Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Spandakārikānirṇaya
Ānandakanda
Abhinavacintāmaṇi

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 13.2 madhyena ghnanto yantu senām aṅgiraso mahīm //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
Gopathabrāhmaṇa
GB, 2, 4, 2, 8.0 tan madhyenaiva madhyaṃ samardhayati //
Jaiminīyabrāhmaṇa
JB, 1, 311, 4.0 tad u yathā madhyena puruṣaḥ suhito vā syād aśanāyed vā tathā tat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
Taittirīyasaṃhitā
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
Arthaśāstra
ArthaŚ, 4, 5, 4.1 antardhānamantreṇa jāgratām ārakṣiṇāṃ madhyena māṇavān atikrāmayeyuḥ //
Mahābhārata
MBh, 1, 92, 27.7 śroṇībhareṇa madhyena stanābhyām urasā dṛśā /
MBh, 2, 18, 26.1 kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam /
MBh, 3, 23, 33.2 madhyena pāṭayāmāsa krakaco dārvivocchritam //
MBh, 4, 44, 14.2 ghṛtāktaścīravāsāstvaṃ madhyenottartum icchasi //
MBh, 6, 2, 19.2 kahvāḥ prayānti madhyena dakṣiṇām abhito diśam //
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 108, 9.1 papāta mahatī colkā madhyenādityamaṇḍalāt /
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 114, 74.2 madhyena kurusainyānāṃ drāvayāmāsa vāhinīm //
MBh, 7, 48, 50.2 uvāha madhyena raṇājiraṃ bhṛśaṃ bhayāvahā jīvamṛtapravāhinī //
MBh, 7, 92, 43.1 prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ /
MBh, 7, 96, 1.3 jagāma tava sainyasya madhyena rathināṃ varaḥ //
MBh, 9, 17, 30.2 papāta mahatī colkā madhyenādityamaṇḍalam //
MBh, 12, 171, 6.2 āsīnam uṣṭraṃ madhyena sahasaivābhyadhāvatām //
MBh, 12, 227, 16.1 yugahradaughamadhyena brahmaprāyabhavena ca /
MBh, 12, 278, 5.1 na yāti ca sa tejasvī madhyena nabhasaḥ katham /
MBh, 13, 27, 25.3 yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā //
Rāmāyaṇa
Rām, Ay, 15, 2.2 rājamārgaṃ yayau rāmo madhyenāgarudhūpitam //
Rām, Ay, 51, 14.1 sa rājamārgamadhyena sumantraḥ pihitānanaḥ /
Rām, Ay, 62, 10.2 pāñcāladeśam āsādya madhyena kurujāṅgalam //
Rām, Ay, 62, 13.2 yayur madhyena vāhlīkān sudāmānaṃ ca parvatam /
Rām, Ay, 92, 12.2 puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ //
Rām, Su, 2, 6.2 gaṇḍavanti ca madhyena jagāma nagavanti ca //
Rām, Su, 55, 8.2 ājagāma mahātejāḥ punar madhyena sāgaram //
Rām, Yu, 15, 29.1 anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ /
Rām, Utt, 26, 11.3 sainyamadhyena gacchantī rāvaṇenopalakṣitā //
Rām, Utt, 29, 6.2 parasainyasya madhyena yāvadantaṃ nayasva mām //
Rām, Utt, 29, 11.2 ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 44.1 toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 28, 53.2 yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ //
Divyāvadāna
Divyāv, 19, 311.1 jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati //
Kumārasaṃbhava
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
Kāmasūtra
KāSū, 3, 2, 22.2 siddhiṃ gacchati kanyāsu tasmān madhyena sādhayet //
Liṅgapurāṇa
LiPur, 1, 37, 35.1 tatastaṃ cāsṛjadbrahmā bhruvormadhyena cācyutam /
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
Matsyapurāṇa
MPur, 116, 2.2 madhyena śakracāpābhāṃ tasminnahani sarvadā //
MPur, 124, 44.2 madhyena puṣkarasyātha bhramate dakṣiṇāyane //
Viṣṇupurāṇa
ViPur, 2, 4, 76.1 puṣkaradvīpavalayaṃ madhyena vibhajann iva /
ViPur, 5, 6, 16.2 yamalārjunamadhyena jagāma kamalekṣaṇaḥ //
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
Kathāsaritsāgara
KSS, 4, 2, 138.1 tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
KSS, 5, 2, 48.1 sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
Kālikāpurāṇa
KālPur, 55, 51.2 dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ //
Spandakārikānirṇaya
Ānandakanda
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
Abhinavacintāmaṇi
ACint, 1, 70.1 yāmamadhyena bhoktavyaṃ yāmayugmaṃ na laghayet /