Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Vaikhānasaśrautasūtra
Mahābhārata
Liṅgapurāṇa
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 4, 5, 4.0 tān vai prathamenaiva paryāyeṇa pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrāt //
AB, 4, 6, 5.0 madhyamena paryāyeṇa stuvate madhyamāny eva padāni punar ādadate yad evaiṣām manorathā āsaṃs tad evaiṣāṃ tenādadate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 13.0 viṣite dvitīyaṃ madhyamena //
Jaiminīyabrāhmaṇa
JB, 1, 208, 9.0 ye madhyarātreṇa channā āsaṃs tān madhyamena paryāyeṇāghnan //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
Mahābhārata
MBh, 3, 16, 11.1 madhyamena ca gulmena rakṣitā sārasaṃjñitā /
Liṅgapurāṇa
LiPur, 1, 8, 110.1 kramaśaḥ kanyasenaiva madhyamenāpi suvrataḥ /
Garuḍapurāṇa
GarPur, 1, 43, 15.1 uttamo 'ṅguṣṭhamānena madhyamo madhyamena tu /