Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 1.2 pibā sutasya mater iha madhoś cakānaś cārur madāya //
AVŚ, 6, 41, 1.2 matyai śrutāya cakṣase vidhema haviṣā vayam //
AVŚ, 6, 133, 4.2 sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca //
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 7, 22, 1.1 ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi //
AVŚ, 8, 4, 6.1 indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā /
AVŚ, 10, 2, 10.2 rāddhiḥ samṛddhir avyṛddhir matir uditayaḥ kutaḥ //
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
AVŚ, 18, 4, 58.1 vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 6.4 matipūrvaṃ ghnatas tasya niṣkṛtir nopalabhyate //
BaudhDhS, 4, 2, 14.3 matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 5.12 ātmano vā are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 3, 4, 2.7 na mater mantāraṃ manvīthāḥ /
BĀU, 4, 3, 28.2 na hi mantur mater viparilopo vidyate 'vināśitvāt /
Chāndogyopaniṣad
ChU, 7, 18, 1.4 matis tv eva vijijñāsitavyeti /
ChU, 7, 18, 1.5 matiṃ bhagavo vijijñāsa iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 2.0 itareṣvapi pṛṣṭheṣvityācāryamatiḥ //
Gautamadharmasūtra
GautDhS, 2, 3, 46.1 corasamaḥ sacivo matipūrve //
Gopathabrāhmaṇa
GB, 2, 4, 16, 13.0 acchā ma indraṃ matayaḥ svarvida iti paryāsa aindrābārhaspatyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 7.1 āyur mātā matiḥ pitā namas ta āviśoṣaṇa /
Jaiminīyaśrautasūtra
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Kaṭhopaniṣad
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 15.0 śakalāny ādhāya matyoddhṛtāv āsādayati //
Kāṭhakasaṃhitā
KS, 20, 9, 49.0 iyam upari matir iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 4.1 abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
MS, 1, 3, 10, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 2, 7, 19, 41.0 iyam upari matiḥ //
MS, 2, 9, 9, 2.1 imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ /
MS, 2, 11, 3, 12.0 matiś ca me sumatiś ca me //
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
MS, 3, 11, 5, 23.0 vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matim //
MS, 3, 16, 2, 1.1 samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.8 matir nāmāsi mano nāmāsi /
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 6.0 somaḥ pavate janitā matīnām iti prātassavane ṣoḍaśinaṃ gṛhītaṃ taṃ tṛtīyasavane prajanayanti //
PB, 15, 9, 3.0 ā jāgṛvir vipra ṛtaṃ matīnām iti yad āpte pravatīḥ kuryur atipadyeran yad āvatyo bhavanty anatipādāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 9.1 payovrata etena kalpena somaḥ pavate janitā matīnām iti caturvargeṇa cāturmāsyāni saumikāny avāpnoti //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.16 tvāṃ vardhanti matibhir vasiṣṭhāḥ /
Taittirīyasaṃhitā
TS, 1, 8, 5, 8.2 astoṣata svabhānavo viprā naviṣṭhayā matī //
TS, 5, 1, 11, 1.1 samiddho añjan kṛdaram matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
TS, 5, 2, 10, 38.1 iyam upari matir ity upariṣṭāt //
Taittirīyāraṇyaka
TĀ, 5, 6, 8.3 pitā matīnām ity āha /
TĀ, 5, 6, 8.4 prajā vai matayaḥ /
TĀ, 5, 6, 8.10 matiḥ kavīnām ity āha //
TĀ, 5, 6, 9.1 matir hy eṣa kavīnām /
Vaitānasūtra
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
VaitS, 4, 1, 9.1 acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 18, 14.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 51.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī //
VSM, 4, 25.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
VSM, 7, 16.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti /
VSM, 9, 4.1 grahā ūrjāhutayo vyanto viprāya matim /
VSM, 13, 58.1 iyaṃ upari matiḥ /
Vārāhagṛhyasūtra
VārGS, 8, 3.3 matir nāmāsi /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 24.2 ārdraḥ pṛthasnur bhuvanasya gopāḥ śṛta utsnātu janitā matīnām iti //
VārŚS, 1, 6, 2, 4.2 yajñaḥ pratyaṣṭhāt sumatiḥ sumedhā ā tvā vasūni purodhārhanti /
VārŚS, 2, 1, 8, 16.5 medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim /
VārŚS, 3, 2, 2, 15.2 ayaṃ sahasramanave dṛśaḥ kavīnāṃ matir jyotir vidharma /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 5.5 medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 20, 17, 3.1 samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.7 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhipriyaṃ matiṃ kavim /
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti vā /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Ṛgveda
ṚV, 1, 6, 6.1 devayanto yathā matim acchā vidadvasuṃ giraḥ /
ṚV, 1, 33, 13.2 saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ //
ṚV, 1, 46, 5.1 ādāro vām matīnāṃ nāsatyā matavacasā /
ṚV, 1, 46, 7.1 ā no nāvā matīnāṃ yātam pārāya gantave /
ṚV, 1, 57, 1.1 pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matim bhare /
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 61, 3.2 maṃhiṣṭham acchoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai //
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 82, 2.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
ṚV, 1, 86, 2.1 yajñair vā yajñavāhaso viprasya vā matīnām /
ṚV, 1, 105, 15.2 vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī //
ṚV, 1, 114, 1.1 imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ /
ṚV, 1, 136, 1.1 pra su jyeṣṭhaṃ nicirābhyām bṛhan namo havyam matim bharatā mṛᄆayadbhyāṃ svādiṣṭham mṛᄆayadbhyām /
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 142, 4.2 iyaṃ hi tvā matir mamācchā sujihva vacyate //
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 1, 184, 2.2 śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ //
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 2, 18, 1.2 daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt //
ṚV, 2, 23, 6.1 tvaṃ no gopāḥ pathikṛd vicakṣaṇas tava vratāya matibhir jarāmahe /
ṚV, 2, 23, 10.2 mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi //
ṚV, 2, 24, 1.2 yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim //
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 2, 24, 13.1 utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā /
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 43, 3.2 ahaṃ hi tvā matibhir johavīmi ghṛtaprayāḥ sadhamāde madhūnām //
ṚV, 3, 46, 4.1 uruṃ gabhīraṃ januṣābhy ugraṃ viśvavyacasam avatam matīnām /
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 4, 3, 16.2 nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ //
ṚV, 4, 32, 15.1 asmākaṃ tvā matīnām ā stoma indra yacchatu /
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 43, 9.2 yā rādhasā coditārā matīnāṃ yā vājasya draviṇodā uta tman //
ṚV, 5, 44, 9.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī //
ṚV, 5, 57, 1.2 iyaṃ vo asmat prati haryate matis tṛṣṇaje na diva utsā udanyave //
ṚV, 5, 58, 5.2 pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ sam mimikṣuḥ //
ṚV, 5, 67, 5.2 tat su vām eṣate matir atribhya eṣate matiḥ //
ṚV, 5, 67, 5.2 tat su vām eṣate matir atribhya eṣate matiḥ //
ṚV, 5, 80, 1.2 devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante //
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 5, 1.1 huve vaḥ sūnuṃ sahaso yuvānam adroghavācam matibhir yaviṣṭham /
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 22, 2.2 nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham //
ṚV, 6, 23, 6.1 brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 44, 2.1 yaḥ śagmas tuviśagma te rāyo dāmā matīnām /
ṚV, 6, 69, 2.1 yā viśvāsāṃ janitārā matīnām indrāviṣṇū kalaśā somadhānā /
ṚV, 6, 69, 3.2 saṃ vām añjantv aktubhir matīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ //
ṚV, 6, 69, 4.2 juṣethāṃ viśvā havanā matīnām upa brahmāṇi śṛṇutaṃ giro me //
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 29, 3.2 viśvā matīr ā tatane tvāyādhā ma indra śṛṇavo havemā //
ṚV, 7, 37, 2.2 saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam //
ṚV, 7, 39, 6.1 rare havyam matibhir yajñiyānāṃ nakṣat kāmam martyānām asinvan /
ṚV, 7, 66, 8.1 rāyā hiraṇyayā matir iyam avṛkāya śavase /
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 77, 6.1 yāṃ tvā divo duhitar vardhayanty uṣaḥ sujāte matibhir vasiṣṭhāḥ /
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
ṚV, 7, 88, 1.1 pra śundhyuvaṃ varuṇāya preṣṭhām matiṃ vasiṣṭha mīᄆhuṣe bharasva /
ṚV, 7, 100, 2.1 tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ /
ṚV, 7, 104, 6.1 indrāsomā pari vām bhūtu viśvata iyam matiḥ kakṣyāśveva vājinā /
ṚV, 8, 6, 31.1 kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam /
ṚV, 8, 6, 32.2 uta pra vardhayā matim //
ṚV, 8, 6, 34.2 indraṃ vananvatī matiḥ //
ṚV, 8, 6, 39.2 matsvā vivasvato matī //
ṚV, 8, 9, 6.2 ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gacchathaḥ //
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 18, 7.1 uta syā no divā matir aditir ūtyā gamat /
ṚV, 8, 23, 23.2 maṃhiṣṭhābhir matibhiḥ śukraśociṣe //
ṚV, 8, 25, 24.1 smadabhīśū kaśāvantā viprā naviṣṭhayā matī /
ṚV, 8, 46, 19.2 rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate //
ṚV, 8, 46, 19.2 rayim asmabhyaṃ yujyaṃ codayanmate jyeṣṭhaṃ codayanmate //
ṚV, 8, 51, 3.2 indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase //
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 59, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre /
ṚV, 8, 68, 2.1 tuviśuṣma tuvikrato śacīvo viśvayā mate /
ṚV, 8, 74, 7.1 iyaṃ te navyasī matir agne adhāyy asmad ā /
ṚV, 9, 7, 6.2 rebho vanuṣyate matī //
ṚV, 9, 10, 6.1 apa dvārā matīnām pratnā ṛṇvanti kāravaḥ /
ṚV, 9, 20, 3.1 pari viśvāni cetasā mṛśase pavase matī /
ṚV, 9, 21, 7.2 sataḥ prāsāviṣur matim //
ṚV, 9, 32, 3.1 ād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim /
ṚV, 9, 39, 1.1 āśur arṣa bṛhanmate pari priyeṇa dhāmnā /
ṚV, 9, 44, 2.1 matī juṣṭo dhiyā hitaḥ somo hinve parāvati /
ṚV, 9, 63, 21.2 matī viprāḥ sam asvaran //
ṚV, 9, 64, 10.1 induḥ paviṣṭa cetanaḥ priyaḥ kavīnām matī /
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 69, 2.1 upo matiḥ pṛcyate sicyate madhu mandrājanī codate antar āsani /
ṚV, 9, 71, 3.1 adribhiḥ sutaḥ pavate gabhastyor vṛṣāyate nabhasā vepate matī /
ṚV, 9, 72, 1.2 ud vācam īrayati hinvate matī puruṣṭutasya kati cit paripriyaḥ //
ṚV, 9, 72, 5.2 āprāḥ kratūn sam ajair adhvare matīr ver na druṣac camvor āsadaddhariḥ //
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 75, 4.1 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ /
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
ṚV, 9, 84, 5.1 abhi tyaṃ gāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam /
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 95, 4.2 taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre //
ṚV, 9, 96, 5.1 somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ /
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 97, 32.2 sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 97, 35.1 somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ /
ṚV, 9, 97, 37.1 ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu /
ṚV, 9, 103, 1.2 bhṛtiṃ na bharā matibhir jujoṣate //
ṚV, 9, 103, 4.1 pariṇetā matīnāṃ viśvadevo adābhyaḥ /
ṚV, 9, 105, 2.2 devāvīr mado matibhiḥ pariṣkṛtaḥ //
ṚV, 9, 106, 11.2 abhi tripṛṣṭham matayaḥ sam asvaran //
ṚV, 9, 107, 18.1 punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati /
ṚV, 9, 107, 24.2 tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ //
ṚV, 10, 6, 5.2 ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām //
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 2.2 yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta //
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 26, 4.2 matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam //
ṚV, 10, 33, 2.2 ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ //
ṚV, 10, 43, 1.1 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata /
ṚV, 10, 47, 6.1 pra saptagum ṛtadhītiṃ sumedhām bṛhaspatim matir acchā jigāti /
ṚV, 10, 64, 15.2 grāvā yatra madhuṣud ucyate bṛhad avīvaśanta matibhir manīṣiṇaḥ //
ṚV, 10, 64, 16.2 ukthebhir atra matibhiś ca vipro 'pīpayad gayo divyāni janma //
ṚV, 10, 67, 9.1 taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe /
ṚV, 10, 88, 5.2 taṃ tvāhema matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ //
ṚV, 10, 91, 8.1 medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
ṚV, 10, 119, 4.1 upa mā matir asthita vāśrā putram iva priyam /
ṚV, 10, 119, 5.1 ahaṃ taṣṭeva vandhuram pary acāmi hṛdā matim /
ṚV, 10, 123, 1.2 imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //
Ṛgvedakhilāni
ṚVKh, 1, 6, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre /
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 1, 9, 3.2 tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā //
ṚVKh, 3, 3, 3.2 indraṃ tam acchāvada navyasyā maty aviṣyantaṃ na bhojase //
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 22, 4.1 abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satasavaṃ ratnadhām abhi priyaṃ matiṃ kavim /
ṚVKh, 4, 8, 8.1 medhāvy ahaṃ sumanās supratīkaś śraddhāmanās satyamatis suśevaḥ /
Arthaśāstra
ArthaŚ, 1, 15, 43.1 hetubhiścaiṣāṃ matipravivekān vidyāt //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 188.0 matibuddhipūjārthebhyaś ca //
Aṣṭādhyāyī, 4, 4, 60.0 astināstidiṣṭaṃ matiḥ //
Buddhacarita
BCar, 1, 40.1 khyātāni karmāṇi yaśo matiśca pūrva na bhūtāni bhavanti paścāt /
BCar, 1, 55.2 sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt //
BCar, 1, 67.2 mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi //
BCar, 1, 81.1 kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
BCar, 1, 85.2 guṇavati niyate śive muhūrte matimakaronmuditaḥ purapraveśe //
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 21.2 upalabhya tataśca dharmasaṃjñāmabhiniryāṇavidhau matiṃ cakāra //
BCar, 5, 23.1 sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya /
BCar, 5, 25.2 śrutavānsa hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra //
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 69.1 hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
BCar, 5, 71.2 manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra //
BCar, 6, 17.1 dhruvo yasmācca viśleṣastasmānmokṣāya me matiḥ /
BCar, 6, 35.1 atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
BCar, 7, 55.2 yathā tu paśyāmi matistathaiṣā tasyāpi yāsyatyavadhūya buddhim //
BCar, 8, 82.1 śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca /
BCar, 9, 49.1 śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca /
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
BCar, 10, 23.2 kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye //
BCar, 10, 25.2 na ca kramaṃ marṣayituṃ matiste bhuṅkṣvārdham asmadviṣayasya śīghram //
BCar, 11, 36.1 kāmāstu bhogā iti yanmatiḥ syādbhogā na kecitparigaṇyamānāḥ /
BCar, 12, 40.1 tatra samyaṅmatir vidyānmokṣakāma catuṣṭayam /
BCar, 12, 107.2 āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim //
BCar, 12, 107.2 āhārakaraṇe dhīraḥ kṛtvāmitamatirmatim //
BCar, 13, 34.2 svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra //
Carakasaṃhitā
Ca, Sū., 1, 23.2 padairalpairmatiṃ buddhvā vipulāṃ paramarṣaye //
Ca, Sū., 9, 22.1 vidyā matiḥ karmadṛṣṭirabhyāsaḥ siddhirāśrayaḥ /
Ca, Sū., 10, 23.3 ātreyamaitreyamatī matidvaividhyaniścayaḥ //
Ca, Sū., 10, 23.3 ātreyamaitreyamatī matidvaividhyaniścayaḥ //
Ca, Sū., 11, 11.2 yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā //
Ca, Sū., 11, 16.1 tasmānmatiṃ vimucyaitāmamārgaprasṛtāṃ budhaḥ /
Ca, Sū., 11, 59.2 pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 81.2 yeṣāṃ teṣāmasadvādanigrahe niratā matiḥ //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 156.1 imāṃ matiṃ bahuvidhahetusaṃśrayāṃ vijajñivān paramatavādasūdanīm /
Ca, Śār., 2, 37.2 na karmaṇā naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ //
Ca, Śār., 2, 47.1 matirvacaḥ karma sukhānubandhaṃ sattvaṃ vidheyaṃ viśadā ca buddhiḥ /
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca yā //
Ca, Śār., 3, 26.3 punarvasumatiryā ca bharadvājamatiśca yā //
Ca, Śār., 5, 19.2 vidyā siddhirmatirmedhā prajñā jñānaṃ ca sā matā //
Ca, Si., 12, 47.2 ekasminnapi yasyeha śāstre labdhāspadā matiḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 3.1 smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin /
LalVis, 3, 28.33 paruṣakāramati ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 1, 195.4 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 210.2 adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ //
MBh, 1, 1, 214.6 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 2, 153.2 vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ //
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 40, 7.1 sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā /
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 46, 35.2 niściteyaṃ mama matir yā vai tāṃ me nibodhata //
MBh, 1, 53, 36.1 tajjuṣasvottamamate kathyamānaṃ mayā dvija /
MBh, 1, 60, 14.1 buddhir lajjā matiścaiva patnyo dharmasya tā daśa /
MBh, 1, 61, 98.2 kuntī mādrī ca jajñāte matistu subalātmajā //
MBh, 1, 64, 23.2 cakārābhipraveśāya matiṃ sa nṛpatistadā //
MBh, 1, 68, 18.3 maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ /
MBh, 1, 71, 40.6 kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā /
MBh, 1, 77, 9.1 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MBh, 1, 96, 2.2 bhīṣmo vicitravīryasya vivāhāyākaron matim //
MBh, 1, 99, 5.2 yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ /
MBh, 1, 99, 36.3 yathā ca tava dharmajñe dharme praṇihitā matiḥ //
MBh, 1, 105, 7.13 vivāhasyāparasyārthe cakāra matimān matim /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 109, 11.2 kāmalobhābhibhūtasya kathaṃ te calitā matiḥ //
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 119, 25.2 mohād aiśvaryalobhācca pāpā matir ajāyata //
MBh, 1, 119, 38.8 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 38.102 dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim /
MBh, 1, 119, 43.73 yathā ca no matir vīra viṣapīto bhaviṣyati /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 125, 29.1 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa /
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 129, 18.65 saumye matiśca bhīṣmasya na ca rājyaṃ bubhūṣati /
MBh, 1, 131, 5.2 gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa //
MBh, 1, 132, 1.5 dāhane sahaputrāyāḥ kuntyā matim akurvata /
MBh, 1, 135, 10.1 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ /
MBh, 1, 137, 16.67 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ /
MBh, 1, 138, 11.2 dhruvam atra jalasthāyo mahān iti matir mama //
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 1, 149, 13.2 mamāpyeṣā matir brahman viprā rakṣyā iti sthirā /
MBh, 1, 149, 15.2 mokṣayiṣyati cātmānam iti me niścitā matiḥ //
MBh, 1, 150, 18.2 pratīkāraṃ ca viprasya tataḥ kṛtavatī matim //
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 155, 30.5 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama /
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 1, 169, 9.2 sarvalokavināśāya matiṃ cakre mahāmanāḥ //
MBh, 1, 187, 29.1 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 188, 13.2 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ /
MBh, 1, 189, 46.12 hrīśca lakṣmīśca kīrtiśca saṃnatir matir eva ca /
MBh, 1, 192, 7.53 amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ /
MBh, 1, 192, 22.7 tan me putrā durātmāno vinaṣṭā iti me matiḥ /
MBh, 1, 193, 20.1 eṣā mama matistāta nigrahāya pravartate /
MBh, 1, 194, 1.2 duryodhana tava prajñā na samyag iti me matiḥ /
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 195, 7.2 te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ //
MBh, 1, 196, 2.1 mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ /
MBh, 1, 196, 28.2 kuravo vinaśiṣyanti nacireṇeti me matiḥ //
MBh, 1, 198, 14.1 provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ /
MBh, 1, 199, 49.32 gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ //
MBh, 1, 202, 12.2 krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham //
MBh, 1, 212, 1.54 latāgṛheṣu vasatām iti me dhīyate matiḥ /
MBh, 1, 212, 1.57 kanyāpurasamīpe tu na yuktam iti me matiḥ /
MBh, 1, 213, 5.1 etān doṣāṃśca kaunteyo dṛṣṭavān iti me matiḥ /
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 1, 213, 12.19 gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ /
MBh, 1, 214, 6.1 adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ /
MBh, 2, 2, 2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ /
MBh, 2, 12, 23.3 sarvaistair niścitamatiḥ kāla ityeva bhārata //
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 13, 41.2 ityetāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ //
MBh, 2, 13, 61.2 rājasūyastvayā prāptum eṣā rājanmatir mama //
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā vā manyase 'nagha /
MBh, 2, 14, 5.2 ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ //
MBh, 2, 16, 1.3 yā vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 18, 14.2 nājeyo 'styanayor loke kṛṣṇayor iti me matiḥ //
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 32, 5.2 kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī //
MBh, 2, 40, 2.2 vaikṛtaṃ tacca tau dṛṣṭvā tyāgāya kurutāṃ matim //
MBh, 2, 41, 11.2 imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ //
MBh, 2, 42, 4.2 anarham arhavat kṛṣṇa vadhyāsta iti me matiḥ /
MBh, 2, 43, 13.2 duryodhanasya nṛpateḥ pāpā matir ajāyata //
MBh, 2, 46, 5.3 bhūya eva mahārāja yadi te śravaṇe matiḥ //
MBh, 2, 51, 7.2 matisāmyaṃ dvayor nāsti kāryeṣu kurunandana //
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 59, 4.2 anīśena hi rājñaiṣā paṇe nyasteti me matiḥ //
MBh, 2, 61, 36.1 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ /
MBh, 2, 62, 21.1 yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ /
MBh, 2, 66, 31.1 mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho /
MBh, 2, 66, 34.1 na vai vṛddho bālamatir bhaved rājan kathaṃcana /
MBh, 2, 68, 1.2 vanavāsāya cakruste matiṃ pārthāḥ parājitāḥ /
MBh, 2, 70, 20.1 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā /
MBh, 3, 1, 35.2 svajane nyāsabhūte me kāryā snehānvitā matiḥ //
MBh, 3, 8, 7.2 kiṃ bāliśāṃ matiṃ rājann āsthito 'si viśāṃ pate /
MBh, 3, 21, 6.2 vināśe śālvarājasya tadaivākaravaṃ matim //
MBh, 3, 22, 20.2 baladevamukhāḥ sarve iti me niścitā matiḥ //
MBh, 3, 23, 26.2 tattvam etad iti jñātvā yuddhe matim adhārayam //
MBh, 3, 24, 10.1 dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ sasaubalaṃ pāpamatiṃ ca karṇam /
MBh, 3, 31, 1.3 pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ //
MBh, 3, 37, 12.2 prāṇāṃstyakṣyanti saṃgrāme iti me niścitā matiḥ //
MBh, 3, 37, 14.1 avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ /
MBh, 3, 46, 21.2 karṇasya ca mahārāja na svapsyantīti me matiḥ //
MBh, 3, 49, 34.3 na matto duḥkhitataraḥ pumān astīti me matiḥ //
MBh, 3, 60, 35.1 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ /
MBh, 3, 69, 30.1 bhavet tu matibhedo me gātravairūpyatāṃ prati /
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 77, 6.1 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ /
MBh, 3, 83, 78.2 matir utkramaṇīyā te prayāgamaraṇaṃ prati //
MBh, 3, 83, 92.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 84, 14.1 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ /
MBh, 3, 90, 11.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 96, 6.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 11.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 96, 17.1 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ /
MBh, 3, 99, 18.2 tatra sma kecinmatiniścayajñās tāṃs tān upāyān anuvarṇayanti //
MBh, 3, 99, 19.1 teṣāṃ tu tatra kramakālayogād ghorā matiś cintayatāṃ babhūva /
MBh, 3, 124, 9.2 ubhāvetau na somārhau nāsatyāviti me matiḥ /
MBh, 3, 133, 10.2 vṛddhebhya eveha matiṃ sma bālā gṛhṇanti kālena bhavanti vṛddhāḥ /
MBh, 3, 153, 18.1 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ /
MBh, 3, 154, 34.2 nūnam adyāsi sampakvo yathā te matir īdṛśī /
MBh, 3, 156, 20.2 na kāryā vaḥ kathaṃcit syāt tatrābhisaraṇe matiḥ //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 176, 7.1 asatyo vikramo nṝṇām iti me niścitā matiḥ /
MBh, 3, 176, 38.2 madvināśāt paridyūnāviti me vartate matiḥ //
MBh, 3, 177, 24.2 eṣā mama matiḥ sarpa yathā vā manyate bhavān //
MBh, 3, 177, 26.3 saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ //
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 3, 178, 2.3 ahiṃsānirataḥ svargaṃ gacchediti matir mama //
MBh, 3, 178, 30.3 vartamānaḥ sukhe sarvo nāvaitīti matir mama //
MBh, 3, 188, 38.2 sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ //
MBh, 3, 193, 24.1 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ /
MBh, 3, 197, 40.3 na tu tattvena bhagavan dharmān vetsīti me matiḥ //
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 239, 13.1 niściteyaṃ mama matiḥ sthitā prāyopaveśane /
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 240, 29.3 vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ //
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 240, 40.3 daityānāṃ tad vacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim //
MBh, 3, 245, 25.2 prādurbhavati tadyogāt kalyāṇamatir eva saḥ //
MBh, 3, 259, 30.2 paramāpadgatasyāpi nādharme me matir bhavet /
MBh, 3, 261, 10.2 pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau //
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 3, 273, 30.1 na caiṣā dehabhedena hatā syād iti me matiḥ /
MBh, 3, 273, 33.1 niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ /
MBh, 3, 278, 15.2 vivasvān iva tejasvī bṛhaspatisamo matau /
MBh, 4, 2, 1.3 upasthāsyāmi rājānaṃ virāṭam iti me matiḥ /
MBh, 4, 3, 16.10 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ /
MBh, 4, 4, 3.2 yāntu dvāravatīṃ śīghram iti me vartate matiḥ //
MBh, 4, 12, 17.1 codyamānastato bhīmo duḥkhenaivākaronmatim /
MBh, 4, 27, 7.2 na nāśam adhigaccheyur iti me dhīyate matiḥ //
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 29, 6.2 bhaviṣyati nirutsāho virāṭa iti me matiḥ //
MBh, 4, 30, 21.2 neme jātu na yudhyerann iti me dhīyate matiḥ //
MBh, 4, 44, 1.2 sadaiva tava rādheya yuddhe krūratarā matiḥ /
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 4, 46, 9.1 anyatra bhāratācāryāt saputrād iti me matiḥ /
MBh, 4, 47, 4.2 trayodaśānāṃ varṣāṇām iti me vartate matiḥ //
MBh, 4, 48, 20.1 teṣāṃ nātmanino yuddhe nāpayāne 'bhavanmatiḥ /
MBh, 5, 1, 19.2 saṃbandhitāṃ cāpi samīkṣya teṣāṃ matiṃ kurudhvaṃ sahitāḥ pṛthak ca //
MBh, 5, 4, 10.2 mahaddhi kāryaṃ voḍhavyam iti me vartate matiḥ //
MBh, 5, 6, 2.2 sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ //
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 21, 4.2 atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyād iti me matiḥ //
MBh, 5, 21, 7.2 trayāṇām api lokānāṃ samartha iti me matiḥ //
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 30, 4.2 na muhyestvaṃ saṃjaya jātu matyā na ca krudhyer ucyamāno 'pi tathyam //
MBh, 5, 34, 39.1 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ /
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 36, 16.1 bhāvam icchati sarvasya nābhāve kurute matim /
MBh, 5, 36, 37.2 pāriplavamater nityam adhruvo mitrasaṃgrahaḥ //
MBh, 5, 39, 40.2 matim āsthāya sudṛḍhāṃ tad akāpuruṣavratam //
MBh, 5, 40, 28.3 mamāpi ca matiḥ saumya bhavatyevaṃ yathāttha mām //
MBh, 5, 54, 8.1 na te sthāsyanti samaye pāṇḍavā iti me matiḥ /
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 59, 2.2 yathāvanmatitattvena jayakāmaḥ sutān prati //
MBh, 5, 59, 10.2 rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ //
MBh, 5, 70, 87.2 nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ //
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 75, 20.1 tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava /
MBh, 5, 78, 6.2 anityamatayo loke narāḥ puruṣasattama //
MBh, 5, 86, 4.2 na tat kuryād budhaḥ kāryam iti me niścitā matiḥ //
MBh, 5, 89, 32.2 kṣattur ekasya bhoktavyam iti me dhīyate matiḥ //
MBh, 5, 94, 43.2 āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ //
MBh, 5, 95, 19.2 mātalir nāgalokāya cakāra gamane matim //
MBh, 5, 106, 4.1 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat /
MBh, 5, 122, 39.1 na tasya hi matiṃ chindyād yasya necchet parābhavam /
MBh, 5, 122, 39.2 avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ //
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 134, 2.2 rāṣṭraṃ balam amātyāśca pṛthak kurvanti te matim //
MBh, 5, 144, 3.2 cacāla naiva karṇasya matiḥ satyadhṛtestadā //
MBh, 5, 146, 20.1 yasya lobhābhibhūtasya matiṃ samanuvartase /
MBh, 5, 146, 23.2 atha te 'dya matir naṣṭā vināśe pratyupasthite /
MBh, 5, 146, 27.2 duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ rājñāṃ samakṣaṃ sutam āha kopāt //
MBh, 5, 149, 17.1 sa droṇabhīṣmāv āyāntau sahed iti matir mama /
MBh, 5, 149, 27.2 dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ //
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 5, 154, 25.2 arogān akṣatair dehaiḥ paśyeyam iti me matiḥ //
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 174, 2.2 kecid asmadupālambhe matiṃ cakrur dvijottamāḥ //
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 5, 175, 30.2 tanme kāryatamaṃ kāryam iti me bhagavanmatiḥ //
MBh, 5, 176, 34.1 athavā te matistatra rājaputri nivartate /
MBh, 5, 177, 19.2 haniṣyāmyenam udriktam iti me niścitā matiḥ //
MBh, 5, 177, 21.3 prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ //
MBh, 5, 186, 26.2 tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ //
MBh, 5, 190, 7.2 satyaṃ bhavati tad vākyam iti me niścitā matiḥ //
MBh, 5, 191, 5.2 abhiyāne matiṃ cakre drupadaṃ prati bhārata //
MBh, 5, 192, 18.2 imāviti tataścakre matiṃ prāṇavināśane //
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 5, 194, 18.1 yathā bhīṣmaḥ śāṃtanavo māseneti matir mama /
MBh, 5, 195, 11.2 bhūtaṃ bhavyaṃ bhaviṣyacca nimeṣād iti me matiḥ //
MBh, 6, 15, 42.1 dharmād adharmo balavān samprāpta iti me matiḥ /
MBh, 6, 16, 16.1 tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ /
MBh, 6, BhaGī 6, 36.1 asaṃyatātmanā yogo duṣprāpa iti me matiḥ /
MBh, 6, BhaGī 12, 19.2 aniketaḥ sthiramatirbhaktimānme priyo naraḥ //
MBh, 6, BhaGī 18, 70.2 jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ //
MBh, 6, BhaGī 18, 78.2 tatra śrīrvijayo bhūtirdhruvā nītirmatirmama //
MBh, 6, 41, 19.2 dhruvastasya jayo yuddhe bhaved iti matir mama //
MBh, 6, 41, 67.1 teṣām arthe mahārāja yoddhavyam iti me matiḥ /
MBh, 6, 61, 28.1 trayāṇām api lokānāṃ paryāptā iti me matiḥ /
MBh, 6, 65, 32.2 bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim //
MBh, 6, 68, 31.2 āryāṃ yuddhe matiṃ kṛtvā bhīṣmam evābhidudruvuḥ //
MBh, 6, 69, 14.1 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ /
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 72, 25.1 tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ /
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 77, 7.2 devān api raṇe jetuṃ samarthā iti me matiḥ //
MBh, 6, 82, 30.2 āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam /
MBh, 6, 84, 42.1 sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim /
MBh, 6, 84, 43.2 tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata //
MBh, 6, 88, 4.2 dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ /
MBh, 6, 90, 31.2 dadhre nīlavināśāya matiṃ matimatāṃ varaḥ //
MBh, 6, 103, 98.2 gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ //
MBh, 6, 108, 5.2 yogam astrāṇi gacchanti krūre me vartate matiḥ //
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 6, 117, 11.1 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama /
MBh, 6, 117, 27.2 anujñātas tvayā vīra yudhyeyam iti me matiḥ //
MBh, 7, 2, 16.1 yudhiṣṭhiro dhṛtimatidharmatattvavān vṛkodaro gajaśatatulyavikramaḥ /
MBh, 7, 5, 4.2 nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama //
MBh, 7, 8, 6.1 vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ /
MBh, 7, 8, 28.2 karmaṇyasukare saktaṃ jaghāneti matir mama //
MBh, 7, 9, 44.2 tejasādityasadṛśaṃ bṛhaspatisamaṃ matau //
MBh, 7, 10, 30.2 tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama //
MBh, 7, 10, 50.2 anyathaiva hi gacchanti daivād iti matir mama //
MBh, 7, 18, 2.2 naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ //
MBh, 7, 21, 2.1 āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm /
MBh, 7, 21, 12.1 naite jātu punar yuddham īheyur iti me matiḥ /
MBh, 7, 21, 19.1 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ /
MBh, 7, 21, 20.2 smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ //
MBh, 7, 26, 4.2 prathamo vā dvitīyo vā pṛthivyām iti me matiḥ //
MBh, 7, 26, 16.1 sā hi duryodhanasyāsīnmatiḥ karṇasya cobhayoḥ /
MBh, 7, 27, 18.2 matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye //
MBh, 7, 29, 41.2 svarakṣaṇe kṛtamatayastadā janās tyajanti vāhān api pārthapīḍitāḥ //
MBh, 7, 30, 18.2 naiva tasyopamā kācit sambhaved iti me matiḥ //
MBh, 7, 50, 59.1 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ /
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 77, 12.2 yuṣmāsu pāpamatinā apāpeṣveva nityadā //
MBh, 7, 77, 13.2 āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan //
MBh, 7, 78, 11.2 droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā /
MBh, 7, 85, 43.2 sa kārye sāṃparāye tu niyojya iti me matiḥ //
MBh, 7, 86, 11.2 āryāṃ yuddhe matiṃ kṛtvā yāvaddhanmi jayadratham //
MBh, 7, 97, 12.2 parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt //
MBh, 7, 98, 11.2 palāyane tava matiḥ saṃgrāmāddhi pravartate //
MBh, 7, 99, 6.2 sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ //
MBh, 7, 100, 6.2 nāsti loke samaḥ kaścit samūha iti me matiḥ //
MBh, 7, 100, 18.2 āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire //
MBh, 7, 110, 22.2 na bhīmamukhasamprāpto mucyeteti matir mama //
MBh, 7, 117, 18.1 tvarate me matistāta tvayi yuddhābhikāṅkṣiṇi /
MBh, 7, 127, 21.1 na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kvacit /
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā //
MBh, 7, 138, 8.3 andhe tamasi magnānām āsīt kā vo matistadā //
MBh, 7, 148, 20.2 apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt //
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 7, 158, 44.2 droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ //
MBh, 7, 164, 69.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 165, 111.1 aśvatthāmni hate naiṣa yudhyed iti matir mama /
MBh, 7, 166, 8.2 kārtavīryasamo vīrye bṛhaspatisamo matau //
MBh, 7, 167, 11.2 ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā //
MBh, 7, 167, 21.2 sendrān apyeṣa lokāṃstrīn bhañjyād iti matir mama //
MBh, 7, 172, 38.1 hatāviti tayor āsīt senayor ubhayor matiḥ /
MBh, 8, 6, 9.1 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram /
MBh, 8, 18, 57.2 kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ //
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 8, 23, 44.2 tasmād ārtāyaniḥ prokto bhavān iti matir mama //
MBh, 8, 24, 57.2 hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ /
MBh, 8, 27, 100.2 yo mām asmād abhiprāyād vārayed iti me matiḥ //
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 34, 5.2 matiṃ dadhre vināśāya karṇasya bharatarṣabha //
MBh, 8, 35, 58.2 abhavan me matī rājan naiṣām astīti jīvitam //
MBh, 8, 43, 32.2 diśo viprekṣate sarvās tvadartham iti me matiḥ //
MBh, 8, 43, 46.2 āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam //
MBh, 8, 50, 22.2 kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ //
MBh, 8, 50, 64.1 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ duṣṭaprajñaṃ pāṇḍaveyeṣu nityam /
MBh, 8, 51, 46.2 tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ //
MBh, 8, 51, 58.1 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati /
MBh, 8, 51, 66.2 tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham //
MBh, 9, 3, 15.1 yeṣu bhāraṃ samāsajya rājye matim akurmahi /
MBh, 9, 5, 21.3 yuddhāya ca matiṃ cakrur āveśaṃ ca paraṃ yayuḥ //
MBh, 9, 16, 36.1 govindavākyaṃ tvaritaṃ vicintya dadhre matiṃ śalyavināśanāya /
MBh, 9, 21, 7.2 eko duryodhano hyāsīt pumān iti matir mama //
MBh, 9, 23, 36.3 naiṣa dāsyati no rājyam iti me matir acyuta //
MBh, 9, 40, 10.2 matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ //
MBh, 9, 50, 36.2 gamanāya matiṃ cakre taṃ provāca sarasvatī //
MBh, 9, 57, 41.1 avasthāne matiṃ kṛtvā putrastava mahāmanāḥ /
MBh, 9, 62, 62.1 ādhibhir dahyamānāyā matiḥ saṃcalitā mama /
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 10, 1, 54.1 sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ /
MBh, 10, 2, 32.2 tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ //
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 10, 3, 11.2 madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim //
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 10, 3, 17.1 upajātā vyasanajā yeyam adya matir mama /
MBh, 10, 4, 1.2 diṣṭyā te pratikartavye matir jāteyam acyuta /
MBh, 10, 5, 1.3 nālaṃ vedayituṃ kṛtsnau dharmārthāviti me matiḥ //
MBh, 10, 5, 8.1 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā /
MBh, 10, 5, 15.2 śukle raktam iva nyastaṃ bhaved iti matir mama //
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 5, 34.2 śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ //
MBh, 10, 6, 30.1 dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ /
MBh, 10, 11, 20.4 rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ //
MBh, 11, 8, 18.2 ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ //
MBh, 12, 1, 41.2 kuntyā hi sadṛśau pādau karṇasyeti matir mama //
MBh, 12, 2, 10.2 arjunena samo yuddhe bhaveyam iti me matiḥ //
MBh, 12, 14, 28.2 eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ //
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 32, 20.2 śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ //
MBh, 12, 41, 3.1 anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ /
MBh, 12, 47, 66.2 bhīṣmaṃ vāgbhir bāṣpakaṇṭhāstam ānarcur mahāmatim //
MBh, 12, 54, 31.1 etasmāt kāraṇād bhīṣma matir divyā mayā hi te /
MBh, 12, 57, 20.2 satāṃ vṛtte sthitamatiḥ santo hyācāradarśinaḥ //
MBh, 12, 59, 71.1 dvāsaptatimatiścaiva proktā yā ca svayaṃbhuvā /
MBh, 12, 83, 33.3 hitāhitāṃstu budhyethā mā parokṣamatir bhava //
MBh, 12, 86, 4.2 naikasmin puruṣe hyete vidyanta iti me matiḥ //
MBh, 12, 86, 9.1 matismṛtisamāyuktaṃ vinītaṃ samadarśanam /
MBh, 12, 92, 42.1 apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim /
MBh, 12, 108, 8.2 mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me matiḥ //
MBh, 12, 109, 16.3 gurur garīyān pitṛto mātṛtaśceti me matiḥ //
MBh, 12, 112, 39.2 prāptavānmatisācivyaṃ gomāyur vyāghrayonitaḥ //
MBh, 12, 112, 59.2 kuryur doṣam adoṣasya bṛhaspatimater api //
MBh, 12, 115, 7.1 yad yad brūyād alpamatistat tad asya sahet sadā /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 116, 15.2 nṛpater matidāḥ santi saṃbandhajñānakovidāḥ //
MBh, 12, 120, 18.3 sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ //
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 120, 54.1 etānmayoktāṃstava rājadharmān nṛṇāṃ ca guptau matim ādadhatsva /
MBh, 12, 135, 8.2 na tu kāryā tvarā yāvad iti me niścitā matiḥ //
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 136, 137.2 mitre vā yadi vā śatrau tasyāpi calitā matiḥ //
MBh, 12, 136, 195.2 anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ //
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 139, 77.2 patanīyam idaṃ duḥkham iti me vartate matiḥ /
MBh, 12, 140, 13.1 apakvamatayo mandā na jānanti yathātatham /
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 162, 3.2 tiṣṭhanti yatra suhṛdastiṣṭhantīti matir mama //
MBh, 12, 166, 17.3 hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ //
MBh, 12, 172, 26.1 acalitamatir acyutaḥ svadharmāt parimitasaṃsaraṇaḥ parāvarajñaḥ /
MBh, 12, 172, 31.1 apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ /
MBh, 12, 192, 89.3 śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ //
MBh, 12, 197, 19.1 manasyākṛtayo magnā manastvatigataṃ matim /
MBh, 12, 197, 19.2 matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param //
MBh, 12, 210, 21.2 kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ /
MBh, 12, 215, 17.2 tasya doṣavatī prajñā svamūrtyajñeti me matiḥ //
MBh, 12, 215, 23.1 svabhāvād eva tat sarvam iti me niścitā matiḥ /
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 220, 108.2 dṛṣṭvā tvāṃ mama saṃjātā tvayyanukrośinī matiḥ //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 251, 20.2 yad anyastasya tat kuryānna mṛṣyed iti me matiḥ //
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 261, 49.2 brahmastenā nirārambhā apakvamatayo 'śivāḥ //
MBh, 12, 263, 22.2 tapase matim ādhatta brāhmaṇasya yaśasvinaḥ //
MBh, 12, 263, 28.3 bhaviṣyatyeṣa dharmātmā dharme cādhāsyate matiḥ //
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 272, 24.2 āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara //
MBh, 12, 273, 52.2 alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ /
MBh, 12, 282, 3.2 nityaṃ sarvāsvavasthāsu nāsadbhir iti me matiḥ //
MBh, 12, 284, 35.2 prayatnenopagamyaśca svadharma iti me matiḥ //
MBh, 12, 287, 14.2 triviṣṭape jātamatir yadā naras tadāsya buddhir viṣayeṣu bhidyate //
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 294, 47.1 paśyerann ekamatayo na samyak teṣu darśanam /
MBh, 12, 306, 50.2 sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ //
MBh, 12, 308, 47.2 liṅgānyatyartham etāni na mokṣāyeti me matiḥ //
MBh, 12, 308, 49.1 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 12, 309, 74.1 nāstikānniranukrośānnarān pāpamatau sthitān /
MBh, 12, 309, 80.1 yasya notkrāmati matiḥ svargamārgānusāriṇī /
MBh, 12, 310, 3.1 kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ /
MBh, 12, 310, 26.2 maheśvaraḥ prasannātmā cakāra manasā matim //
MBh, 12, 322, 26.2 tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam //
MBh, 12, 322, 42.2 tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam //
MBh, 12, 329, 10.1 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca /
MBh, 12, 331, 2.2 āmathya matimanthena jñānodadhim anuttamam //
MBh, 12, 331, 29.1 babhūvāntargatamatir nirīkṣya puruṣottamau /
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 335, 6.2 kathayasvottamamate mahāpuruṣanirmitam /
MBh, 12, 337, 8.2 kathayasvottamamate janma nārāyaṇodbhavam //
MBh, 12, 342, 5.2 utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ //
MBh, 12, 342, 16.2 mamāpi matir āvignā meghalekheva vāyunā //
MBh, 12, 347, 9.2 prayojanamatir nityam evaṃ mokṣāśramī bhavet //
MBh, 13, 1, 26.3 lubdhakena mahābhāgā pāpe naivākaronmatim //
MBh, 13, 14, 162.2 tat sarvaṃ bhagavān eva iti me niścitā matiḥ //
MBh, 13, 15, 38.2 mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ //
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 16, 23.1 bhūr vāyur jyotir āpaśca vāg buddhistvaṃ matir manaḥ /
MBh, 13, 19, 3.1 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ /
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 27, 101.2 iti paramamatir guṇān anekāñ śilarataye tripathānuyogarūpān /
MBh, 13, 38, 10.1 ityuktā sā kṛtamatir abhavaccāruhāsinī /
MBh, 13, 41, 22.1 jāne tvāṃ bāliśamatim akṛtātmānam asthiram /
MBh, 13, 44, 35.2 tanmūlaṃ kāmamūlasya prajanasyeti me matiḥ //
MBh, 13, 66, 4.2 na tasmāt paramaṃ dānaṃ kiṃcid astīti me matiḥ //
MBh, 13, 83, 17.3 piṇḍo deyo nareṇeha tato matir abhūnmama //
MBh, 13, 83, 28.2 suvarṇadāne 'karavaṃ matiṃ bharatasattama //
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 109, 1.3 upavāse matir iyaṃ kāraṇaṃ ca na vidmahe //
MBh, 13, 129, 48.2 kāmakrodhau tataḥ paścājjetavyāviti me matiḥ //
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ //
MBh, 13, 131, 10.2 brāhmaṇyaṃ durlabhaṃ prāpya karotyalpamatiḥ sadā //
MBh, 13, 131, 18.2 pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ //
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
MBh, 13, 131, 51.1 brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ /
MBh, 13, 147, 3.2 nāstyatra saṃśayaḥ kaścid iti me vartate matiḥ /
MBh, 14, 2, 15.1 akṛtā te matistāta punar bālyena muhyase /
MBh, 14, 3, 1.2 yudhiṣṭhira tava prajñā na samyag iti me matiḥ /
MBh, 14, 15, 24.2 satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā //
MBh, 14, 19, 51.1 naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ /
MBh, 14, 21, 6.1 kena vijñānayogena matiścittaṃ samāsthitā /
MBh, 14, 21, 7.3 tāṃ matiṃ manasaḥ prāhur manastasmād avekṣate //
MBh, 14, 23, 3.2 svabhāvāt sapta hotāra iti te pūrvikā matiḥ /
MBh, 14, 28, 14.2 śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ //
MBh, 14, 28, 20.1 śṛṇoṣyākāśajaṃ śabdaṃ manasā manyase matim /
MBh, 14, 28, 25.3 bhavato hi mataṃ śrutvā pratibhāti matir mama //
MBh, 14, 32, 10.2 tato me kaśmalasyānte matiḥ punar upasthitā //
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 10.2 tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye /
MBh, 14, 35, 1.3 bhavato hi prasādena sūkṣme me ramate matiḥ //
MBh, 14, 40, 2.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān /
MBh, 14, 50, 23.1 dhyānayogād upāgamya prasannamatayaḥ sadā /
MBh, 14, 52, 17.1 te 'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca /
MBh, 14, 61, 19.2 vittopanayane tāta cakāra gamane matim //
MBh, 14, 62, 12.2 kṛtam eva mahārāja bhaved iti matir mama //
MBh, 14, 67, 19.1 āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana /
MBh, 14, 70, 17.3 aśvamedhasya kauravya cakārāharaṇe matim //
MBh, 14, 70, 22.3 tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ //
MBh, 15, 5, 2.1 yo 'haṃ duṣṭamatiṃ mūḍhaṃ jñātīnāṃ bhayavardhanam /
MBh, 15, 8, 2.2 nedaṃ kṛcchraṃ cirataraṃ sahed iti matir mama //
MBh, 15, 9, 24.2 na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ //
MBh, 15, 12, 8.2 śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ //
MBh, 15, 13, 17.2 na cānyeṣvasti deśeṣu rājñām iti matir mama //
MBh, 15, 22, 25.2 prāptavyā rājadharmāśca tadeyaṃ te kuto matiḥ //
MBh, 15, 29, 16.1 eṣā te 'stu matir nityaṃ dharme te ramatāṃ manaḥ /
MBh, 15, 42, 13.3 viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ //
MBh, 15, 43, 11.1 āstīka vividhāścaryo yajño 'yam iti me matiḥ /
MBh, 15, 46, 11.2 upakāram ajānan sa kṛtaghna iti me matiḥ //
MBh, 17, 1, 2.3 prasthāne matim ādhāya vākyam arjunam abravīt //
MBh, 17, 1, 17.2 gamanāya matiṃ cakre bhrātaraścāsya te tadā //
MBh, 17, 3, 7.3 sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ //
Manusmṛti
ManuS, 4, 80.1 na śūdrāya matiṃ dadyān nocchiṣṭaṃ na haviṣkṛtam /
ManuS, 4, 166.1 tāḍayitvā tṛṇenāpi saṃrambhān matipūrvakam /
ManuS, 4, 222.2 matyā bhuktvācaret kṛcchraṃ retoviṇmūtram eva ca //
ManuS, 5, 19.2 palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pated dvijaḥ //
ManuS, 11, 147.2 matipūrvam anirdeśyaṃ prāṇāntikam iti sthitiḥ //
Pāśupatasūtra
PāśupSūtra, 1, 18.0 akaluṣamateḥ //
Rāmāyaṇa
Rām, Bā, 2, 16.1 cintayan sa mahāprājñaś cakāra matimān matim /
Rām, Bā, 8, 3.1 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān /
Rām, Bā, 9, 13.2 hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam //
Rām, Bā, 9, 16.1 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai /
Rām, Bā, 9, 18.2 ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ //
Rām, Bā, 9, 27.2 gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ //
Rām, Bā, 11, 8.2 tadarthaṃ hayamedhena yakṣyāmīti matir mama //
Rām, Bā, 25, 12.2 vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ //
Rām, Bā, 37, 23.1 tataḥ kālena mahatā matiḥ samabhijāyata /
Rām, Bā, 47, 19.2 matiṃ cakāra durmedhā devarājakutūhalāt //
Rām, Ay, 1, 31.1 yamaśakrasamo vīrye bṛhaspatisamo matau /
Rām, Ay, 4, 20.2 tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ //
Rām, Ay, 4, 27.1 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ /
Rām, Ay, 9, 34.2 matayaḥ kṣatravidyāś ca māyāś cātra vasanti te //
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ay, 18, 36.1 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 40, 24.1 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ /
Rām, Ay, 47, 9.1 idaṃ vyasanam ālokya rājñaś ca mativibhramam /
Rām, Ay, 47, 9.2 kāma evārdhadharmābhyāṃ garīyān iti me matiḥ //
Rām, Ay, 82, 9.2 muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ //
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ay, 99, 19.1 śatrughnaḥ kuśalamatis tu te sahāyaḥ saumitrir mama viditaḥ pradhānamitram /
Rām, Ār, 8, 28.1 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane /
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Rām, Ār, 41, 34.2 bhaved etasya sadṛśī sparśaneneti me matiḥ //
Rām, Ār, 48, 6.3 nivartaya matiṃ nīcāṃ paradārābhimarśanam //
Rām, Ār, 65, 31.2 avekṣya saumitrim udagravikramaṃ sthirāṃ tadā svāṃ matim ātmanākarot //
Rām, Ār, 67, 17.1 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha /
Rām, Ki, 2, 16.2 laghucittatayātmānaṃ na sthāpayasi yo matau //
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Ki, 18, 48.1 sugrīve cāṅgade caiva vidhatsva matim uttamām /
Rām, Ki, 28, 27.2 sugrīvaḥ sattvasampannaś cakāra matim uttamām //
Rām, Ki, 29, 52.2 cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ //
Rām, Ki, 30, 3.1 matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ /
Rām, Ki, 30, 10.1 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ /
Rām, Ki, 34, 13.2 rāmapriyārthaṃ sugrīvas tyajed iti matir mama //
Rām, Ki, 42, 60.2 yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ //
Rām, Ki, 58, 25.2 vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ /
Rām, Ki, 58, 26.1 te bhavanto matiśreṣṭhā balavanto manasvinaḥ /
Rām, Ki, 59, 6.2 vanānyaṭavideśāṃśca samīkṣya matir āgamat //
Rām, Ki, 66, 24.2 ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ //
Rām, Ki, 66, 25.3 laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ //
Rām, Su, 1, 7.2 bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim //
Rām, Su, 1, 79.1 iti kṛtvā matiṃ sādhvīṃ samudraśchannam ambhasi /
Rām, Su, 1, 180.2 dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati //
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 2, 42.1 vāyur apyatra nājñātaścared iti matir mama /
Rām, Su, 11, 19.2 bhaved iti matiṃ bhūyo hanumān pravicārayan //
Rām, Su, 11, 43.1 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ /
Rām, Su, 14, 13.2 asyāḥ kṛte jagaccāpi yuktam ityeva me matiḥ //
Rām, Su, 22, 35.2 antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ //
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 35, 9.2 anunītaḥ prayatnena na ca tat kurute matim //
Rām, Su, 36, 25.2 vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 37, 46.2 gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt //
Rām, Su, 44, 1.2 rāvaṇaḥ saṃvṛtākāraścakāra matim uttamām //
Rām, Su, 44, 11.2 na matir na balotsāho na rūpaparikalpanam //
Rām, Su, 45, 26.2 na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matir atra jāyate //
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 46, 4.2 deśakālavibhāgajñastvam eva matisattamaḥ //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 46, 11.2 iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā //
Rām, Su, 46, 33.1 tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye /
Rām, Su, 51, 10.2 nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim //
Rām, Su, 53, 28.2 pratyakṣatastāṃ punar eva dṛṣṭvā pratiprayāṇāya matiṃ cakāra //
Rām, Su, 54, 8.2 gamanāya matiṃ kṛtvā vaidehīm abhyavādayat //
Rām, Su, 58, 22.1 na tāvad eṣā matir akṣamā no yathā bhavān paśyati rājaputra /
Rām, Su, 58, 22.2 yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim //
Rām, Su, 59, 19.2 cakāra bhūyo matim ugratejā vanasya rakṣāṃ prati vānarebhyaḥ //
Rām, Su, 61, 17.1 kāryasiddhir hanumati matiśca haripuṃgave /
Rām, Su, 62, 31.1 hanūmati hi siddhiśca matiśca matisattama /
Rām, Su, 62, 31.1 hanūmati hi siddhiśca matiśca matisattama /
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Rām, Yu, 6, 14.1 anyonyamatim āsthāya yatra sampratibhāṣyate /
Rām, Yu, 11, 28.2 hetuto matisampannāḥ samarthāśca punaḥ punaḥ //
Rām, Yu, 11, 42.1 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam /
Rām, Yu, 11, 54.1 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati /
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 29, 1.1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati /
Rām, Yu, 57, 36.2 iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 70, 15.2 yathāsti na tathā dharmastena nāstīti me matiḥ //
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Rām, Yu, 94, 4.3 samare hantum ātmānaṃ tathānena kṛtā matiḥ //
Rām, Utt, 3, 26.1 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām /
Rām, Utt, 13, 36.2 tasya tvidānīṃ śrutvā me vākyam eṣā kṛtā matiḥ //
Rām, Utt, 15, 19.1 kasyacinna hi durbuddheśchandato jāyate matiḥ /
Rām, Utt, 15, 21.1 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī /
Rām, Utt, 17, 19.1 avaliptāsi suśroṇi yasyāste matir īdṛśī /
Rām, Utt, 25, 18.2 tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt //
Rām, Utt, 34, 17.1 ityevaṃ matim āsthāya vālī karṇam upāśritaḥ /
Rām, Utt, 35, 2.2 na tvetau hanumadvīryaiḥ samāviti matir mama //
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Rām, Utt, 36, 41.1 parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiśca /
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Saundarānanda
SaundĀ, 1, 47.1 vyastaistaistairguṇairyuktān mativāgvikramādibhiḥ /
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
SaundĀ, 3, 18.1 aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ /
SaundĀ, 3, 19.2 niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām //
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 5, 5.1 svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśca rakṣan /
SaundĀ, 5, 11.1 tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra /
SaundĀ, 5, 39.2 naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam //
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 8, 24.2 aviṣaktamateś calātmano na hi dharme 'bhiratirvidhīyate //
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
SaundĀ, 17, 44.2 buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra //
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
SaundĀ, 18, 14.2 yasmādatasteṣu na me 'sti saktirbahiśca kāyena samā matirme //
SaundĀ, 18, 26.1 aho dhṛtiste 'viṣayātmakasya yattvaṃ matiṃ mokṣavidhāvakārṣīḥ /
SaundĀ, 18, 60.2 manasi śamadamātmake vivikte matiriva kāmasukhaiḥ parīkṣakasya //
Abhidharmakośa
AbhidhKo, 2, 24.1 vedanā cetanā saṃjñā chandaḥ sparśo matiḥ smṛtiḥ /
AbhidhKo, 5, 20.2 trīṇyakuśalamūlāni tṛṣṇāvidyā matiśca sā //
Agnipurāṇa
AgniPur, 249, 5.1 aviṣaṇṇamatirbhūtvā guṇe puṅkhaṃ niveśayet /
AgniPur, 250, 1.2 jitahasto jitamatirjitadṛglakṣyasādhakaḥ /
Amarakośa
AKośa, 1, 158.2 buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 36.2 tatrānalpamatis tasmād avasthāpekṣam ācaret //
AHS, Śār., 3, 7.1 sāttvikaṃ śaucam āstikyaṃ śukladharmarucir matiḥ /
AHS, Utt., 6, 46.2 nivāte śāyayed evaṃ mucyate mativibhramāt //
AHS, Utt., 7, 3.1 tamo viśan mūḍhamatir bībhatsāḥ kurute kriyāḥ /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
Bhallaṭaśataka
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
Bodhicaryāvatāra
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 3, 15.1 yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
BoCA, 4, 20.1 ata evāha bhagavānmānuṣamatidurlabham /
BoCA, 4, 35.2 mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama //
BoCA, 8, 79.2 vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ //
BoCA, 8, 127.2 tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ //
BoCA, 9, 34.2 tadā nirāśrayo'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ //
BoCA, 9, 35.1 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
BoCA, 10, 58.1 mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 132.1 iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum /
BKŚS, 5, 271.2 te śilpaṃ darśayantīti kasyeyam asatī matiḥ //
BKŚS, 7, 9.2 mitavāg api vācālā vyākhyātavyā hi tanmatiḥ //
BKŚS, 13, 17.2 ghrātvā hariśikho veśma saṃbhrāntamatir uktavān //
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 16, 6.2 jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam //
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 21, 32.2 gavām ivodviṣāṇānāṃ matir me mantharādarā //
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 23, 120.2 jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ //
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
BKŚS, 27, 11.2 vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ //
BKŚS, 28, 65.2 āhārādyair durārādhas tvayā tad iti me matiḥ //
Daśakumāracarita
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 4, 24.1 tato rāgāndhatayā sumukhīkucagrahaṇe matiṃ vyadhatta /
DKCar, 2, 2, 95.1 nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam //
DKCar, 2, 5, 23.1 yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi iti niścitamatiratiṣṭham //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 250.0 taccāpi śrutvā bhūyobhūyaścopadābhirviśodhya taṃ me matisahāyamakaravam //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Divyāvadāna
Divyāv, 2, 668.0 maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana //
Divyāv, 19, 113.2 pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati //
Gaṇakārikā
GaṇaKār, 1, 3.1 gurubhaktiḥ prasādaś ca mater dvaṃdvajayas tathā /
Harivaṃśa
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 12, 8.2 daivataṃ hy asi devānām iti me vartate matiḥ //
HV, 14, 12.1 aṣṭādaśānāṃ varṣāṇām ekāham iti me matiḥ /
HV, 17, 2.1 tathety uktvā ca tasyāsīt tadā yogātmano matiḥ /
HV, 20, 28.2 vibabhrāma matis tāta vinayād anayāhṛtā //
HV, 21, 3.1 satyavādī puṇyamatiḥ kāmyaḥ saṃvṛtamaithunaḥ /
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Harṣacarita, 1, 44.1 nahi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ vā //
Kirātārjunīya
Kir, 2, 6.2 katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati //
Kir, 2, 22.1 kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam /
Kir, 2, 26.2 vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate //
Kir, 2, 33.1 matibhedatamastirohite gahane kṛtyavidhau vivekinām /
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 5, 22.2 āgamād iva tamo'pahād itaḥ sambhavanti matayo bhavacchidaḥ //
Kir, 6, 24.1 dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañśucibhiḥ /
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 9, 37.2 manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri //
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 13, 71.2 asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //
Kir, 14, 19.2 vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ //
Kir, 16, 18.1 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ /
Kir, 17, 38.2 vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ //
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kāmasūtra
KāSū, 4, 1, 38.2 tadārabdhānāṃ ca karmaṇāṃ samāpane matiḥ //
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
Kātyāyanasmṛti
KātySmṛ, 1, 133.2 matir utpadyate yāvad vivāde vaktum icchataḥ //
KātySmṛ, 1, 135.1 matir notsahate yatra vivāde kāryam icchatoḥ /
KātySmṛ, 1, 837.1 matiśuśrūṣayaiva strī sarvān kāmān samaśnute /
Kāvyālaṃkāra
KāvyAl, 1, 50.1 arthaduṣṭaṃ punarjñeyaṃ yatrokte jāyate matiḥ /
KāvyAl, 2, 60.2 abhiprāyātkavernātra vidheyā jalaje matiḥ //
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.8 saptamīgrahaṇaṃ kim dhītī matī suṣṭutī dhītyā matyā suṣṭutyā iti prāpte /
Kūrmapurāṇa
KūPur, 1, 4, 17.1 mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ /
KūPur, 1, 7, 20.2 īśvarāsaktamanaso na sṛṣṭau dadhire matim //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 11, 46.2 procyate matirīśānī mantavyā ca vicārataḥ //
KūPur, 1, 13, 23.2 matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit //
KūPur, 1, 15, 179.2 nirīkṣya viṣṇuṃ hanane daityendrasya matiṃ dadhau //
KūPur, 1, 27, 49.1 dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām /
KūPur, 1, 29, 72.1 kalikalmaṣasambhūtā yeṣāmupahatā matiḥ /
KūPur, 1, 29, 77.2 matirutkramaṇīyā syādavimuktagatiṃ prati //
KūPur, 1, 35, 13.2 matirutkramaṇīyā te prayāgagamanaṃ prati //
KūPur, 1, 37, 14.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
KūPur, 1, 38, 9.2 jātismarā mahābhāgā na rājye dadhire matim //
KūPur, 2, 2, 14.1 ahaṃkartā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ /
KūPur, 2, 11, 79.2 aniketaḥ sthiramatirmadbhakto māmupaiṣyati //
KūPur, 2, 16, 51.1 na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
KūPur, 2, 16, 54.2 na hīnānupaseveta na ca tīkṣṇamatīn kvacit //
KūPur, 2, 28, 11.2 adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ //
KūPur, 2, 32, 24.2 praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ //
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
KūPur, 2, 33, 114.2 samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm //
KūPur, 2, 41, 27.1 adhītavedo bhagavān nandī matimanuttamām /
KūPur, 2, 44, 2.2 kālāgnir bhasmasātkartuṃ karoti nikhilaṃ matim //
Laṅkāvatārasūtra
LAS, 2, 101.33 evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭā viṣamamatayo'jñaiḥ praṇītaṃ sarvapraṇītamiti vakṣyanti /
LAS, 2, 126.13 te mahāmate antadvayadṛṣṭipatitāścittamātrānavadhāritamatayaḥ /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 138.18 samāropāpavādāśca bālairvikalpyante svacittadṛśyamātrānavadhāritamatibhir na tvāryaiḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.8 evameva mahāmate anādikālatīrthyaprapañcavādavāsanābhiniviṣṭāḥ ekatvānyatvāstitvanāstitvavādān abhiniviśante svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
Liṅgapurāṇa
LiPur, 1, 4, 60.1 sraṣṭuṃ tadā matiṃ cakre brahmā brahmavidāṃ varaḥ /
LiPur, 1, 4, 63.2 sraṣṭuṃ ca bhagavāṃścakre tadā sraṣṭā punarmatim //
LiPur, 1, 5, 1.2 yadā sraṣṭuṃ matiṃ cakre mohaścāsīnmahātmanaḥ /
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 1, 8, 68.2 khyātiḥ saṃvittataḥ paścādīśvaro matireva ca //
LiPur, 1, 8, 74.1 manute manyate yasmānmatirmatimatāṃvarāḥ /
LiPur, 1, 13, 8.2 matiḥ smṛtirbuddhiriti gāyamānaḥ punaḥ punaḥ //
LiPur, 1, 16, 29.2 ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā //
LiPur, 1, 16, 30.1 dhyānaṃ dhyeyaṃ damaḥ śāntirvidyāvidyā matirdhṛtiḥ /
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 38, 10.1 sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ /
LiPur, 1, 39, 53.1 dvāpareṣvapi vartante matibhedāstadā nṛṇām /
LiPur, 1, 64, 6.1 naṣṭaṃ kulamiti śrutvā martuṃ cakre matiṃ tadā /
LiPur, 1, 64, 43.2 tadā cakre matiṃ dhīmān yātuṃ svāśramamāśramī //
LiPur, 1, 64, 69.3 kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ //
LiPur, 1, 64, 74.2 rākṣasānāmabhāvāya matiṃ cakre mahāmatiḥ //
LiPur, 1, 64, 118.2 pravṛttau vā nivṛttau vā karmaṇas te 'malā matiḥ //
LiPur, 1, 67, 2.2 pratikūlamatiścaiva na sa putraḥ satāṃ mataḥ //
LiPur, 1, 69, 8.2 yajvā dānamatirvīro brahmaṇyastu dṛḍhavrataḥ //
LiPur, 1, 70, 12.1 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ /
LiPur, 1, 70, 15.2 puruṣo bhogasaṃbandhāttena cāsau matiḥ smṛtaḥ //
LiPur, 1, 96, 2.3 evamabhyarthito devairmatiṃ cakre kṛpālayaḥ //
LiPur, 1, 100, 5.1 gantuṃ cakre matiṃ yasya sārathirbhagavānajaḥ /
LiPur, 1, 101, 38.2 devadevāśramaṃ gantuṃ matiṃ cakre tayā saha //
LiPur, 1, 103, 6.1 svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī /
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 2, 3, 7.1 ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
LiPur, 2, 3, 21.1 ulūkaṃ gaccha devarṣe gānabandhuṃ matiryadi /
LiPur, 2, 5, 39.2 lokanātha parānanda nityaṃ me vartate matiḥ /
LiPur, 2, 5, 42.2 lokatāpabhaye bhīta iti me dhīyate matiḥ //
Matsyapurāṇa
MPur, 31, 9.2 rājñā putraphalaṃ deyam iti me niścitā matiḥ /
MPur, 45, 18.2 asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ //
MPur, 48, 27.1 saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ /
MPur, 57, 28.2 matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 60, 48.1 śṛṇuyādapi yaścaiva pradadyādatha matim /
MPur, 61, 57.2 matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 62, 39.2 matimapi ca dadāti so'pi devairamaravadhūjanakiṃnaraiśca pūjyaḥ //
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 66, 1.3 tathaiva janasaubhāgyamatividyāsu kauśalam //
MPur, 66, 9.1 lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ /
MPur, 72, 3.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā /
MPur, 77, 17.2 matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ //
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 92, 34.2 śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti //
MPur, 93, 53.1 kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ /
MPur, 98, 15.2 matimapi ca dadāti so'pi devairamarapaterbhavane prapūjyate ca //
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 106, 22.2 matir utkramaṇīyā te prayāgagamanaṃ prati //
MPur, 110, 17.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
MPur, 129, 30.1 devaistathā vidhātavyaṃ mayā mativicāraṇam /
MPur, 131, 10.2 arthe dharme ca kāme ca nidadhuste matīḥ svayam //
MPur, 144, 8.2 dharmatattve hyavijñāte matibhedastu jāyate //
MPur, 144, 24.1 dvāpareṣvabhivartante matibhedāstathā nṛṇām /
MPur, 148, 19.3 teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ //
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 154, 360.1 yathonmādādijuṣṭasya matireva hi sā bhavet /
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 158, 20.1 tvayi mamāstu matiḥ satataṃ śive śaraṇago'smi nato'smi namo'stu te /
MPur, 162, 12.2 utpātakālaśca dhṛtirmatiśca ratiśca satyaṃ ca tapo damaśca //
MPur, 168, 2.1 tato mahātmātibalo matiṃ lokasya sarjane /
MPur, 175, 55.3 matimetāṃ dadātīha paramānugrahāya vai //
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.1 pārāśaryaṃ paramapuruṣaṃ viśvadevaikayoniṃ vidyāvantaṃ vipulamatidaṃ vedavedāṅgavedyam /
Nāradasmṛti
NāSmṛ, 1, 1, 29.2 samāhitamatiḥ paśyed vyavahārān anukramāt //
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 13, 4.2 jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet //
Nāṭyaśāstra
NāṭŚ, 3, 55.1 lakṣmīḥ siddhirmatirmedhā sarvalokanamaskṛtāḥ /
NāṭŚ, 3, 89.1 sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ /
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
NāṭŚ, 6, 67.4 bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 106.1 rajjureṣā nibandhāya yā strīṣu ramate matiḥ /
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 267.1 yathā yathā hi puruṣaḥ kalyāṇīṃ kurute matim /
PABh zu PāśupSūtra, 1, 18, 2.0 atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ //
PABh zu PāśupSūtra, 1, 18, 2.0 atra akaluṣā yasya matiḥ so 'yam akaluṣamatiḥ //
PABh zu PāśupSūtra, 1, 18, 10.0 te cotpannā matāv abhivyajyante //
PABh zu PāśupSūtra, 1, 18, 15.0 kaluṣamater iti //
PABh zu PāśupSūtra, 1, 18, 23.0 atra matir iti buddhir ity anarthāntaram //
PABh zu PāśupSūtra, 1, 18, 25.0 āha akaluṣamatinā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 19.1, 4.0 akaluṣamateś carato vā asya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 20, 4.0 yo 'yam akaluṣamatiś carati tasyety arthaḥ //
PABh zu PāśupSūtra, 1, 20, 10.0 yadā akaluṣamatiś carati tadā pravartata ity arthāt //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 2, 12, 9.0 iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.1 duḥkhārṇavaṃ ca saṃsāraṃ na kuryādanyathā matim /
Saṃvitsiddhi
SaṃSi, 1, 70.1 nīle nīlamatir yādṛgutpale nīladhīr hi sā /
SaṃSi, 1, 174.2 ekākārā na hi tayā sphaṭike dhavale matiḥ //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 5, 25.2 balamindro balapatirmanurmanye matiṃ tathā //
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 27, 25.2 matyā nipuṇayā vaidyo yantrayogaiś ca nirharet //
Su, Sū., 34, 20.1 pratyutpannamatir dhīmān vyavasāyī viśāradaḥ /
Su, Sū., 44, 90.2 bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Śār., 4, 66.1 avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ /
Su, Śār., 4, 69.1 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ /
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 15, 14.2 tatrānalpamatirvaidyo varteta vidhipūrvakam //
Su, Ka., 2, 21.1 matiṃ ca mohayettaikṣṇyānmarmabandhān chinatti ca /
Su, Utt., 19, 18.1 sahasrairapi vā proktamarthamalpamatirnaraḥ /
Su, Utt., 52, 46.2 medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ //
Su, Utt., 60, 11.1 tāmrākṣaḥ priyatanuraktavastradhārī gambhīro drutamatiralpavāk sahiṣṇuḥ /
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Sāṃkhyakārikā
SāṃKār, 1, 61.1 prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati /
SāṃKār, 1, 71.2 saṃkṣiptam āryamatinā samyag vijñāya siddhāntam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
SKBh zu SāṃKār, 61.2, 1.1 loke prakṛteḥ sukumārataraṃ na kiṃcid astītyevaṃ me matir bhavati /
SKBh zu SāṃKār, 61.2, 1.2 yena parārtha evaṃ matirutpannā /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 334.1 evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān //
TAkhy, 1, 382.1 tatas tayor matir utpannā //
TAkhy, 1, 413.1 tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 27.1 pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ /
ViPur, 1, 9, 30.3 bhavaty apadhvastamatir laṅghitaḥ prathitaḥ pumān //
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 12, 47.2 ity ākulamatir devaṃ tam eva śaraṇaṃ yayau //
ViPur, 1, 12, 84.1 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā /
ViPur, 1, 13, 59.2 tad ahaṃ varjayiṣyāmīty evaṃ cakre matiṃ nṛpaḥ //
ViPur, 1, 15, 37.2 matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
ViPur, 1, 15, 53.1 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ /
ViPur, 1, 17, 35.3 abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
ViPur, 1, 17, 39.1 sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ /
ViPur, 1, 17, 79.1 sarvabhūtasthite tasmin matir maitrī divāniśam /
ViPur, 1, 19, 63.2 tuṣṭāvāhnikavelāyām ekāgramatir acyutam //
ViPur, 1, 20, 8.2 ekāgramatir avyagro yatavākkāyamānasaḥ //
ViPur, 2, 16, 25.2 sa vimalamatireti nātmamohaṃ bhavati ca saṃsaraṇeṣu muktiyogyaḥ //
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 7, 21.1 kalikaluṣamalena yasya nātmā vimalamatermalinīkṛto 'stamohe /
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 3, 8, 14.1 parapatnīparadravyaparahiṃsāsu yo matim /
ViPur, 4, 2, 59.2 tadavagamāt kiṃ kim etat kathaya kiṃ karomīti kiṃ mayābhihitam ityākulamatir anicchann api kathamapi rājānumene //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 4, 20, 22.1 tair asyāpy atiṛjumater mahīpatiputrasya buddhir vedavādavirodhamārgānusāriṇy akriyata //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 5, 1, 34.3 samāhitamatiścainaṃ tuṣṭāva garuḍadhvajam //
ViPur, 5, 1, 79.2 macchaktipreritamatirvasudevo nayiṣyati //
ViPur, 5, 6, 25.1 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ /
ViPur, 5, 11, 16.2 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam /
ViPur, 5, 15, 12.3 hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt //
ViPur, 5, 22, 5.1 tato rāmaśca kṛṣṇaśca cakrāte matimuttamām /
ViPur, 5, 32, 13.1 ityukte sā tadā cakre kadeti matimātmanaḥ /
ViPur, 6, 1, 20.1 gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
ViPur, 6, 6, 40.2 tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
ViPur, 6, 7, 12.2 aham etad itīty uccaiḥ kurute kumatir matim //
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /
Viṣṇusmṛti
ViSmṛ, 71, 48.1 na śūdrāya matiṃ dadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 14.1 kimartham asthāna evāsya mativibhramaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 152.1 sa saṃdigdhamatiḥ karmaphalam asti na veti vā /
YāSmṛ, 3, 153.2 hitāhiteṣu bhāveṣu viparītamatiḥ sadā //
YāSmṛ, 3, 161.2 aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt //
Śatakatraya
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Śikṣāsamuccaya
ŚiSam, 1, 14.2 śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā //
Abhidhānacintāmaṇi
AbhCint, 1, 68.2 ābhijātyamatisnigdhamadhuratvaṃ praśasyatā //
AbhCint, 2, 220.2 matirmanīṣā buddhirdhīrdhiṣaṇājñapticetanāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 11.2 kiṃvadantīha satyeyaṃ yā matiḥ sā gatir bhavet //
Aṣṭāvakragīta, 18, 91.2 bhāveṣu galitā yasya śobhanāśobhanā matiḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.2 yaḥ sanmatitvam āpannaḥ sanmatiḥ sanmatiṃ kriyāt //
Bhadrabāhucarita, 1, 4.2 rajo vidhūya no nityaṃ tanotu vimalām matim //
Bhadrabāhucarita, 1, 7.2 dhunute tanute śuddhajainamārge 'malāṃ matim //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
BhāgPur, 1, 3, 34.2 yadyeṣoparatā devī māyā vaiśāradī matiḥ //
BhāgPur, 1, 4, 4.2 ekāntamatirunnidro gūḍho mūḍha iveyate //
BhāgPur, 1, 5, 14.2 na karhicit kvāpi ca duḥsthitā matir labheta vātāhatanaurivāspadam //
BhāgPur, 1, 5, 27.1 tasmiṃstadā labdharucermahāmate priyaśravasyaskhalitā matirmama /
BhāgPur, 1, 6, 24.1 satsevayādīrghayāpi jātā mayi dṛḍhā matiḥ /
BhāgPur, 1, 6, 25.1 matirmayi nibaddheyaṃ na vipadyeta karhicit /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 7, 11.1 harerguṇākṣiptamatirbhagavān bādarāyaṇiḥ /
BhāgPur, 1, 8, 29.2 na yasya kaściddayito 'sti karhicid dveṣyaśca yasmin viṣamā matir nṛṇām //
BhāgPur, 1, 8, 42.1 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
BhāgPur, 1, 9, 21.2 tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit //
BhāgPur, 1, 9, 32.2 iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni /
BhāgPur, 1, 11, 40.2 apramāṇavido bharturīśvaraṃ matayo yathā //
BhāgPur, 1, 15, 28.3 sauhārdenātigāḍhena śāntāsīdvimalā matiḥ //
BhāgPur, 1, 15, 32.2 svaḥpathāya matiṃ cakre nibhṛtātmā yudhiṣṭhiraḥ //
BhāgPur, 1, 15, 47.2 tasmin nārāyaṇapade ekāntamatayo gatim //
BhāgPur, 1, 15, 50.2 vāsudeve bhagavati hyekāntamatirāpa tam //
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 4, 1.3 upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt //
BhāgPur, 2, 6, 26.1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
BhāgPur, 3, 1, 13.1 sa eṣa doṣaḥ puruṣadviḍ āste gṛhān praviṣṭo yam apatyamatyā /
BhāgPur, 3, 5, 12.2 yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām //
BhāgPur, 3, 5, 23.2 ātmecchānugatāv ātmā nānāmatyupalakṣaṇaḥ //
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
BhāgPur, 3, 15, 23.1 yan na vrajanty aghabhido racanānuvādāc chṛṇvanti ye 'nyaviṣayāḥ kukathā matighnīḥ /
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 33, 26.1 brahmaṇy avasthitamatir bhagavaty ātmasaṃśraye /
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 6, 49.1 bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk /
BhāgPur, 4, 7, 39.2 racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ //
BhāgPur, 4, 7, 57.2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ //
BhāgPur, 4, 8, 21.1 tathā manur vo bhagavān pitāmaho yam ekamatyā purudakṣiṇair makhaiḥ /
BhāgPur, 4, 9, 9.1 nūnaṃ vimuṣṭamatayas tava māyayā te ye tvāṃ bhavāpyayavimokṣaṇam anyahetoḥ /
BhāgPur, 4, 9, 30.3 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ //
BhāgPur, 4, 9, 32.1 matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ /
BhāgPur, 4, 13, 10.1 jaḍāndhabadhironmattamūkākṛtiratanmatiḥ /
BhāgPur, 4, 14, 29.2 itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ /
BhāgPur, 4, 19, 24.2 tadgṛhītavisṛṣṭeṣu pākhaṇḍeṣu matirnṝṇām //
BhāgPur, 4, 20, 34.3 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim //
BhāgPur, 4, 22, 14.2 kuśalākuśalā yatra na santi mativṛttayaḥ //
BhāgPur, 4, 22, 18.3 bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī //
BhāgPur, 4, 22, 39.2 tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam //
BhāgPur, 4, 23, 38.2 asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt //
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 11, 7, 15.2 sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ //
BhāgPur, 11, 7, 16.1 so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe /
BhāgPur, 11, 7, 51.2 lakṣyate sthūlamatibhir ātmā cāvasthito 'rkavat //
BhāgPur, 11, 8, 43.2 evaṃ vyavasitamatir durāśāṃ kāntatarṣajām /
BhāgPur, 11, 9, 24.1 evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ /
BhāgPur, 11, 14, 8.1 evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām /
BhāgPur, 11, 14, 8.2 pāramparyeṇa keṣāṃcit pāṣaṇḍamatayo 'pare //
BhāgPur, 11, 14, 45.1 evaṃ samāhitamatir mām evātmānam ātmani /
BhāgPur, 11, 17, 56.1 yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ /
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
Bhāratamañjarī
BhāMañj, 1, 566.2 matirvivekanirmāṇe śrutopaśrutayoriva //
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1191.2 nṛśaṃsaḥ śakunisteṣāṃ kuto nu svahite matiḥ //
BhāMañj, 5, 94.2 provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ //
BhāMañj, 5, 126.1 sarvakṣayaphale yuddhe vibhūtyai mā kṛthā matim /
BhāMañj, 5, 140.1 niḥsaṃtoṣaḥ parasveṣu na kaścitkurute matim /
BhāMañj, 5, 144.1 mantre matirbhaye dhairyaṃ vyavahāre pragalbhatā /
BhāMañj, 5, 164.1 yathā yathā matiḥ puṃsāṃ kalyāṇābhiniveśinī /
BhāMañj, 6, 86.2 karmayogastu saṃnyāsādviśiṣṭa iti me matiḥ //
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 13, 470.1 videśeṣu dhanaṃ vidyā vyasaneṣu dhanaṃ matiḥ /
BhāMañj, 13, 650.2 mā kurudhvaṃ prayāse 'sminvyasane kalahe matim /
BhāMañj, 13, 652.1 abāndhave 'smin adhunā na saṃsāre matirmama /
BhāMañj, 13, 769.1 asaṃtoṣe matiṃ mohānmā kṛthā vibhavāśayā /
BhāMañj, 13, 920.1 āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ /
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
BhāMañj, 13, 1039.1 satāṃ saṅge matiṃ kuryātsadācārapure vaset /
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
BhāMañj, 14, 88.2 dvārakāgamane cakre matiṃ bandhujanotsukaḥ //
BhāMañj, 16, 69.1 matirvibhūtayo bhogāḥ prabhāvāḥ śaktayo guṇāḥ /
BhāMañj, 16, 70.1 dhruvaṃ sarvaparityāge na kuryurmunayo matim /
Devīkālottarāgama
DevīĀgama, 1, 69.2 na nāśayed budho jīvān paramārthamatiryataḥ //
Garuḍapurāṇa
GarPur, 1, 7, 9.1 śraddhā ṛddhiḥ kalā medhā tuṣṭiḥ puṣṭiḥ prabhā matiḥ /
GarPur, 1, 15, 70.1 saṃvinmedhā ca kālaśca ūṣmā varṣā matistathā /
GarPur, 1, 21, 4.1 rajā rakṣā ratiḥ pālyā kāntis tṛṣṇā matiḥ kriyā /
GarPur, 1, 66, 22.1 kṣāmādyaṅgaśivāmīkṣā viṣagrahamatirhara /
GarPur, 1, 89, 4.1 iti cintayatas tasya matirjātā mahātmanaḥ /
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
GarPur, 1, 111, 8.1 aiśvaryamadhruvaṃ prāpya rājā dharme matiṃ caret /
GarPur, 1, 114, 63.2 snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ //
GarPur, 1, 114, 73.1 nave vayasi yaḥ śāntaḥ sa śānta iti me matiḥ /
GarPur, 1, 115, 43.1 yathāyathā hi puruṣaḥ kalyāṇe kurute matim /
GarPur, 1, 141, 14.2 ahaṃ buddhau matir jove jīvo 'vyakte tadātmani //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Hitopadeśa
Hitop, 0, 41.2 hīyate hi matis tāta hīnaiḥ saha samāgamāt /
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 77.2 avajñānād rājño bhavati matihīnaḥ parijanas tatas tatprāmāṇyād bhavati na samīpe budhajanaḥ /
Hitop, 2, 86.3 matir eva balād garīyasī yadabhāve kariṇām iyaṃ daśā /
Hitop, 2, 114.1 utpanneṣu ca kāryeṣu matir yasya na hīyate /
Hitop, 3, 29.1 tvaṃ ca jāraḥ pāpamatiḥ manolaulyāt puṣpatāmbūlasadṛśaḥ kadācit sevyase kadācin na sevyase ca /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 60.9 tad ākarṇya brāhmaṇaś chāgaṃ bhūmau nidhāya muhur nirīkṣya punaḥ skandhe kṛtvā dolāyamānamatiś calitaḥ /
Hitop, 4, 60.11 matir dolāyate satyaṃ satām api khaloktibhiḥ /
Hitop, 4, 66.8 ato 'haṃ bravīmi matir dolāyate satyam ityādi /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Kathāsaritsāgara
KSS, 1, 5, 44.2 eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ //
KSS, 3, 1, 104.1 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
KSS, 3, 1, 126.2 krīḍaikalālasaścakre gantuṃ lāvāṇake matim //
KSS, 3, 3, 138.2 prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ //
KSS, 3, 4, 47.2 muhurhāsamivālocya tanmantrimativismayam //
KSS, 5, 2, 162.2 bhavenmadanalekhāyāstad bhadram iti me matiḥ //
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
Kālikāpurāṇa
KālPur, 55, 80.2 śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt //
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 2.2 tuṣṭir nur akṛtārthasya kṛtārtho 'smīti yā matiḥ //
MṛgT, Vidyāpāda, 11, 3.2 kiṃcit sāmānyato 'nyatra matir anyā viparyayaḥ //
MṛgT, Vidyāpāda, 11, 15.1 matistenetarā rāgo na gauṇastadvidharmataḥ /
MṛgT, Vidyāpāda, 11, 22.2 yattadūhaṃ matiḥ puṃsāṃ bhramatyandheva mārgatī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 13.2 stutivādakṛtaś caiṣa janānāṃ mativibhramaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 2.0 kimarthamityāha viplavo mā bhūd iti prabhedaśaḥ pravibhāgaśaḥ vargaśaḥ yā saṃkṣepoktiḥ kṛtā tasyāḥ sakāśādviplavo matisammoho mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 4.0 phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 84.0 na cāpi sāmājikānāṃ sādṛśyamatirasti //
Rasahṛdayatantra
RHT, 3, 15.1 anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 65.2 loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //
Rasaratnasamuccaya
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
Rasaratnākara
RRĀ, R.kh., 2, 2.2 śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ /
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 6, 1.4 tatsarvaṃ guruśāstrataḥ svamatinā saṃkathyate sāṃpratam //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rasādhyāya
RAdhy, 1, 338.1 kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /
Ratnadīpikā
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Rājanighaṇṭu
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, Pipp., 54.1 śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut /
RājNigh, Kar., 13.2 vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ //
RājNigh, Āmr, 258.2 matibhraṃśo daridraḥ syād ante smarati no harim //
RājNigh, Kṣīrādivarga, 98.2 pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam //
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
RājNigh, Rogādivarga, 65.1 manīṣā dhiṣaṇā prajñā dhāraṇā śemuṣī matiḥ /
RājNigh, Sattvādivarga, 4.0 rajo rūṣaṇamudrekaḥ kāluṣyaṃ mativibhramaḥ //
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
Skandapurāṇa
SkPur, 2, 29.2 balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
SkPur, 15, 29.3 akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām //
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 25, 25.2 nityaṃ cānapagā syānme dharme ca matiruttamā /
Smaradīpikā
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
Tantrāloka
TĀ, 1, 11.1 tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 152.2 tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā //
TĀ, 1, 316.1 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
TĀ, 6, 16.2 matiṃ pramāṇīkurvantaścārvākās tattvadarśinaḥ //
TĀ, 11, 70.1 aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 16, 205.1 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
Ānandakanda
ĀK, 1, 4, 171.1 matirbhavenna sandeho jāraṇā bhuktimuktidā /
ĀK, 1, 15, 409.1 maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Śār., 1, 69.2, 5.2 naivendriyair naiva manomatibhyāṃ na cāpyahaṅkāravikāradoṣaiḥ iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.2 rājye'bhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 19.1, 5.0 iti nītyā jagat sarvam aham eveti yā matiḥ //
ŚSūtraV zu ŚSūtra, 3, 12.1, 1.0 dhīs tāttvikasvacidrūpavimarśakuśalā matiḥ //
Śukasaptati
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Bhāvaprakāśa
BhPr, 6, 8, 11.1 bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /
BhPr, 7, 3, 19.1 pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 7.2 upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ //
GokPurS, 8, 8.2 śivaṃ hatvā tu tāṃ gaurīṃ rameyam iti me matiḥ //
GokPurS, 12, 42.2 daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim //
Haribhaktivilāsa
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 40.1 dhīmān anuddhatamatiḥ pūrṇo 'haṃtāvimarśakaḥ /
HBhVil, 1, 143.2 śṛṇvantu satyamatayo muditās tarāgā uccaistarām upadiśāmy aham ūrdhvabāhuḥ //
HBhVil, 5, 118.2 hṛdaye matyahaṅkāramanāṃsīti trayaṃ tataḥ //
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 446.3 śrīśādhīnamatiḥ sthitir harijanais tatsaṅgajaṃ kilbiṣaṃ śālagrāmaśilānṛsiṃhamahimā ko 'py eṣa lokottaraḥ //
HBhVil, 5, 449.3 na matir jāyate yasya śālagrāmaśilārcane //
Haṃsadūta
Haṃsadūta, 1, 12.1 kiśorottaṃśo 'sau kaṭhinamatinā dānapatinā yayā ninye tūrṇaṃ paśupayuvatījīvitapatiḥ /
Haṃsadūta, 1, 20.2 taveyaṃ na vyarthā bhavatu śucitā kaḥ sa hi sakhe guṇo yaśvāṇūradviṣi matiniveśāya na bhavet //
Haṃsadūta, 1, 77.1 kṛtākṛṣṭikrīḍāṃ kimapi tava rūpaṃ mama sakhī sakṛd dṛṣṭādūrād ahitahitabodhojjhitamatiḥ /
Haṃsadūta, 1, 80.1 kimāviṣṭā bhūtaiḥ sapadi yadi vākrūraphaṇinā kṣatāpasmāreṇa cyutamatir akasmāt kimapatat /
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 58.2 saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 40.0 hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti //
KaṭhĀ, 2, 5-7, 41.0 garbho hy eṣa devānām pitā matīnām patiḥ prajānām //
Kokilasaṃdeśa
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 27.2 avagāhena tatsarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 19, 39.1 sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā /
SkPur (Rkh), Revākhaṇḍa, 29, 18.2 dharme matiṃ ca me nityaṃ dadasva parameśvara //
SkPur (Rkh), Revākhaṇḍa, 34, 1.3 kīrtayāmi naraśreṣṭha yadi te śravaṇe matiḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 11.2 etāni caiva pāpasya phalānīti matirmama //
SkPur (Rkh), Revākhaṇḍa, 57, 27.3 satyaṃ na lopayed devi niścitātra matirmama //
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //
SkPur (Rkh), Revākhaṇḍa, 122, 4.2 nikhilaṃ jñātum icchāmi nānyo vettā matirmama //
SkPur (Rkh), Revākhaṇḍa, 131, 21.3 viśadhvaṃ romakūpeṣu tasyāśvasya matirmama //
SkPur (Rkh), Revākhaṇḍa, 142, 27.2 strīratnapravaraṃ tāta hartavyamiti me matiḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 4.2 garbhavāse matisteṣāṃ na jāyeta kadācana //
SkPur (Rkh), Revākhaṇḍa, 181, 64.3 sthānaṃ kuruṣvābhipretamavirodhena me matiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 5.3 prasanne tvayi me sarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 192, 54.2 tvayi nārāyaṇotpannā śreṣṭhā pāravatī matiḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 224, 8.2 devalokaṃ gatās tatra iti me niścitā matiḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 7.1 adhamena kṛtaṃ samyaṅ na bhavediti me matiḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 8.1 na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam /
Sātvatatantra
SātT, 2, 64.2 buddhāvatāram adhigamya kalāv alakṣair veṣair mater ativimohakaraṃ pralobham //
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
Uḍḍāmareśvaratantra
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 7.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim kavim /