Occurrences

Carakasaṃhitā
Amarakośa
Liṅgapurāṇa
Nāṭyaśāstra
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti

Carakasaṃhitā
Ca, Vim., 3, 33.1 madhyamā madhyamasyeṣṭā kāraṇaṃ śṛṇu cāparam /
Amarakośa
AKośa, 2, 272.2 syānmadhyamā dṛṣṭarajāstaruṇī yuvatiḥ same //
AKośa, 2, 347.2 madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt //
Liṅgapurāṇa
LiPur, 1, 85, 114.2 madhyamā dhanadā śāntiṃ karotyeṣā hy anāmikā //
Nāṭyaśāstra
NāṭŚ, 6, 26.1 pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ /
Garuḍapurāṇa
GarPur, 1, 63, 17.2 madhyamāmūlagā rekhā āyūrekhā ataḥ param //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 25.1 sā madhyamā vayaḥsthā ca yuvatī sustanī ca sā /
RājNigh, Manuṣyādivargaḥ, 57.1 athāṅguṣṭhapradeśinyau madhyamānāmikā tathā /
Tantrāloka
TĀ, 3, 236.2 paśyantī madhyamā sthūlā vaikharītyabhiśabditam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //