Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 10, 10.1 sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca, Sū., 10, 14.1 nimittapūrvarūpāṇāṃ rūpāṇāṃ madhyame bale /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 13, 29.2 pradhānā madhyamā hrasvā snehamātrā jarāṃ prati //
Ca, Sū., 13, 36.2 pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale //
Ca, Sū., 13, 36.2 pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale //
Ca, Sū., 14, 7.2 durbale durbalaḥ svedo madhyame madhyamo hitaḥ //
Ca, Sū., 14, 7.2 durbale durbalaḥ svedo madhyame madhyamo hitaḥ //
Ca, Sū., 14, 10.2 madhyamaṃ vaṅkṣaṇau śeṣamaṅgāvayavamiṣṭataḥ //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 26, 53.1 raukṣyātkaṣāyo rūkṣāṇāmuttamo madhyamaḥ kaṭuḥ /
Ca, Vim., 3, 31.2 dṛṣṭaṃ hi trividhaṃ karma hīnaṃ madhyamam uttamam //
Ca, Vim., 3, 33.1 madhyamā madhyamasyeṣṭā kāraṇaṃ śṛṇu cāparam /
Ca, Cik., 1, 3, 39.1 daśapaippalikaḥ śreṣṭho madhyamaḥ ṣaṭ prakīrtitaḥ /
Ca, Cik., 1, 4, 11.1 yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā /