Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 5, 4.0 tān vai prathamenaiva paryāyeṇa pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 16.1 madhyarātrāt stanite sapradoṣam ahar anadhyāyaḥ /
Gopathabrāhmaṇa
GB, 2, 5, 1, 17.0 tān vai prathamair eva paryāyaiḥ pūrvarātrād anudanta madhyamair madhyarātrād uttamair apararātrāt //
Jaiminīyabrāhmaṇa
JB, 1, 208, 9.0 ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan //
JB, 1, 208, 10.0 yan madhyamasya paryāyasya madhyamāni padāni punarādīni bhavanti ye madhyarātreṇa channā bhavanti tān eva tena ghnanti //
JB, 1, 231, 15.0 pūrvāhṇo madhyaṃdino 'parāhṇaḥ pūrvarātro madhyarātro 'pararātraḥ //
Kauśikasūtra
KauśS, 11, 5, 11.1 evaṃ madhyarātre 'pararātre ca //
KauśS, 14, 3, 21.1 pādaṃ pūrvarātre 'dhīyānaḥ pādam apararātre madhyarātre svapan //
Taittirīyasaṃhitā
TS, 6, 2, 5, 32.0 madhyaṃdine madhyarātre devānām //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato vā annena bhuñjate //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
Mahābhārata
MBh, 12, 312, 44.2 madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ //
MBh, 13, 107, 52.1 madhyaṃdine niśākāle madhyarātre ca sarvadā /
MBh, 15, 10, 7.2 madhyarātre vihāraste madhyāhne ca sadā bhavet //
Manusmṛti
ManuS, 4, 109.1 udake madhyarātre ca viṇmūtrasya visarjane /
Daśakumāracarita
DKCar, 2, 8, 222.0 atha galati madhyarātre varṣavaropanītamahārharatnabhūṣaṇapaṭṭanivasanau tadbilamāvāṃ praviśya tūṣṇīmatiṣṭhāva //
Kūrmapurāṇa
KūPur, 2, 14, 68.1 udake madhyarātre ca viṇmūtre ca visarjane /
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 85, 225.2 madhyarātre 'tinirvāte japedayutamādarāt //
LiPur, 1, 85, 227.1 madhyarātre ca śivayoḥ paśyatyeva na saṃśayaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 49.0 ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ //
Tantrāloka
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
Gheraṇḍasaṃhitā
GherS, 5, 96.1 prātar madhyāhnasāyāhne madhyarātre caturthake /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 20.2 divā madhyandine rātrau madhyarātre samaiti sā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 16.1 ahaśca madhyarātre ca cintayānasya sarvadā /