Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Pañcārthabhāṣya
Hitopadeśa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 81.1 kṛtamitir anujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe ca tanmatau ca /
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 69.1 hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā matau niviṣṭaḥ /
Mahābhārata
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 261, 10.2 pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau //
MBh, 3, 278, 15.2 vivasvān iva tejasvī bṛhaspatisamo matau /
MBh, 7, 9, 44.2 tejasādityasadṛśaṃ bṛhaspatisamaṃ matau //
MBh, 7, 166, 8.2 kārtavīryasamo vīrye bṛhaspatisamo matau //
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 309, 74.1 nāstikānniranukrośānnarān pāpamatau sthitān /
Rāmāyaṇa
Rām, Ay, 1, 31.1 yamaśakrasamo vīrye bṛhaspatisamo matau /
Rām, Ki, 2, 16.2 laghucittatayātmānaṃ na sthāpayasi yo matau //
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Daśakumāracarita
DKCar, 2, 8, 157.0 hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 18, 10.0 te cotpannā matāv abhivyajyante //
Hitopadeśa
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Tantrāloka
TĀ, 16, 205.1 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /