Occurrences

Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasendrasārasaṃgraha
Rājanighaṇṭu
Tantrāloka
Āryāsaptaśatī
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
Lalitavistara
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
Mahābhārata
MBh, 1, 68, 13.12 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ /
MBh, 12, 350, 9.1 purā madhyāhnasamaye lokāṃstapati bhāskare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 16.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
Bodhicaryāvatāra
BoCA, 7, 65.2 yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī //
Kūrmapurāṇa
KūPur, 1, 25, 46.1 tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
KūPur, 1, 31, 51.2 prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param //
KūPur, 2, 18, 56.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
Liṅgapurāṇa
LiPur, 2, 19, 42.3 prātarmadhyāhnasāyāhne paṭhetstavamanuttamam //
LiPur, 2, 22, 23.1 prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
Matsyapurāṇa
MPur, 116, 13.2 madhyāhnasamaye rājankrīḍantyapsarasāṃ gaṇāḥ //
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 14.0 pūrvasaṃdhyā madhyāhnasaṃdhyā aparasaṃdhyeti saṃdhyātrayam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 5, 18, 33.2 prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ //
Garuḍapurāṇa
GarPur, 1, 50, 38.1 tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
GarPur, 1, 146, 17.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 40.0 prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ //
Tantrāloka
TĀ, 6, 68.2 madhyāhnamadhyaniśayorabhijinmokṣabhogadā //
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
Āryāsaptaśatī
Āsapt, 2, 571.1 sakhi madhyāhnadviguṇadyumaṇikaraśreṇipīḍitā chāyā /
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 96.1 prātar madhyāhnasāyāhne madhyarātre caturthake /
Haribhaktivilāsa
HBhVil, 4, 99.1 tac ca madhyāhnasnānaviṣayaṃ yata uktaṃ pādme vaiśākhamāhātmye /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 156, 4.1 madhyāhnasamaye snātvā paśyatyātmānamātmanā /
SkPur (Rkh), Revākhaṇḍa, 200, 9.2 madhyāhnasandhyā dhyātavyā taruṇā bhuktimuktidā //
Uḍḍāmareśvaratantra
UḍḍT, 12, 35.3 madhyāhnasamaye sūryasammukhe japam ācaret //
Yogaratnākara
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /