Occurrences

Gopathabrāhmaṇa
Taittirīyāraṇyaka
Vaitānasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Gopathabrāhmaṇa
GB, 2, 4, 16, 13.0 acchā ma indraṃ matayaḥ svarvida iti paryāsa aindrābārhaspatyaḥ //
Taittirīyāraṇyaka
TĀ, 5, 6, 8.4 prajā vai matayaḥ /
Vaitānasūtra
VaitS, 4, 1, 9.1 acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ //
Ṛgveda
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 3, 41, 5.1 matayaḥ somapām uruṃ rihanti śavasas patim /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 5, 87, 1.1 pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut /
ṚV, 6, 10, 2.2 stomaṃ yam asmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante //
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 9, 72, 6.2 sam ī gāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ //
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 85, 11.2 śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām //
ṚV, 9, 86, 31.2 saṃ dhītayo vāvaśānā anūṣata śiśuṃ rihanti matayaḥ panipnatam //
ṚV, 9, 86, 46.2 aṃśuṃ rihanti matayaḥ panipnataṃ girā yadi nirṇijam ṛgmiṇo yayuḥ //
ṚV, 9, 95, 4.2 taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre //
ṚV, 9, 97, 34.2 gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ //
ṚV, 9, 106, 11.2 abhi tripṛṣṭham matayaḥ sam asvaran //
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 43, 1.1 acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata /
ṚV, 10, 91, 12.1 imā asmai matayo vāco asmad āṃ ṛco giraḥ suṣṭutayaḥ sam agmata /
ṚV, 10, 111, 1.1 manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām /
Carakasaṃhitā
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Mahābhārata
MBh, 5, 29, 5.1 asmin vidhau vartamāne yathāvad uccāvacā matayo brāhmaṇānām /
Rāmāyaṇa
Rām, Ay, 9, 34.2 matayaḥ kṣatravidyāś ca māyāś cātra vasanti te //
Rām, Yu, 6, 13.1 bahvyo 'pi matayo gatvā mantriṇo hyarthanirṇaye /
Kirātārjunīya
Kir, 5, 22.2 āgamād iva tamo'pahād itaḥ sambhavanti matayo bhavacchidaḥ //
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 40.2 apramāṇavido bharturīśvaraṃ matayo yathā //
BhāgPur, 2, 6, 26.1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam /
BhāgPur, 11, 14, 8.1 evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām /
BhāgPur, 11, 14, 8.2 pāramparyeṇa keṣāṃcit pāṣaṇḍamatayo 'pare //
Bhāratamañjarī
BhāMañj, 13, 1470.1 tāḥ striyo lolamatayaḥ kathaṃ rakṣyā narairiti /
Garuḍapurāṇa
GarPur, 1, 114, 63.2 snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ //