Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Kathāsaritsāgara
Narmamālā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śukasaptati

Buddhacarita
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
Mahābhārata
MBh, 1, 129, 18.46 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ /
MBh, 1, 130, 17.2 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ /
MBh, 1, 134, 18.16 madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ /
MBh, 1, 134, 18.17 bāhlikapramukhā vṛddhā madhyasthā eva sarvadā /
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 3, 8, 10.1 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ /
MBh, 4, 28, 10.1 uccāvacaṃ balaṃ jñātvā madhyasthaṃ cāpi bhārata /
MBh, 5, 33, 64.2 mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ //
MBh, 5, 59, 17.2 madrarājastathā śalyo madhyasthā ye ca mānavāḥ //
MBh, 5, 91, 15.2 sarvayatnena madhyasthaṃ na tanmitraṃ vidur budhāḥ //
MBh, 6, BhaGī 6, 9.1 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu /
MBh, 6, 46, 16.2 madhyastham iva paśyāmi samare savyasācinam //
MBh, 6, 84, 37.1 bhavāṃśca madhyasthatayā nityam asmān upekṣate /
MBh, 7, 10, 7.2 bhojarājasya madhyastho bhrātā kaṃsasya vīryavān //
MBh, 7, 38, 12.2 bandhūn saṃbandhinaścānyānmadhyasthān suhṛdastathā //
MBh, 7, 170, 25.2 madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam //
MBh, 11, 2, 14.2 na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati //
MBh, 12, 15, 19.1 madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān /
MBh, 12, 58, 10.2 arimadhyasthamitrāṇāṃ yathāvaccānvavekṣaṇam //
MBh, 12, 59, 52.1 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam /
MBh, 12, 81, 4.2 yato dharmastato vā syānmadhyastho vā tato bhavet //
MBh, 12, 90, 17.1 amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ /
MBh, 12, 94, 35.2 madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet //
MBh, 12, 120, 5.2 madhyasthaḥ sattvam ātiṣṭhaṃstathā vai sukham ṛcchati //
MBh, 12, 149, 90.1 tato madhyasthatāṃ nītā vacanair amṛtopamaiḥ /
MBh, 12, 269, 16.1 madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ /
MBh, 12, 290, 25.1 madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate /
MBh, 12, 290, 40.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 13, 25, 6.1 madhyasthasyeha viprasya yo 'nūcānasya bhārata /
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
Manusmṛti
ManuS, 9, 269.2 abhyāghāteṣu madhyasthāñ śiṣyāc caurān iva drutam //
Saundarānanda
SaundĀ, 13, 52.2 kaścid bhavati madhyasthastatraivānyo ghṛṇāyate //
Bodhicaryāvatāra
BoCA, 5, 19.1 yathā capalamadhyastho rakṣati vraṇamādarāt /
BoCA, 5, 19.2 evaṃ durjanamadhyastho rakṣec cittavraṇaṃ sadā //
BoCA, 7, 60.1 saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 21, 15.1 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ /
BKŚS, 23, 38.1 tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti /
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
Daśakumāracarita
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
Divyāvadāna
Divyāv, 12, 58.1 rājā prasenajit kauśalo madhyasthaḥ //
Kāmasūtra
KāSū, 2, 1, 18.2 sātatyena rasaprāptāvārambhakāle madhyasthacittatā nātisahiṣṇutā ca /
KāSū, 2, 10, 11.1 madhyastharāgayor ārabdhaṃ yad anurajyate tad āhāryarāgam //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
Kātyāyanasmṛti
KātySmṛ, 1, 64.1 dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram /
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
Liṅgapurāṇa
LiPur, 1, 98, 149.2 svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 22.2 abhyāghāteṣu madhyasthā yathā caurās tathaiva te //
Suśrutasaṃhitā
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Śār., 1, 9.2 tad yathā ubhāv apyanādī ubhāv apyanantau ubhāv apyaliṅgau ubhāv api nityau ubhāv apyanaparau ubhau ca sarvagatāv iti ekā tu prakṛtiracetanā triguṇā bījadharmiṇī prasavadharmiṇyamadhyasthadharmiṇī ceti bahavastu puruṣāścetanāvanto 'guṇā abījadharmāṇo 'prasavadharmāṇo madhyasthadharmāṇaś ceti //
Su, Śār., 4, 84.1 madhyasthatā sahiṣṇutvam arthasyāgamasaṃcayaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.10 mādhyasthyaṃ madhyasthabhāvaḥ /
SKBh zu SāṃKār, 19.2, 1.11 parivrājakavan madhyasthaḥ puruṣaḥ /
SKBh zu SāṃKār, 19.2, 1.12 yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate /
SKBh zu SāṃKār, 19.2, 1.14 yasmānmadhyasthas tasmād draṣṭā tasmād akartā puruṣasteṣāṃ karmaṇām iti /
Viṣṇupurāṇa
ViPur, 1, 19, 29.3 prahlāda triṣu kāleṣu madhyastheṣu kathaṃ caret //
ViPur, 5, 20, 50.2 yad bālabalinoryuddhaṃ madhyasthaiḥ samupekṣyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 44.2 madhyasthasthāpitaṃ cet syād vardhate na tataḥ param //
YāSmṛ, 3, 109.1 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ /
Śatakatraya
ŚTr, 2, 15.2 saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā //
Kathāsaritsāgara
KSS, 2, 2, 191.1 niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā /
Narmamālā
KṣNarm, 1, 83.1 tato gṛhītamadhyasthacchattrabhaṅgavyavasthayā /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 35.1 madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /
TantraS, Dvāviṃśam āhnikam, 35.2 madhyasthaśaśadharasundaradinakarakaraughasaṃghaṭṭāt //
Tantrāloka
TĀ, 3, 215.2 hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate //
TĀ, 17, 85.2 śūnyadhāmābjamadhyasthaprabhākiraṇabhāsvaraḥ //
Āryāsaptaśatī
Āsapt, 2, 58.2 khalam api tudanti meḍhībhūtaṃ madhyastham ālambya //
Śukasaptati
Śusa, 15, 3.2 madhyasthāḥ punaḥ puruṣā doṣānapi guṇānapi pṛcchanti //