Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 3.2 yatta etanmukhe mataṃ rarāṭam ud iva vidhyasi /
Arthaśāstra
ArthaŚ, 1, 7, 9.2 kurvīta sacivāṃstasmāt teṣāṃ ca śṛṇuyān matam //
ArthaŚ, 1, 15, 21.1 na kaṃcid avamanyeta sarvasya śṛṇuyān matam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 97.0 matajanahalāt karaṇajalpakarṣeṣu //
Carakasaṃhitā
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Lalitavistara
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
Mahābhārata
MBh, 1, 1, 24.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ /
MBh, 1, 1, 96.2 duryodhanamataṃ jñātvā karṇasya śakunes tathā /
MBh, 1, 41, 28.2 tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam //
MBh, 1, 55, 2.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 55, 8.3 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ /
MBh, 1, 56, 12.5 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 57, 68.99 vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ /
MBh, 1, 94, 64.18 tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca /
MBh, 1, 94, 78.1 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara /
MBh, 1, 94, 85.1 tasya tan matam ājñāya satyadharmaparāyaṇaḥ /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 96, 1.3 pālayāmāsa tad rājyaṃ satyavatyā mate sthitaḥ /
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 96, 59.2 rājño vicitravīryasya satyavatyā mate sthitaḥ /
MBh, 1, 97, 13.4 bhavatyā matam ājñāya kṛtam etad vrataṃ mayā //
MBh, 1, 107, 14.2 sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye //
MBh, 1, 115, 8.1 tava tvidaṃ mataṃ jñātvā prayatiṣyāmyataḥ param /
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 119, 38.105 valalena sahāmantrya saubalasya mate sthitaḥ //
MBh, 1, 119, 43.2 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 119, 43.143 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 129, 3.2 udbhāvanam akurvanto vidurasya mate sthitāḥ //
MBh, 1, 129, 13.1 matam etacca bhīṣmasya na sa rājyaṃ bubhūṣati /
MBh, 1, 129, 18.21 udbhāvanam akurvāṇā vidurasya mate sthitāḥ /
MBh, 1, 132, 19.1 sa gatvā tvarito rājan duryodhanamate sthitaḥ /
MBh, 1, 134, 21.2 tathā hi vartate mandaḥ suyodhanamate sthitaḥ //
MBh, 1, 151, 25.81 bṛhaspatimatenātha paulomyāpi purā śrutam /
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 178, 8.2 prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ //
MBh, 1, 181, 39.1 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ /
MBh, 1, 188, 6.3 yasya yasya mataṃ yad yacchrotum icchāmi tasya tat //
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 192, 7.58 śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam /
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 1, 206, 29.1 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho /
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 1, 210, 2.36 vāsudevamataṃ jñātvā prayatiṣye manoratham /
MBh, 1, 212, 1.187 vāsudevena sahitāḥ purohitamate sthitāḥ /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.469 kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ /
MBh, 1, 212, 2.2 kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ /
MBh, 2, 45, 2.1 priyakṛnmatam ājñāya pūrvaṃ duryodhanasya tat /
MBh, 2, 45, 45.3 dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ //
MBh, 2, 46, 6.1 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 2, 51, 22.1 matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ /
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 45, 1.3 śakrasya matam ājñāya pārtham ānarcur añjasā //
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 68, 15.1 yathā na nṛpatir bhīmaḥ pratipadyeta me matam /
MBh, 3, 84, 1.2 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ /
MBh, 3, 110, 23.2 tam ūcuś coditās tena svamatāni manīṣiṇaḥ //
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 141, 13.2 na jātu vinivarteta matajño hyaham asya vai //
MBh, 3, 173, 17.1 tatas tad ājñāya mataṃ mahātmā teṣāṃ sa dharmasya suto variṣṭhaḥ /
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 180, 41.2 brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 262, 9.2 avaśyaṃ maraṇe prāpte kariṣyāmyasya yan matam //
MBh, 3, 267, 50.1 vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam /
MBh, 3, 273, 16.2 abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ //
MBh, 3, 281, 24.1 ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgam anuprapannāḥ /
MBh, 3, 297, 72.2 ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam /
MBh, 4, 42, 20.1 jānāti hi mataṃ teṣām atastrāsayatīva naḥ /
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 23.1 duryodhanasyāpi mataṃ yathāvan na jñāyate kiṃ nu kariṣyatīti /
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 2, 4.1 duryodhanasyāpi mataṃ ca vettuṃ vaktuṃ ca vākyāni yudhiṣṭhirasya /
MBh, 5, 5, 18.2 kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā //
MBh, 5, 31, 10.1 sa tvaṃ kuru tathā tāta svamatena pitāmaha /
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 65, 8.2 tatastanmatam ājñāya saṃjayasyātmajasya ca /
MBh, 5, 70, 7.1 tanmataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ /
MBh, 5, 70, 12.1 suyodhanamate tiṣṭhan rājāsmāsu janārdana /
MBh, 5, 70, 82.2 na mamaitanmataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati /
MBh, 5, 72, 5.1 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 77, 16.1 sa jānaṃstasya cātmānaṃ mama caiva paraṃ matam /
MBh, 5, 78, 2.1 matam ājñāya rājñaśca bhīmasenena mādhava /
MBh, 5, 78, 3.2 ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt //
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 78, 5.1 tasmiṃstasminnimitte hi mataṃ bhavati keśava /
MBh, 5, 81, 14.1 tatastanmatam ājñāya keśavasya puraḥsarāḥ /
MBh, 5, 82, 24.1 tasya tanmatam ājñāya cakrur āvasathaṃ narāḥ /
MBh, 5, 85, 8.2 jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā //
MBh, 5, 122, 22.2 ātmano matam utsṛjya sa loke sukham edhate //
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 125, 21.2 eṣa dharmaḥ kṣatriyāṇāṃ matam etacca me sadā //
MBh, 5, 149, 8.2 svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ //
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 150, 10.2 bhīmasenārjunau caiva dāśārhasya mate sthitau //
MBh, 5, 151, 3.2 vāsudeva matajño 'si mama sabhrātṛkasya ca //
MBh, 5, 158, 3.3 yanmataṃ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ //
MBh, 5, 170, 6.1 tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 176, 2.1 yadi saubhapatir bhadre niyoktavyo mate tava /
MBh, 6, BhaGī 3, 31.1 ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ /
MBh, 6, BhaGī 3, 32.1 ye tvetadabhyasūyanto nānutiṣṭhanti me matam /
MBh, 6, BhaGī 18, 6.2 kartavyānīti me pārtha niścitaṃ matamuttamam //
MBh, 6, 61, 22.3 putrāṇāṃ matam āsthāya jitānmanyasi pāṇḍavān //
MBh, 6, 75, 6.1 karṇasya matam ājñāya saubalasya ca yat purā /
MBh, 6, 111, 16.1 tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ /
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 7, 27, 5.2 iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 57, 79.1 tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ /
MBh, 7, 61, 25.1 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ /
MBh, 7, 61, 28.1 eteṣāṃ matam ājñāya yadi varteta putrakaḥ /
MBh, 7, 62, 9.2 duryodhanasya karṇasya śakuneścānvagā matam //
MBh, 7, 85, 99.1 vāsudevamataṃ caitanmama caivārjunasya ca /
MBh, 7, 91, 16.1 tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ /
MBh, 7, 118, 13.2 vāsudevamataṃ nūnaṃ naitat tvayyupapadyate //
MBh, 7, 134, 15.1 eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ /
MBh, 7, 139, 16.2 droṇasya matam ājñāya yoddhukāmasya tāṃ niśām /
MBh, 7, 145, 59.1 karṇasya matam ājñāya putraste prāha saubalam /
MBh, 8, 7, 3.2 karṇasya matam ājñāya putras te bharatarṣabha /
MBh, 8, 22, 11.2 prayatnāt kurumukhyena bṛhaspatyuśanomatāt //
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 8, 50, 5.2 prasādaya kuruśreṣṭham etad atra mataṃ mama //
MBh, 9, 7, 2.1 rājñastu matam ājñāya samanahyata sā camūḥ /
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 9, 42, 24.1 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā /
MBh, 9, 59, 43.3 kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā //
MBh, 12, 1, 29.1 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 61, 14.2 niṣevitavyāni sukhāni loke hyasmin pare caiva mataṃ mamaitat //
MBh, 12, 94, 28.2 ātmano matam utsṛjya taṃ loko 'nuvidhīyate //
MBh, 12, 114, 6.1 tad ahaṃ śrotum icchāmi sarvāsām eva vo matam /
MBh, 12, 122, 11.1 bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā /
MBh, 12, 122, 54.2 itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ /
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 164, 12.1 caturvidhā hyarthagatir bṛhaspatimataṃ yathā /
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 172, 35.2 idam idam iti tatra tatra tat tat svaparamatair gahanaṃ pratarkayadbhiḥ //
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 236, 14.1 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ /
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 7.2 ubhe caite mate tattve mama tāta yudhiṣṭhira //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 290, 101.2 abhijñānāni tasyāhur mataṃ hi bharatarṣabha //
MBh, 12, 309, 12.1 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām /
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 322, 43.2 bṛhaspatimate caiva lokeṣu pravicārite //
MBh, 12, 323, 54.2 evam ekatavākyena dvitatritamatena ca /
MBh, 12, 324, 13.2 devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt /
MBh, 12, 330, 19.1 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 18, 28.2 iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ //
MBh, 13, 21, 12.3 prajāpatimataṃ hyetan na strī svātantryam arhati //
MBh, 13, 23, 10.1 tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam /
MBh, 13, 26, 66.1 idaṃ yaścāpi śṛṇuyād rahasyaṃ tvaṅgiromatam /
MBh, 13, 116, 9.2 babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira //
MBh, 14, 28, 25.3 bhavato hi mataṃ śrutvā pratibhāti matir mama //
MBh, 14, 28, 26.2 mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija //
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 8, 20.1 yad āha bhagavān vyāso yaccāpi bhavato matam /
MBh, 15, 15, 9.2 śanaiḥ śanaistadānyonyam abruvan svamatānyuta //
MBh, 15, 20, 6.2 anekadhanaratnaugho yudhiṣṭhiramate tadā //
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
MBh, 17, 1, 5.1 arjunasya mataṃ jñātvā bhīmaseno yamau tathā /
MBh, 17, 1, 22.2 yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca //
Manusmṛti
ManuS, 6, 21.2 kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ //
Rāmāyaṇa
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 67, 13.2 viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ //
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Ār, 21, 24.2 kharasya matam ājñāya sārathiḥ samacodayat //
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 36, 13.2 prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ //
Rām, Ki, 54, 19.1 mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ /
Rām, Ki, 66, 29.1 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca /
Rām, Yu, 11, 25.1 ityevaṃ paripṛṣṭāste svaṃ svaṃ matam atandritāḥ /
Rām, Yu, 104, 21.2 citāṃ cakāra saumitrir mate rāmasya vīryavān //
Rām, Utt, 9, 14.2 ātmaprabhāvena mune jñātum arhasi me matam //
Rām, Utt, 25, 19.2 dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase //
Rām, Utt, 27, 9.2 tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru //
Rām, Utt, 82, 8.1 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt /
Saundarānanda
SaundĀ, 9, 49.2 juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamudgiran giram //
Agnipurāṇa
AgniPur, 8, 9.1 tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 50.2 saiva dhanvantarimate kalā pittadharāhvayā //
AHS, Nidānasthāna, 2, 62.1 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ /
AHS, Utt., 40, 60.2 dravyopasthātṛsampannā vṛddhavaidyamatānugāḥ //
AHS, Utt., 40, 79.1 vipulāmalavijñānamahāmunimatānugam /
Bodhicaryāvatāra
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 224.2 mahākālamataṃ nāma nidhānotpāṭanāgamam //
BKŚS, 22, 229.2 mahābhikṣor mahājñānaṃ mahākālamataṃ paṭha //
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 22, 231.2 mahākālamatasyārthe yatnād ārādhyatām iti //
BKŚS, 22, 232.1 iti protsāhitas tena mahākālamatārthinā /
BKŚS, 22, 234.2 mahākālamataprepsur asau naiva nivṛttavān //
BKŚS, 22, 250.2 hanta saṃprati samprāptaṃ mahākālamataṃ mayā //
BKŚS, 22, 252.2 mahākālamataṃ tan me kathaṃ nāma na dāsyati //
Daśakumāracarita
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 3, 155.1 atiṣṭhacca tanmate sa durmatiḥ //
DKCar, 2, 4, 133.0 ko doṣaḥ tathāstu iti tātasya matamanvamaṃsi //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 122.0 asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata //
DKCar, 2, 8, 153.0 te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
Divyāvadāna
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 13, 27.1 naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ //
Harivaṃśa
HV, 8, 12.3 ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham //
HV, 8, 33.1 anukūlaṃ tu te deva yadi syān mama tan matam /
HV, 15, 43.1 tato 'haṃ tasya durbuddher vijñāya matam acyuta /
Kirātārjunīya
Kir, 2, 45.1 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye /
Kāmasūtra
KāSū, 4, 1, 2.1 tanmatena kuṭumbacintām ātmani saṃniveśayet //
Kātyāyanasmṛti
KātySmṛ, 1, 282.2 patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā //
KātySmṛ, 1, 861.1 kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
Kāvyālaṃkāra
KāvyAl, 6, 36.1 śiṣṭaprayogamātreṇa nyāsakāramatena vā /
KāvyAl, 6, 62.1 sālāturīyamatam etadanukrameṇa ko vakṣyatīti virato'hamato vicārāt /
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
KāvyAl, 6, 64.1 avalokya matāni satkavīnām avagamya svadhiyā ca kāvyalakṣma /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.2 uñaḥ pragṛhyasañjñā bhavati itau śākalyasya ācāryasya matena /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kūrmapurāṇa
KūPur, 2, 27, 26.2 svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ //
Liṅgapurāṇa
LiPur, 1, 35, 8.2 śrutvā tathā mataṃ tasya kṣupasya munisattamaḥ //
Matsyapurāṇa
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 145, 37.2 pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ //
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
Narasiṃhapurāṇa
NarasiṃPur, 1, 14.1 upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 29.1 dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 16.0 kecit tanmatam avadhāraṇenaiva nirācaṣṭe //
Saṃvitsiddhi
SaṃSi, 1, 35.2 pratyakṣāder iti mataṃ prāg eva samadūduṣam //
SaṃSi, 1, 43.2 nirṇayaḥ kriyate tatra mīmāṃsakamatena tu //
SaṃSi, 1, 60.2 kṣudrabrahmavidām etan mataṃ prāg eva dūṣitam //
SaṃSi, 1, 124.1 syān mataṃ naiva te santi vāmadevaśukādayaḥ /
SaṃSi, 1, 129.1 ity anyonyaviruddhoktivyāhate bhavatāṃ mate /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
Suśrutasaṃhitā
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 34, 8.2 purohitamate tasmād varteta bhiṣagātmavān //
Su, Śār., 4, 60.2 dhruvāṇyetāni martyānāmiti dhanvantarermatam //
Su, Ka., 8, 143.2 dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam /
Su, Utt., 65, 28.1 paramatam apratiṣiddham anumatam /
Su, Utt., 65, 43.2 sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.10 yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
Viṣṇupurāṇa
ViPur, 1, 19, 53.2 anuyāsyanti mūḍhasya matam asya durātmanaḥ //
ViPur, 5, 10, 41.1 etanmama mataṃ gopāḥ saṃprītyā kriyate yadi /
ViPur, 5, 10, 43.1 śobhanaṃ te mataṃ vatsa yadetadbhavatoditam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 2.0 tatra paramataṃ darśayati vīryaṃ punariti //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 1.0 carakamataṃ darśayati carakas tv āheti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 2.0 na kevalaṃ matamātram idam yuktaṃ cedaṃ pūrvasmān matāt ityapi cety asyārthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 32.2 mataṃ ca vāsudevasya saṃjahārārjuno dvayam //
BhāgPur, 2, 9, 36.1 etan mataṃ samātiṣṭha parameṇa samādhinā /
BhāgPur, 3, 3, 24.2 kopitā munayaḥ śepur bhagavanmatakovidāḥ //
BhāgPur, 3, 33, 11.1 śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ /
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 11, 21, 29.1 te me matam avijñāya parokṣaṃ viṣayātmakāḥ /
Bhāratamañjarī
BhāMañj, 6, 64.2 taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ //
BhāMañj, 13, 205.2 labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ //
Garuḍapurāṇa
GarPur, 1, 46, 28.1 śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā /
GarPur, 1, 109, 51.1 tarke 'pratiṣṭhā śrutayo vibhinnāḥ nāsāvṛṣiryasya mataṃ na bhinnam /
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
GarPur, 1, 147, 48.2 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ //
Hitopadeśa
Hitop, 2, 20.6 karaṭako brūte mitra damanaka asmanmatenāsya sevaiva na kriyate /
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Kathāsaritsāgara
KSS, 1, 3, 30.2 sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau //
Mātṛkābhedatantra
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 10.1 vedāntasāṃkhyasadasatpādārthikamatādiṣu /
MṛgT, Vidyāpāda, 2, 27.1 ityādy ajñānamūḍhānāṃ matam āśritya durdhiyaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 8.0 ity evaṃ jaiminimatānusāriṇaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 7.2 tvanmateśvaravijñānaniṣpannā api muktayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 4.0 idānīm anekāntavādinirākaraṇāya saṃkhyātas tanmataṃ pūrvapakṣayitum ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 7.0 atha matāntaraniranubhāṣaṇeneśvarāstitvam eva draḍhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.2, 1.0 nanv asya sthitijanmādeḥ kāryasyāvinābhāvalakṣaṇasambandho yadi kadācij jagatkartrā saha kenacidapi gṛhītaḥ syāt tadaitad anumānaṃ sidhyet sambandhasyaiva tu agrahaṇāt kathaṃ nāsya bādheti yadi kasyacin mataṃ syāt tadidam apyasau pratyanuyojya ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
Narmamālā
KṣNarm, 1, 91.2 tanmatenaiva tatsarvaṃ bhujyate nijavattvayā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Rasamañjarī
RMañj, 1, 36.1 sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /
RMañj, 9, 31.2 nūnaṃ saṃjāyate dveṣaḥ kathito mālatīmate //
Rasaratnākara
RRĀ, R.kh., 7, 42.0 muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 7, 6.2 piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate //
RRĀ, V.kh., 13, 100.3 abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //
Rasendracintāmaṇi
RCint, 3, 114.0 tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //
RCint, 3, 154.0 itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 49.2, 1.1 anyamatamathotthāpanam //
RAdhyṬ zu RAdhy, 191.2, 1.0 athānyamate viḍāni //
Rājanighaṇṭu
RājNigh, Gr., 2.1 āyuḥśrutīnām atulopakārakaṃ dhanvantarigranthamatānusārakam /
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 18.0 munerapi naitanmatam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
Tantrāloka
TĀ, 1, 114.1 catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
TĀ, 1, 228.1 vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate /
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 4, 66.1 mate ca pustakādvidyādhyayane doṣa īdṛśaḥ /
TĀ, 4, 262.2 samayādiniṣedhastu mataśāstreṣu kathyate //
TĀ, 4, 269.2 etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ //
TĀ, 5, 112.1 etacca sphuṭamevoktaṃ śrīmattraiśirase mate /
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 136.1 śrīmatsvacchandaśāstre ca tadeva matamīkṣyate /
TĀ, 6, 249.2 ekonāṃ ye tu tāmāhustanmataṃ sampracakṣmahe //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 16, 4.1 dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate /
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
TĀ, 26, 34.1 sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.2 divyavīramatenaiva viṃśatyekena pārvati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 26, 7.2, 1.0 munimataiḥ pūrvapakṣaṃ kṛtvā siddhāntavyavasthāpanaṃ śiṣyavyutpattyartham //
ĀVDīp zu Ca, Sū., 26, 8.9, 7.0 pūrvapakṣaśca kapilamatena te //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 57.1, 7.0 ekīyamatamāha kecid ityādi //
ĀVDīp zu Ca, Sū., 26, 57.1, 8.0 ekīyamataṃ vacanabhaṅgyā svīkurvannāha gaurava ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 65.2, 1.0 ekīyamatena vīryalakṣaṇam āha mṛdvityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 2.0 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 5.0 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Śār., 1, 47.2, 1.0 nirātmavādimatam utthāpayati na te ityādi //
ĀVDīp zu Ca, Śār., 1, 49.2, 1.0 paramataṃ dūṣayitvā svamatamāha karaṇetyādi //
ĀVDīp zu Ca, Śār., 1, 49.2, 1.0 paramataṃ dūṣayitvā svamatamāha karaṇetyādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 10.0 vartamānacikitsāmapi darśayan pāramārthikaṃ matamāha pāramparyetyādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
Śukasaptati
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 6, 6.6 prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām //
Śusa, 22, 2.1 yāhi devi punaryāhi madīyaṃ matamīdṛśam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 11.0 eke cātra yogatrayaṃ manyante tanmate tu mustaprabhṛticitrakāntair eko yogaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 5.0 keṣāṃcinmate caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 1, 61.2 kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ //
Bhāvaprakāśa
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 22.1, 3.0 matāntaram anudiśati //
KādSvīSComm zu KādSvīS, 23.1, 2.0 gotrāyāḥ apatyaṃ tasya ghasraṃ dinaṃ tasmin dine anutarṣasvīkaraṇam iti mṛkaṇḍatanūjasya matam //
KādSvīSComm zu KādSvīS, 23.1, 3.0 taditareṣāṃ matam uttarasūtreṇānudarśayati //
KādSvīSComm zu KādSvīS, 26.1, 2.0 śaktyupāsanāvatām evāyaṃ niyamaḥ yat ghasradvaye 'py anuvartanaṃ taditareṣāṃ janānāṃ pralambaghnamatānuyāyināṃ tu yathākālopadeśa iti na ghasradvaye parisaṃkhyānam ity arthaḥ //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
Haribhaktivilāsa
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 1.7 nānāvidhamatāny eva grāhas tair vyāptam /
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 3.1 bhrāntyā bahumatadhvānte rājayogam ajānatām /
HYP, Tṛtīya upadeshaḥ, 22.1 matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet /
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 57.1 uktaṃ śrīcillācakreśvaramate /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.1 anyanmataṃ ca /
MuA zu RHT, 1, 32.2, 1.0 adhunā pūrvamataṃ draḍhayati brahmādaya ityādi //
MuA zu RHT, 3, 15.2, 5.1 adhunālpamatīnāṃ matam āhānya ityādi /
MuA zu RHT, 3, 17.2, 1.0 tasminnabhiprāye 'nyamatam āhānya ityādi //
MuA zu RHT, 3, 18.2, 1.0 anyamatābhiprāye prakārāntaram āhāthavetyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 36.1 parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 27.2, 1.0 matāntaramāha sthālyāmiti //
RRSBoṬ zu RRS, 5, 33.2, 1.0 matāntaramāha kharpare iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 1.0 matāntaramāha katiciditi //
RRSṬīkā zu RRS, 3, 145.2, 6.0 sa eva cātra grāhya iti rāvaṇamatam //
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 56, 29.1 tataḥ piturmatenaiva gaṅgātīraṃ gatā satī /
SkPur (Rkh), Revākhaṇḍa, 122, 19.1 teṣāṃ matam anādṛtya yadi varteta kāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 20.1 na teṣāṃ preṣaṇaṃ nityaṃ teṣāṃ matamanusmaran /
SkPur (Rkh), Revākhaṇḍa, 142, 30.1 saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 26.2 yāvad vibhīṣaṇamataṃ yāvad dharmaniṣevaṇam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 77.1 kāṇādanyāyamatayor bālāvyutpattisiddhaye /
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.1 anyat sumatam /