Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 15.0 uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 15.0 vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 4, 6.2 idāvatsarāyeti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 9.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 21.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 28.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 33.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 8.2 ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya //
AVŚ, 7, 51, 1.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu //
AVŚ, 12, 1, 2.1 asaṃbādhaṃ madhyato mānavānāṃ yasyā udvataḥ pravataḥ samaṃ bahu /
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 14, 1, 60.2 tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī //
AVŚ, 14, 1, 64.1 brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 17.0 madhyataḥ puroḍāśāv āsādayati dakṣiṇataḥ śṛtam uttarato dadhi //
BaudhŚS, 1, 19, 2.0 prasūto 'traitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.1 athainaṃ mauñjyā mekhalayā trivṛtā madhyataḥ saṃnahyati /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 5, 1.10 prathamottame akṣare satyam madhyato 'nṛtam /
BĀU, 6, 4, 3.2 lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau /
Gopathabrāhmaṇa
GB, 1, 3, 8, 1.0 atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt //
GB, 1, 3, 10, 4.0 agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ //
GB, 2, 3, 19, 15.0 yan madhyataḥ pratihartre dadyān madhyato rudram anvavayajet //
GB, 2, 3, 19, 15.0 yan madhyataḥ pratihartre dadyān madhyato rudram anvavayajet //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
GB, 2, 6, 6, 37.0 te varuṇaṃ dakṣiṇato 'yojayan madhyato bṛhaspatim uttarato viṣṇum //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 5.1 tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt /
Jaiminīyabrāhmaṇa
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 3.0 yan madhyataḥ sadasa audumbarī mīyate madhyata evaitat prajānām annam ūrjaṃ dadhāti //
JB, 1, 71, 4.0 tasmān madhyato 'śanam aśitaṃ dhinoti //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 2.0 tasmād enaṃ madhyato yajati //
KauṣB, 9, 1, 8.0 ye antaḥsadasaṃ tair madhyataḥ //
Kāṭhakasaṃhitā
KS, 10, 1, 37.0 devatāś caiva yajñaṃ ca madhyataḥ praviśati //
KS, 10, 4, 7.0 vīryasyaivainaṃ madhyato dadhāti //
KS, 11, 1, 66.0 indriyam evāsmiṃs tena madhyato 'dhattām //
KS, 11, 1, 76.0 indriyam eva tena madhyato dhatte //
KS, 11, 1, 82.0 indriyam evāsmin madhyatas samādadhāti //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 2, 55.0 ātmann eva madhyatas sajātān dhatte //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 12, 11, 18.0 madhyata evainaṃ pāpmano muñcati //
KS, 12, 12, 19.0 madhyato hy eṣa varuṇagṛhītaḥ //
KS, 19, 3, 50.0 anuṣṭubhā madhyataḥ parilikhati //
KS, 19, 3, 52.0 vācam eva madhyato dadhāti //
KS, 19, 3, 53.0 tasmān madhyato vāg vadati //
KS, 19, 6, 8.0 atho madhyata eva yajñasyāśiṣam avarunddhe //
KS, 20, 7, 25.0 ūrjam eva madhyato dadhāti yajamāne ca prajāsu ca //
KS, 20, 7, 26.0 tasmān madhyataḥ prajā ūrg ūrjayati //
KS, 20, 7, 35.0 jyotir madhyato dadhāti //
KS, 20, 9, 51.0 vācam eva madhyato dadhāti //
KS, 20, 9, 52.0 tasmān madhyato vāg vadati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 12.0 tad virājaṃ madhyato 'dhita //
MS, 1, 6, 6, 15.0 paśūn vā etan madhyato 'dhita //
MS, 1, 6, 10, 22.0 iti tat sāyaṃ jyotiṣā reto madhyato dadhāti //
MS, 1, 6, 10, 25.0 tat sāyaṃ jyotiṣā reto madhyato hitam prātaḥ prajanayāmakaḥ //
MS, 1, 8, 7, 67.0 madhyato vā eṣa yajñaḥ pratato yad agnihotram //
MS, 1, 8, 7, 69.0 madhyato hy etad yajñasya dīyate yad agnihotre //
MS, 1, 10, 5, 37.0 madhyataḥ prajāpatināsṛjyanta //
MS, 1, 10, 5, 39.0 tan madhyata evaitat prajāpatinā sṛjyante //
MS, 1, 10, 10, 25.0 ojo vā etad vīryaṃ madhyataḥ prajānāṃ dhīyate //
MS, 2, 1, 7, 36.0 devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati //
MS, 2, 1, 9, 24.0 viśaṃ vā etan madhyataḥ praviśati //
MS, 2, 3, 1, 25.0 vikṛtya hi śalyaṃ madhyato nirharanti //
MS, 2, 3, 1, 26.0 tad yakṣmaṃ vāvāsyaitan madhyato nirharanti //
MS, 2, 3, 2, 44.0 atha yan madhyato juhoti //
MS, 2, 3, 2, 45.0 madhyata eva sajātān ātman dhatte //
MS, 2, 3, 9, 28.0 madhyato vā eṣa pāpmanā gṛhītaḥ //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 3, 2, 10, 52.0 purīṣavatīṃ madhyataḥ sādayati //
MS, 3, 2, 10, 53.0 purīṣam iva hīdaṃ madhyataḥ paśoḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 10, 1.2 ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 13, 6, 4.0 puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti //
Taittirīyasaṃhitā
TS, 5, 1, 3, 55.1 madhyato 'nuṣṭubhā //
TS, 5, 1, 3, 57.1 tasmān madhyato vācā vadāmaḥ //
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 3, 4.2 madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate /
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
TS, 6, 2, 5, 36.0 madhyata eva tad ūrjaṃ dhatte bhrātṛvyābhibhūtyai //
TS, 6, 2, 10, 60.0 madhyata audumbarīm minoti //
TS, 6, 2, 10, 61.0 madhyata eva prajānām ūrjaṃ dadhāti //
TS, 6, 2, 10, 62.0 tasmān madhyata ūrjā bhuñjate //
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 4.4 madhyato gudasyāvadyati madhyato hi prāṇa uttamasyāvadyati //
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 7, 35.0 tām indro madhyato 'vakramya vyākarot //
TS, 6, 4, 7, 37.0 tasmāt sakṛd indrāya madhyato gṛhyate dvir vāyave //
TS, 6, 5, 2, 23.0 madhyato 'vanīya ity āhuḥ //
TS, 6, 5, 6, 33.0 dadhnā madhyataḥ śrīṇāti //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
TS, 6, 6, 5, 21.0 madhyata aindram ālabhate //
TS, 6, 6, 5, 22.0 madhyata evendriyaṃ yajamāne dadhāti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 12.1 gṛhapatimukhyān madhyataḥkāriṇo 'dhvaryur dīkṣayate pratiprasthātā patnīḥ //
VārŚS, 3, 2, 6, 26.0 trīn madhyataḥ samān paśukāmasya //
VārŚS, 3, 4, 5, 3.1 prājāpatyaṃ caruśeṣaṃ pālāśapātreṣv āsicya madhyataḥkāriṇo 'bhiṣiñcanti //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 13.0 upāṃśu vaiśvadevyā madhyataś caranti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
Ṛgveda
ṚV, 8, 2, 9.1 śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ /
ṚV, 10, 42, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 43, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 44, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
Mahābhārata
MBh, 3, 126, 42.2 paśya puṇyatame deśe kurukṣetrasya madhyataḥ //
MBh, 4, 47, 18.1 ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ /
MBh, 12, 101, 40.2 pṛṣṭhataḥ śakaṭānīkaṃ kalatraṃ madhyatastathā //
MBh, 12, 212, 43.2 pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ //
MBh, 12, 218, 34.2 ādityo nāvatapitā kadācinmadhyataḥ sthitaḥ //
MBh, 12, 278, 32.2 kāryeṇa tena nabhaso nāgacchata ca madhyataḥ //
MBh, 12, 286, 27.2 madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām //
Rāmāyaṇa
Rām, Utt, 25, 34.2 rāvaṇo madhyataḥ śūraḥ kumbhakarṇaśca pṛṣṭhataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 30.2 madhyataḥ karṇapīṭhasya kiṃcid gaṇḍāśrayaṃ prati //
Kūrmapurāṇa
KūPur, 1, 19, 59.2 prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ //
KūPur, 1, 43, 6.1 jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ /
KūPur, 2, 13, 18.1 mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
Liṅgapurāṇa
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 49, 11.1 dīrghāṇi tatra catvāri madhyatastadilāvṛtam /
LiPur, 1, 84, 56.1 tasya mūrdhni śivaṃ kuryānmadhyato dhātunaiva tu /
LiPur, 2, 5, 23.1 hṛtpuṇḍarīkamadhyasthaṃ sūryamaṇḍalamadhyataḥ /
LiPur, 2, 5, 97.2 anayor madhyatas tvekam ūnaṣoḍaśavārṣikam //
LiPur, 2, 5, 128.2 nāradaḥ prāha dharmātmā āvayormadhyataḥ sthitaḥ //
LiPur, 2, 17, 8.2 prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ //
LiPur, 2, 21, 8.2 manonmanaṃ mahādevaṃ manonmanyātha madhyataḥ //
LiPur, 2, 22, 46.1 madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm /
LiPur, 2, 27, 56.2 rākṣasāntakayor madhye mahimāṃ madhyato yajet //
LiPur, 2, 27, 57.1 varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
LiPur, 2, 28, 69.2 amoghāṃ vidyutāṃ caiva madhyataḥ sarvatomukhīm //
LiPur, 2, 32, 5.1 athavā madhyato dvīpaṃ navakhaṇḍaṃ prakalpayet /
LiPur, 2, 32, 5.2 pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ //
LiPur, 2, 37, 2.1 tasyāgre madhyato bhūmau padmamālikhya śobhanam /
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
Matsyapurāṇa
MPur, 124, 94.1 lokapālāḥ sthitāstatra lokālokasya madhyataḥ /
Suśrutasaṃhitā
Su, Sū., 46, 457.2 purastāt sthāpayet prājño dvayorapi ca madhyataḥ //
Su, Nid., 14, 8.2 dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ //
Sūryasiddhānta
SūrSiddh, 1, 63.2 yadā bhavet tadā prācyāṃ svasthānaṃ madhyato bhavet //
Viṣṇupurāṇa
ViPur, 2, 4, 74.2 mānasottarasaṃjño vai madhyato valayākṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 2, 31.1 asmākaṃ madhyato rudra uvāca parameśvaram /
GarPur, 1, 63, 16.1 tarjanyā madhyamāṅgulyā āyūrekhā tu madhyataḥ /
GarPur, 1, 83, 24.1 udīci kanakānadyo nābhitīrthaṃ tu madhyataḥ /
GarPur, 1, 132, 8.1 bāṇacāpadharaṃ śyāmaṃ dale cāṅgāni madhyataḥ /
Kathāsaritsāgara
KSS, 3, 3, 98.2 udabhūdguhacandrasya puruṣo vahnimadhyataḥ //
KSS, 3, 4, 299.1 vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ /
Kālikāpurāṇa
KālPur, 54, 3.3 uttarādikramātpūjyā āsanāni ca madhyataḥ //
Rasaratnasamuccaya
RRS, 12, 54.2 nepālaṃ dviguṇaṃ dattvā mardayet khallamadhyataḥ //
RRS, 12, 59.1 etatsarvaṃ samaṃ kṛtvā mardayet khallamadhyataḥ /
Rasaratnākara
RRĀ, R.kh., 3, 31.1 kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /
RRĀ, V.kh., 9, 62.1 śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /
RRĀ, V.kh., 16, 28.2 yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //
Rasendracintāmaṇi
RCint, 3, 72.2 eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //
RCint, 3, 136.2 rasaṃ caturguṇaṃ yojyaṃ kaṅgunītailamadhyataḥ //
Rasādhyāya
RAdhy, 1, 199.1 sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /
RAdhy, 1, 249.1 sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm /
Rasārṇava
RArṇ, 6, 111.2 bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //
RArṇ, 7, 104.2 tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //
RArṇ, 11, 135.2 sadratnaṃ lepayettena pradravet rasamadhyataḥ //
RArṇ, 12, 154.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
RArṇ, 12, 240.1 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /
RArṇ, 12, 328.2 iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //
Tantrāloka
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 8, 397.1 madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 2.1 brūhi me devadeveśa kṣudrabrahmāṇḍamadhyataḥ /
Ānandakanda
ĀK, 1, 5, 43.2 sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ //
ĀK, 1, 23, 206.1 evamandhīkṛtāṃ mūṣāṃ kṣipetsampuṭamadhyataḥ /
ĀK, 1, 23, 375.1 sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ /
ĀK, 1, 23, 451.2 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ //
Rasakāmadhenu
RKDh, 1, 1, 109.2 jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //
Rasārṇavakalpa
RAK, 1, 393.2 paścāccaturdinaṃ khedyaṃ mātuluṅgasya madhyataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 6.2 prabhāsādyāni tīrthāni gaṅgāsāgaramadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 40.1 yathaivāśmāśmanābaddho nikṣipto vārimadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 22.2 asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 11.2 pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 70.1 parāśarasutastatra viṣaṣṇo vanamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 101, 1.3 uttare narmadākūle yajñavāṭasya madhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 87.1 jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 1.3 dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 1.2 uttare narmadākūle bhṛgukṣetrasya madhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 28.2 deśe vā maṇḍale vāpi nagare grāmamadhyataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 46.2 eṣa dhūpaḥ pradātavyaḥ śatrugotrasya madhyataḥ //