Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 3.0 prātaḥ śataṃ madhyāhne śatam aparāhṇe śatam aparimitaṃ vā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
Arthaśāstra
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Carakasaṃhitā
Ca, Indr., 12, 69.2 madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam //
Ca, Cik., 23, 159.2 pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca //
Lalitavistara
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
Mahābhārata
MBh, 1, 68, 13.12 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ /
MBh, 1, 165, 34.1 āditya iva madhyāhne krodhadīptavapur babhau /
MBh, 1, 169, 21.2 muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ /
MBh, 2, 22, 24.2 āditya iva madhyāhne sahasrakiraṇāvṛtaḥ //
MBh, 6, 85, 14.1 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata /
MBh, 6, 99, 1.2 madhyāhne tu mahārāja saṃgrāmaḥ samapadyata /
MBh, 7, 141, 39.2 vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ //
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 8, 56, 51.1 āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ /
MBh, 9, 1, 10.2 pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ //
MBh, 9, 18, 4.2 madhyāhne pratyapāyāma nirjitā dharmasūnunā //
MBh, 9, 21, 43.2 yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe /
MBh, 12, 217, 53.1 pūrvāhṇam aparāhṇaṃ ca madhyāhnam api cāpare /
MBh, 12, 350, 9.1 purā madhyāhnasamaye lokāṃstapati bhāskare /
MBh, 13, 24, 3.1 manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ /
MBh, 13, 85, 61.2 madhyāhne dadato rukmaṃ hanti pāpam anāgatam //
MBh, 13, 97, 9.1 tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare /
MBh, 15, 10, 7.2 madhyarātre vihāraste madhyāhne ca sadā bhavet //
Manusmṛti
ManuS, 7, 216.2 vyāyamyāplutya madhyāhne bhoktum antaḥpuraṃ viśet //
Rāmāyaṇa
Rām, Bā, 61, 1.2 vyaśrāmyat puṣkare rājā madhyāhne raghunandana //
Rām, Ār, 15, 10.1 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ /
Rām, Ār, 15, 19.1 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ /
Rām, Yu, 116, 9.2 pratapantam ivādityaṃ madhyāhne dīptatejasaṃ //
Amarakośa
AKośa, 1, 129.1 prāhṇāparāhṇamadhyāhnas trisaṃdhyam atha śarvarī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.2 goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī //
AHS, Sū., 20, 14.1 prātaḥ śleṣmaṇi madhyāhne pitte sāyaṃ niśoścale /
AHS, Sū., 23, 16.2 niśi svapne na madhyāhne mlāne noṣṇagabhastibhiḥ //
AHS, Śār., 6, 11.2 tathārdharātre madhyāhne saṃdhyayoḥ parvavāsare //
AHS, Nidānasthāna, 1, 16.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
AHS, Cikitsitasthāna, 22, 17.2 kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam //
AHS, Utt., 23, 19.1 ā madhyāhnaṃ vivardhiṣṇuḥ kṣudvataḥ sā viśeṣataḥ /
Bodhicaryāvatāra
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
Kūrmapurāṇa
KūPur, 1, 25, 46.1 tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
KūPur, 1, 31, 51.2 prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param //
KūPur, 2, 16, 71.2 ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet //
KūPur, 2, 18, 45.2 prātaḥkāle 'tha madhyāhne namaskuryād divākaram //
KūPur, 2, 18, 56.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
KūPur, 2, 19, 20.1 nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
KūPur, 2, 22, 20.1 tato nivṛtte madhyāhne luptalomanakhān dvijān /
Liṅgapurāṇa
LiPur, 1, 77, 55.2 madhyāhne śivatīrtheṣu snātvā bhaktyā sakṛnnaraḥ //
LiPur, 1, 77, 61.1 madhyāhne ca mahādevaṃ dṛṣṭvā yajñaphalaṃ labhet /
LiPur, 1, 83, 11.1 devairbhuktaṃ tu pūrvāhṇe madhyāhne ṛṣibhis tathā /
LiPur, 2, 19, 42.3 prātarmadhyāhnasāyāhne paṭhetstavamanuttamam //
LiPur, 2, 22, 15.1 āpaḥ punantu madhyāhne mantrācamanamucyate /
LiPur, 2, 22, 23.1 prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
Matsyapurāṇa
MPur, 22, 81.2 madhyāhnastrimuhūrtaḥ syādaparāhṇastataḥ param //
MPur, 22, 84.1 madhyāhne sarvadā yasmānmandībhavati bhāskaraḥ /
MPur, 22, 85.1 madhyāhnaḥ khaḍgapātraṃ ca tathā nepālakambalaḥ /
MPur, 116, 13.2 madhyāhnasamaye rājankrīḍantyapsarasāṃ gaṇāḥ //
MPur, 124, 29.1 vaivasvate saṃyamane madhyāhne tu raviryadā /
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 35.1 patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ /
MPur, 124, 35.2 udito vardhamānābhirmadhyāhne tapate raviḥ //
MPur, 124, 89.1 madhyāhnastrimuhūrtastu tasmātkālādanantaram /
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
Nāradasmṛti
NāSmṛ, 2, 20, 33.1 na pūrvāhṇe na madhyāhne na saṃdhyāyāṃ tu dharmavit /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 14.0 pūrvasaṃdhyā madhyāhnasaṃdhyā aparasaṃdhyeti saṃdhyātrayam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 21, 22.2 madhyāhne cārdharātre ca jīryatyanne ca kupyati //
Su, Sū., 29, 18.1 madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca /
Su, Sū., 29, 20.1 svinnābhitaptā madhyāhne jvalanasya samīpataḥ /
Su, Śār., 8, 10.3 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
Su, Cik., 24, 125.1 kṣudhitaḥ kṣubdhacittaśca madhyāhne tṛṣito 'balaḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 24.1 tatraitaddvividhamapyabhuktavato 'nnakāle pūrvāhṇe śleṣmarogiṇāṃ madhyāhne pittarogiṇām aparāhṇe vātarogiṇām //
Su, Utt., 18, 47.2 pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ //
Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 2, 8, 17.1 udito vardhamānābhir ā madhyāhnāttapanraviḥ /
ViPur, 2, 8, 62.2 madhyāhnastrimuhūrtastu tasmātkālāttu saṃgavāt //
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
ViPur, 5, 18, 33.2 prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ //
Viṣṇusmṛti
ViSmṛ, 63, 9.1 na madhyāhne //
ViSmṛ, 68, 11.1 na madhyāhne //
ViSmṛ, 71, 21.1 na madhyāhne //
Abhidhānacintāmaṇi
AbhCint, 2, 53.2 kālyaṃ madhyāhnastu divāmadhyaṃ madhyaṃdinaṃ ca saḥ //
Bhāratamañjarī
BhāMañj, 13, 1212.2 purā prabhāvānmadhyāhne martyalokātsamudgataḥ /
BhāMañj, 13, 1622.2 sa jāyāṃ vīkṣya madhyāhne kruddhaḥ sūryamudaikṣata //
Garuḍapurāṇa
GarPur, 1, 36, 4.2 āpaḥ punantu madhyāhne upaspṛśya yathāvidhi //
GarPur, 1, 50, 31.1 prātaḥ kāle ca madhyāhne namaskuryāddivākaram /
GarPur, 1, 50, 38.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
GarPur, 1, 83, 12.2 sāvitrīṃ caiva madhyāhne dṛṣṭvā yajñaphalaṃ labhet //
GarPur, 1, 146, 17.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
GarPur, 1, 168, 5.1 vidāhakāle bhuktasya madhyāhne jaladātyaye /
Kathāsaritsāgara
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 2, 5, 32.1 tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
Mātṛkābhedatantra
MBhT, 7, 49.3 prabhāte vāgbhavāṃ devīṃ madhyāhne madanātmikām //
MBhT, 7, 52.1 prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām /
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
RMañj, 6, 242.2 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
RMañj, 8, 1.2 hemante śiśire caiva madhyāhne'ñjanamiṣyate //
Rasendracintāmaṇi
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Rasārṇava
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Sattvādivarga, 40.0 prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ //
Skandapurāṇa
SkPur, 12, 51.3 āditya iva madhyāhne durnirīkṣyas tadābhavat //
Tantrasāra
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
Tantrāloka
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 6, 202.1 madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet /
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
TĀ, 8, 112.2 ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate //
Ānandakanda
ĀK, 1, 15, 282.2 madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam //
ĀK, 1, 19, 11.1 madhyāhne daśa nāḍī syādaparāhṇastathaiva ca /
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
ĀK, 2, 1, 149.1 pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /
Āryāsaptaśatī
Āsapt, 2, 571.1 sakhi madhyāhnadviguṇadyumaṇikaraśreṇipīḍitā chāyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 12.7, 7.0 yataḥ pūrvāhṇe balasaṃprāptyā jvarasya kaphajatvamunnīyate madhyāhne ca balaprāptyā pittajatvamityādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
Śukasaptati
Śusa, 23, 13.1 madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam /
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 32.3 madhyāhne caiva sāyāhne bhojanadvayam ācaret //
GherS, 5, 96.1 prātar madhyāhnasāyāhne madhyarātre caturthake /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 71.1 daśānano 'pi madhyāhne tatra sthitvāhnikaṃ caran /
Haribhaktivilāsa
HBhVil, 1, 20.1 madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute /
HBhVil, 3, 237.2 prātar madhyāhnayoḥ snānaṃ vānaprasthagṛhasthayoḥ /
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
Kokilasaṃdeśa
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 8.1 yāvatpaśyāmi madhyāhne snānakāla upasthite /
SkPur (Rkh), Revākhaṇḍa, 156, 4.1 madhyāhnasamaye snātvā paśyatyātmānamātmanā /
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
Uḍḍāmareśvaratantra
UḍḍT, 12, 35.3 madhyāhnasamaye sūryasammukhe japam ācaret //
Yogaratnākara
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /