Occurrences

Bhāradvājagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā

Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
Mahābhārata
MBh, 1, 55, 8.3 tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ /
MBh, 1, 57, 68.99 vasostu vacanaṃ śrutvā yājñavalkyamate sthitaḥ /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 96, 1.3 pālayāmāsa tad rājyaṃ satyavatyā mate sthitaḥ /
MBh, 1, 96, 59.2 rājño vicitravīryasya satyavatyā mate sthitaḥ /
MBh, 1, 116, 31.5 udakaṃ kṛtavāṃstatra purohitamate sthitaḥ /
MBh, 1, 119, 38.105 valalena sahāmantrya saubalasya mate sthitaḥ //
MBh, 1, 119, 43.2 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 119, 43.143 udbhāvanam akurvanto vidurasya mate sthitāḥ /
MBh, 1, 129, 3.2 udbhāvanam akurvanto vidurasya mate sthitāḥ //
MBh, 1, 129, 18.21 udbhāvanam akurvāṇā vidurasya mate sthitāḥ /
MBh, 1, 132, 19.1 sa gatvā tvarito rājan duryodhanamate sthitaḥ /
MBh, 1, 134, 21.2 tathā hi vartate mandaḥ suyodhanamate sthitaḥ //
MBh, 1, 159, 20.1 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ /
MBh, 1, 178, 8.2 prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ //
MBh, 1, 212, 1.187 vāsudevena sahitāḥ purohitamate sthitāḥ /
MBh, 2, 45, 45.3 dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 267, 50.1 vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam /
MBh, 3, 273, 16.2 abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ //
MBh, 5, 1, 23.2 ajñāyamāne ca mate parasya kiṃ syāt samārabhyatamaṃ mataṃ vaḥ //
MBh, 5, 5, 18.2 kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā //
MBh, 5, 70, 12.1 suyodhanamate tiṣṭhan rājāsmāsu janārdana /
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 149, 18.1 mādrīsutābhyām ukte tu svamate kurunandanaḥ /
MBh, 5, 150, 10.2 bhīmasenārjunau caiva dāśārhasya mate sthitau //
MBh, 5, 170, 6.1 tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ /
MBh, 5, 175, 23.2 niścitya visasarjemāṃ satyavatyā mate sthitaḥ //
MBh, 5, 176, 2.1 yadi saubhapatir bhadre niyoktavyo mate tava /
MBh, 7, 91, 16.1 tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ /
MBh, 7, 134, 15.1 eṣa mūlaṃ hyanarthānāṃ duryodhanamate sthitaḥ /
MBh, 8, 33, 11.3 tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ //
MBh, 9, 7, 41.1 evaṃ vibhajya rājendra madrarājamate sthitāḥ /
MBh, 12, 1, 29.1 yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 12, 172, 25.1 acalam anidhanaṃ śivaṃ viśokaṃ śucim atulaṃ viduṣāṃ mate niviṣṭam /
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 315, 18.1 triṣu lokeṣu yad vṛttaṃ sarvaṃ tava mate sthitam /
MBh, 12, 322, 43.2 bṛhaspatimate caiva lokeṣu pravicārite //
MBh, 14, 82, 13.2 idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā //
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 20, 6.2 anekadhanaratnaugho yudhiṣṭhiramate tadā //
MBh, 15, 25, 1.3 nivāsam akarod rājā vidurasya mate sthitaḥ //
Manusmṛti
ManuS, 6, 21.2 kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ //
Rāmāyaṇa
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 67, 13.2 viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ //
Rām, Bā, 71, 9.1 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā /
Rām, Bā, 72, 22.2 catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ //
Rām, Ki, 36, 13.2 prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ //
Rām, Yu, 104, 21.2 citāṃ cakāra saumitrir mate rāmasya vīryavān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 50.2 saiva dhanvantarimate kalā pittadharāhvayā //
Daśakumāracarita
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 3, 155.1 atiṣṭhacca tanmate sa durmatiḥ //
Kūrmapurāṇa
KūPur, 2, 27, 26.2 svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 29.1 dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ /
Saṃvitsiddhi
SaṃSi, 1, 129.1 ity anyonyaviruddhoktivyāhate bhavatāṃ mate /
SaṃSi, 1, 141.1 kiñca sā tat tvam asy ādivākyajanyā bhavan mate /
Suśrutasaṃhitā
Su, Sū., 34, 8.2 purohitamate tasmād varteta bhiṣagātmavān //
Bhāratamañjarī
BhāMañj, 13, 205.2 labdhapraśamanaṃ cakre cakrāyudhamate sthitaḥ //
Garuḍapurāṇa
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
Kathāsaritsāgara
KSS, 1, 3, 30.2 sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau //
Mātṛkābhedatantra
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 14, 8.1 divyavīramate dṛṣṭir jāyate nātra saṃśayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Rasamañjarī
RMañj, 9, 31.2 nūnaṃ saṃjāyate dveṣaḥ kathito mālatīmate //
Rasendracintāmaṇi
RCint, 3, 114.0 tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //
RCint, 3, 154.0 itīdaṃ lauhabhekitāratālakīti siddhamate bījadvayam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 191.2, 1.0 athānyamate viḍāni //
Rājanighaṇṭu
RājNigh, 12, 11.2 tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
Tantrāloka
TĀ, 1, 114.1 catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate /
TĀ, 1, 228.1 vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate /
TĀ, 4, 66.1 mate ca pustakādvidyādhyayane doṣa īdṛśaḥ /
TĀ, 5, 112.1 etacca sphuṭamevoktaṃ śrīmattraiśirase mate /
TĀ, 16, 4.1 dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate /
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Śār., 1, 30.2, 8.0 dravatvaṃ calatvaṃ ca sāṃkhyamate sparśanagrāhyatvāt sthūlabhūtavātadharmaḥ sparśa eva yaddhi sparśanena gṛhyate tat sarvaṃ mahābhūtavātapariṇāma eva //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 11.0 eke cātra yogatrayaṃ manyante tanmate tu mustaprabhṛticitrakāntair eko yogaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 5.0 keṣāṃcinmate caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 57.1 uktaṃ śrīcillācakreśvaramate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 75.2, 4.0 evaṃ ca teṣāṃ mate svedanīyantram asmād bhinnam eveti bhāvaḥ //