Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasikapriyā
Tantrasāra
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 138, 2.4 triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ //
Rāmāyaṇa
Rām, Ār, 69, 16.2 mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ //
Rām, Ār, 69, 27.2 krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām //
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Amarakośa
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 49.1 parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau /
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
Kirātārjunīya
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 17, 17.2 gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ //
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Viṣṇusmṛti
ViSmṛ, 85, 42.1 mataṅgavāpyām //
Bhāratamañjarī
BhāMañj, 1, 1315.1 śāsanālānasaṃlīnā rājagandhamataṅgajāḥ /
BhāMañj, 7, 394.2 śakānmuṇḍānkuvindāṃśca harandūrānmataṅgajān //
BhāMañj, 13, 1431.1 piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ /
BhāMañj, 13, 1437.1 chandodeva iti khyātaḥ sa mataṅgābhidhaḥ purā /
Garuḍapurāṇa
GarPur, 1, 68, 18.2 kāliṅgāḥ kanakāvadātarucirāḥ pītaprabhāḥ kosale śyāmāḥ puṇḍrabhavā mataṅgaviṣaye nātyantapītaprabhāḥ //
GarPur, 1, 69, 6.2 mataṅgajāścāpi viśuddhavaṃśyāste mauktikānāṃ prabhavāḥ pradiṣṭāḥ //
GarPur, 1, 83, 71.2 mataṅgavāpyāṃ snātvā ca gosahasraphalaṃ labhet //
Kathāsaritsāgara
KSS, 4, 2, 254.2 svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 4.1 natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām /
Tantrasāra
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 46.2 mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ //
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 224.1 dvaitaśāstre mataṅgādau cāpyetat sunirūpitam /
TĀ, 8, 320.2 madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ //
TĀ, 16, 257.1 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
Ānandakanda
ĀK, 2, 8, 49.1 pauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ /
ĀK, 2, 8, 50.1 śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam /
ĀK, 2, 8, 52.1 kaliṅgakosalau deśau mataṅgādrihimālayau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.2 aśokavanikātīrthaṃ mataṅgāśramavarṇanam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /