Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 22.0 tās triṣṭubham abhisaṃpadyante traiṣṭubho hi madhyandinaḥ //
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
Aitareyabrāhmaṇa
AB, 3, 10, 2.0 yan madhyato madhyaṃdine dhīyante tasmān madhye garbhā dhṛtāḥ //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 4, 17.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 2.0 tasmān madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 2.0 tasmān madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 2, 9.0 evam u hāsya madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭuvataḥ sarveṣu savaneṣv abhiṣṭutam bhavati ya evaṃ veda //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 9, 5.0 daśa madhyaṃdine 'nvāha nyūne vai retaḥ siktam madhyaṃ striyai prāpya sthaviṣṭham bhavati //
AB, 6, 11, 1.0 asāvi devaṃ goṛjīkam andha iti madhyaṃdina unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhāḥ //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 11.0 nendram madhyaṃdinān ninīṣāmīti hovāca //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ vā idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
Atharvaveda (Paippalāda)
AVP, 10, 6, 7.1 bhago mā prātar avatu bhago madhyandinaṃ pari /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 12.1 duhe sāyaṃ duhe prātar duhe madhyaṃdinaṃ pari /
AVŚ, 6, 108, 5.1 medhāṃ sāyaṃ medhāṃ prātar medhāṃ madhyandinaṃ pari /
AVŚ, 6, 128, 2.1 bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyam astu naḥ /
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 19.1 aṣṭāvaṣṭau māsam ekaṃ piṇḍān madhyaṃdine sthite /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 13.0 madhyaṃdina upagṛhṇīta //
BhārGS, 2, 7, 5.13 śvānam cchādanna puruṣaṃ chad iti triḥ prātarmadhyaṃdine sāyam //
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 31, 2.1 prāṅ madhyaṃdināt kṣīriṇo vṛkṣān upaspṛśen nityaṃ nyagrodhaṃ ca //
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
Chāndogyopaniṣad
ChU, 2, 9, 5.1 atha yat saṃprati madhyaṃdine sa udgīthaḥ /
ChU, 2, 9, 6.1 atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 46.1 na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
Gopathabrāhmaṇa
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 2, 7, 5.1 evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 116, 10.0 trayaḥ paśuṣu bhogāḥ prātar madhyaṃdine sāyam //
JB, 1, 231, 15.0 pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ //
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
JB, 1, 310, 5.0 marutvan madhyaṃdinān nāntariyāt //
JB, 1, 310, 15.0 tad yan marutvac ca triṇidhanaṃ ca madhyaṃdinān nāntareti yadi ca madvad andhasvad yadi caiḍaṃ madhyenidhanam ārbhavān nāntareti tathā hāsyaitāni sarvāṇy anantaritāni bhavanti //
Kauśikasūtra
KauśS, 3, 5, 3.0 madhyandinasya tejasā madhyam annasya prāśiṣam iti madhyandine //
KauśS, 3, 5, 3.0 madhyandinasya tejasā madhyam annasya prāśiṣam iti madhyandine //
KauśS, 4, 3, 24.0 madhyandine ca //
KauśS, 7, 9, 23.1 madhyaṃdine 'staṃ yantaṃ sakṛt paryāyābhyām //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 9.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 6, 10.0 madhyaṃdine vai saṃtapati //
KauṣB, 5, 6, 11.0 tasmān madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 6, 13.0 aindro madhyaṃdinaḥ //
KauṣB, 5, 6, 14.0 tasmān madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 8, 8, 36.0 sa eṣa mahāvīro madhyaṃdinotsargaḥ //
KauṣB, 8, 8, 37.0 tad yad etena madhyaṃdine pracaranti //
Khādiragṛhyasūtra
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 3.0 marudbhyaḥ sāṃtapanebhyo madhyandine caruḥ //
Kāṭhakasaṃhitā
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 14, 10, 13.0 vājavatībhir madhyaṃdine stuvanti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 21.0 marudbhyaḥ sāṃtapanebhyo madhyaṃdine caruḥ //
MS, 1, 10, 14, 19.0 madhyaṃdine carur nirupyaḥ //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 8.0 tad āhur anavakᄆptāni vā etāni chandāṃsi madhyandine bṛhatyā caiva triṣṭubhā caitavyam //
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 7, 4, 6.0 yannvity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ kasmād bṛhatyā madhyandine stuvantīti //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 4, 8.0 yair u kaiśca chandobhir madhyandine stuvanti tāni triṣṭubham abhisaṃpadyante tasmāt triṣṭubho na yanti mādhyandināt savanāt //
PB, 9, 5, 5.0 pratidhuk ca prātaḥ pūtīkāś ca śṛtaṃ ca madhyandine pūtīkāś ca dadhi cāparāhṇe pūtīkāś ca //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.6 pūrvāhṇamaparāhṇaṃ cobhau madhyaṃdinā saha /
Taittirīyasaṃhitā
TS, 1, 8, 4, 2.1 marudbhyaḥ sāṃtapanebhyo madhyandine carum //
TS, 2, 1, 2, 5.5 vasantā prātar āgneyīṃ kṛṣṇagrīvīm ālabheta grīṣme madhyaṃdine saṃhitām aindrīṃ śarady aparāhṇe śvetām bārhaspatyām /
TS, 2, 1, 2, 5.6 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 1.8 vasantā prātas trīṃllalāmān ālabheta grīṣme madhyaṃdine //
TS, 2, 1, 4, 2.2 trīṇi vā ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 6, 2, 5, 27.0 prātar madhyaṃdine sāyaṃ tan manor vratam āsīt //
TS, 6, 2, 5, 32.0 madhyaṃdine madhyarātre devānām //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
Taittirīyāraṇyaka
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vaitānasūtra
VaitS, 2, 5, 2.2 madhyaṃdine sāṃtapanānāṃ marutāṃ sāṃtapanā idam iti /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 3, 4, 1, 34.1 sāvitro 'ṣṭākapālaḥ pūrvāhṇe savitre prasavitra ekādaśakapālo madhyandine savitra āsavitre dvādaśakapālo 'parāhṇe //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 6.0 sa yat prātar madhyaṃdine sāyam iti dadāti savanāny eva tāni bhavanti //
Āpastambagṛhyasūtra
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 3.1 śaṅkhinaṃ kumāraṃ tapoyukta uttarābhyām abhimantryottarayodakumbhena śirasto 'vanayet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 20, 6, 6.1 savitre prasavitra ekādaśakapālaṃ madhyaṃdine /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
ĀśvŚS, 7, 6, 4.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarāv indra somaṃ yā ta ūtir avameti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 1.0 tṛtīyasya tryaryamā yo jāta eva iti madhyaṃdinaḥ //
ĀśvŚS, 7, 7, 5.0 pañcamasya kayā śubhā yas tigmaśṛṅga iti madhyaṃdinaḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 7, 2.0 ahaṃ manur garbhe nu saṃs tvayā manyo yas te manyav iti madhyaṃdinau //
ĀśvŚS, 9, 7, 23.0 tiṣṭhā harī yo jāta eveti madhyaṃdinaḥ sarvāgneyaś cet stotriyānurūpā āgneyāḥ syuḥ //
ĀśvŚS, 9, 7, 27.0 indra somam indraṃ staveti madhyaṃdinaḥ //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 30.0 tiṣṭhā harī tam u ṣṭuhīti madhyaṃdina ṛṣabheṇa vijigīṣamāṇaḥ //
ĀśvŚS, 9, 7, 31.0 marutvān indra yudhmasya ta iti madhyaṃdinas tīvrasomena annādyakāmaḥ //
ĀśvŚS, 9, 7, 32.0 kva sya vīras tīvrasyābhivayasa iti madhyaṃdino vighanena abhicaran //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 8, 6.0 pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ //
ĀśvŚS, 9, 8, 9.0 eteṣāṃ trayāṇāṃ kayā śubhā tad id āseti madhyaṃdina ubhayasāmānau pūrvau //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
ĀśvŚS, 9, 8, 18.0 indra somam indraḥ pūrbhid iti madhyaṃdinaḥ //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 10, 3.1 kayā śubhā tad id āseti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.3 tasmād u madhyandina evādadhīta /
ŚBM, 2, 2, 3, 10.4 tasmād u madhyandina evādadhīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 6.0 vāmadevyasya madhyaṃdine //
Ṛgveda
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 5, 69, 3.1 prātar devīm aditiṃ johavīmi madhyandina uditā sūryasya /
ṚV, 5, 76, 3.1 utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya /
ṚV, 8, 1, 29.1 mama tvā sūra udite mama madhyandine divaḥ /
ṚV, 8, 13, 13.1 have tvā sūra udite have madhyandine divaḥ /
ṚV, 8, 27, 19.2 yan nimruci prabudhi viśvavedaso yad vā madhyandine divaḥ //
ṚV, 8, 27, 21.1 yad adya sūra udite yan madhyandina ātuci /
ṚV, 10, 151, 5.1 śraddhām prātar havāmahe śraddhām madhyandinam pari /
Ṛgvidhāna
ṚgVidh, 1, 9, 2.1 aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite /
Carakasaṃhitā
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Mahābhārata
MBh, 3, 180, 49.2 madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim //
MBh, 3, 293, 21.2 stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ //
MBh, 4, 57, 5.2 madhyaṃdinagato 'rciṣmāñśaradīva divākaraḥ //
MBh, 4, 59, 37.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 6, 45, 57.1 madhyaṃdine yathādityaṃ tapantam iva tejasā /
MBh, 6, 59, 28.1 nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam /
MBh, 6, 68, 12.1 madhyaṃdinagate sūrye nabhasyākulatāṃ gate /
MBh, 6, 73, 53.3 madhyaṃdinagate sūrye prayayuḥ sarva eva hi //
MBh, 6, 78, 11.2 madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum //
MBh, 6, 80, 34.2 madhyaṃdine mahārāja raśmibhistapano yathā //
MBh, 7, 32, 17.2 caranmadhyaṃdine sūryaḥ pratapann iva durdṛśaḥ //
MBh, 7, 40, 23.1 kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā /
MBh, 7, 64, 55.1 yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā /
MBh, 7, 85, 24.2 madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho //
MBh, 7, 114, 20.2 madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ //
MBh, 7, 121, 2.1 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare /
MBh, 7, 128, 15.1 madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ /
MBh, 7, 143, 26.2 madhyaṃdinam anuprāpto gharmāṃśur iva bhārata //
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 17, 120.2 madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ //
MBh, 9, 13, 43.2 madhyaṃdinagate sūrye yamarāṣṭravivardhanam //
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 333, 13.1 prāpte cāhnikakāle sa madhyaṃdinagate ravau /
MBh, 13, 107, 49.1 nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite /
MBh, 13, 107, 52.1 madhyaṃdine niśākāle madhyarātre ca sarvadā /
Manusmṛti
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
ManuS, 4, 140.1 nātikalyaṃ nātisāyaṃ nātimadhyaṃdine sthite /
ManuS, 7, 151.1 madhyaṃdine 'rdharātre vā viśrānto vigataklamaḥ /
ManuS, 11, 219.1 aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite /
Nyāyasūtra
NyāSū, 3, 1, 40.0 madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.2 madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā //
AHS, Sū., 20, 15.1 śīte madhyaṃdine grīṣme sāyaṃ varṣāsu sātape /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 69.2 madhyaṃdine payodālīm unnamantīṃ raviṃ prati //
BKŚS, 28, 59.2 madhyaṃdine jvareṇaiva khedyamānā balīyasā //
Harṣacarita
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Kūrmapurāṇa
KūPur, 1, 15, 51.3 bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ //
Matsyapurāṇa
MPur, 124, 89.2 tasmānmadhyaṃdinātkālādaparāhṇa iti smṛtaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 117.1 gosarge cārdharātre ca tathā madhyaṃdineṣu ca /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
Rasaratnasamuccaya
RRS, 16, 120.1 madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk /
Rājanighaṇṭu
RājNigh, Kar., 117.2 madhyaṃdino raktapuṣpo rāgapuṣpo haripriyaḥ //
RājNigh, Sattvādivarga, 18.2 varṣāntakāle bhṛśam ardharātre madhyaṃdine 'nnasya jare ca kupyati //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 20.2 divā madhyandine rātrau madhyarātre samaiti sā //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 11.1 prātar madhyaṃdine sāyam ardharātre ca kumbhakān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 7.0 madhyaṃdinaś ca kālaḥ //
ŚāṅkhŚS, 15, 9, 5.0 pareyivāṃsam iti pañcānāṃ purastātsūktānām ekaikāṃ madhyaṃdine //
ŚāṅkhŚS, 15, 13, 5.0 caturviṃśān madhyaṃdinaḥ //
ŚāṅkhŚS, 16, 8, 8.0 sahasraṃ vā madhyaṃdine //
ŚāṅkhŚS, 16, 14, 6.0 mahāvratān madhyaṃdinaḥ //