Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
SaundĀ, 3, 18.1 aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ /
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 5, 5.1 svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśca rakṣan /
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //