauṣadhe /
AVŚ, 7, 72, 2.1 śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam /
AVŚ, 9, 5, 8.2 ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva //
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 4, 9, 4.0 traidhaṃ gudaṃ kṛtvāṇimat sviṣṭakṛte nidadhāti sthavimad upayaḍbhyo madhyaṃ dvaidhaṃ kṛtvā juhvām avadadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 7, 12.3 antarikṣāya tveti madhyam /
BhārŚS, 7, 18, 9.1 tasyā madhyam aṅgānām avadyati //
Gopathabrāhmaṇa
GB, 2, 4, 2, 8.0 tan madhyenaiva madhyaṃ samardhayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.6 madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 2.0 madhyam ājye 'ntarikṣe 'ṅkṣveti //
Kauśikasūtra
KauśS, 3, 5, 3.0 madhyandinasya tejasā madhyam annasya prāśiṣam iti madhyandine //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 5.2 sahasram antāṁ abhito 'dadantāśītīr madhyam avayan nu nārīr ity ahataṃ vāso 'bhimantrayate //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
MS, 3, 16, 4, 4.2 indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 2.0 tvaṣṭā tvā rūpair upariṣṭāt pātv iti madhyam //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 43.0 śaṃtātīyaṃ japan paśūnāṃ madhyam iyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.8 indra stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣa /
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti vā pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 5.2 gṛhapatir eva prathamo manthate madhyam prati śālāyāḥ /
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
Ṛgveda
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 6, 43, 2.1 yasya tīvrasutam madam madhyam antaṃ ca rakṣase /
ṚV, 8, 40, 3.1 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 10, 55, 3.1 ā rodasī apṛṇād ota madhyam pañca devāṁ ṛtuśaḥ sapta sapta /
Buddhacarita
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
Carakasaṃhitā
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Mahābhārata
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 179, 1.6 tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 2, 62, 8.2 sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām //
MBh, 2, 72, 14.1 paryānayet sabhāmadhyam ṛte durdyūtadevinam /
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 61, 109.2 upasarpya varārohā janamadhyaṃ viveśa ha //
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 4, 36, 19.1 madhyam āmiṣagṛdhrāṇāṃ kurūṇām ātatāyinām /
MBh, 5, 88, 95.1 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ /
MBh, 5, 90, 26.2 kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana //
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 186, 27.2 bhāgīrathī ca me mātā raṇamadhyaṃ prapedire //
MBh, 6, BhaGī 11, 16.2 nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa //
MBh, 6, 48, 32.2 praviveśa tato madhyaṃ rathasiṃhaḥ pratāpavān //
MBh, 6, 48, 33.1 teṣāṃ tu rathasiṃhānāṃ madhyaṃ prāpya dhanaṃjayaḥ /
MBh, 6, 50, 35.1 āruroha tato madhyaṃ nāgarājasya māriṣa /
MBh, 6, 55, 64.2 pratapantam ivādityaṃ madhyam āsādya senayoḥ //
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 80, 1.2 tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare /
MBh, 6, 82, 18.2 mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane //
MBh, 6, 98, 31.1 gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata /
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 102, 51.1 pratapantam ivādityaṃ madhyam āsādya senayoḥ /
MBh, 6, 102, 74.3 madhyaṃ gatam ivādityaṃ pratapantaṃ svatejasā //
MBh, 6, 113, 29.2 madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi //
MBh, 6, 114, 8.2 pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ //
MBh, 7, 15, 26.1 sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ /
MBh, 7, 20, 42.1 sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ /
MBh, 7, 49, 4.2 bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī //
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 116, 5.1 samprāpya bhāratīmadhyaṃ talaghoṣasamākulam /
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 165, 106.1 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān /
MBh, 8, 8, 21.2 madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ //
MBh, 8, 16, 19.1 dviṣanmadhyam avaskandya rādheyo dhanur uttamam /
MBh, 8, 17, 100.2 madhyaṃ gate dinakare cakravat pracaran prabhuḥ //
MBh, 8, 22, 23.2 strīmadhyam iva gāhanti daivaṃ hi balavattaram //
MBh, 8, 26, 53.1 na tv evāhaṃ na gamiṣyāmi madhyaṃ teṣāṃ śūrāṇām iti mā śalya viddhi /
MBh, 8, 35, 51.1 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare /
MBh, 8, 48, 3.2 ānīya naḥ śatrumadhyaṃ sa kasmāt samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ //
MBh, 12, 99, 29.2 vigāhya vāhinīmadhyaṃ tasya lokā yathā mama //
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 299, 5.2 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ //
MBh, 12, 312, 29.2 madhyaṃgatam ivādityaṃ dṛṣṭvā śukam avasthitam //
MBh, 12, 328, 39.2 divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hyaham //
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 13, 75, 6.2 praviśya ca gavāṃ madhyam imāṃ śrutim udāharet //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
Manusmṛti
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
Rāmāyaṇa
Rām, Bā, 45, 15.1 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare /
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 46, 67.1 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā /
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ki, 57, 5.2 madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati //
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Utt, 31, 25.2 tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ /
Rām, Utt, 87, 13.1 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ /
Saundarānanda
SaundĀ, 5, 9.2 asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 107.2 madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram //
AHS, Kalpasiddhisthāna, 1, 30.1 mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ /
AHS, Utt., 27, 5.1 yatrāsthileśaḥ praviśen madhyam asthno vidāritaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 104.1 svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ /
BKŚS, 15, 100.1 ekamānasavegasya madhyaṃ kuliśakarkaśam /
BKŚS, 26, 50.1 sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ /
Daśakumāracarita
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
Divyāvadāna
Divyāv, 18, 446.1 atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ //
Divyāv, 19, 115.1 bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ //
Divyāv, 19, 116.1 nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ //
Harivaṃśa
HV, 1, 27.1 tayoḥ śakalayor madhyam ākāśam akarot prabhuḥ /
Kirātārjunīya
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kir, 16, 13.1 mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena /
Kumārasaṃbhava
KumSaṃ, 7, 12.2 pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam //
Kāmasūtra
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
Kūrmapurāṇa
KūPur, 1, 38, 30.2 ilāvṛtāya pradadau merumadhyamilāvṛtam //
KūPur, 2, 9, 9.2 anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila //
KūPur, 2, 22, 50.2 trirullikhet tasya madhyaṃ darbheṇaikena caiva hi //
Liṅgapurāṇa
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 41, 9.1 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu /
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
Suśrutasaṃhitā
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Yājñavalkyasmṛti
YāSmṛ, 3, 278.2 stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 25.2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat //
Bhāratamañjarī
BhāMañj, 12, 19.2 raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā //
Garuḍapurāṇa
GarPur, 1, 48, 92.2 īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat //
Hitopadeśa
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Kathāsaritsāgara
KSS, 5, 2, 267.2 bhujamadhyam ivātyarthaṃ manoratham apūrayat //
Kṛṣiparāśara
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.3 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
Rasaprakāśasudhākara
RPSudh, 6, 49.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //
Rasaratnasamuccaya
RRS, 3, 30.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tam /
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
Rasendracintāmaṇi
RCint, 8, 129.1 sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
RCint, 8, 136.1 hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
Rasendrasārasaṃgraha
RSS, 1, 223.2 tuṣeṇa pūrayettasyāḥ kiṃcinmadhyaṃ bhiṣagvaraḥ //
RSS, 1, 371.2 etadbījasya madhyaṃ tu patravatparivarjayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
Rasārṇava
RArṇ, 2, 111.2 yāvad bhrūmadhyam īśānamardhacandraṃ lalāṭakam //
Rājanighaṇṭu
RājNigh, Pipp., 261.1 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
Skandapurāṇa
SkPur, 12, 38.2 taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha //
SkPur, 19, 20.3 madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā //
Ānandakanda
ĀK, 1, 15, 232.2 atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā //
ĀK, 1, 20, 52.1 niścalākṣo bhruvormadhyaṃ paśyanniścalamānasaḥ /
Āryāsaptaśatī
Āsapt, 2, 343.1 prācīnācalamauler yathā śaśī gaganamadhyam adhivasati /
Āsapt, 2, 567.2 atyāyām avator yā madāndhayor madhyam adhivasati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 26.2 liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.1 saindhavena samaṃ sūtaṃ tasya madhyaṃ vinikṣipet /
Dhanurveda
DhanV, 1, 77.1 tarjanīṃ madhyamāmadhyam aṅguṣṭho viśate yadi /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
Haribhaktivilāsa
HBhVil, 4, 212.1 samārabhya bhruvor madhyam antarālaṃ prakalpayet //
HBhVil, 4, 217.2 madhye viṣṇuṃ vijānīyāt tasmān madhyaṃ na lepayet //
HBhVil, 5, 12.6 praviśet tanmadhyaṃ śanaiḥ pūjako gacchet /
Kokilasaṃdeśa
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 18.1 guhāmadhyaṃ praviṣṭo 'sau yogābhyāsamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 43.2 vanamadhyaṃ gato 'drākṣīdbhramantaṃ piṅgaladvijam //
SkPur (Rkh), Revākhaṇḍa, 193, 16.2 paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram /