Occurrences

Ṛgvedakhilāni
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 3, 22, 7.2 viśvavārā varivobhā vareṇyā tā no 'vataṃ matimantā mahivratā //
Aṣṭasāhasrikā
ASāh, 11, 6.5 punaraparaṃ subhūte dhārmaśravaṇikaśchandiko bhaviṣyati prajñāpāramitāmudgrahītukāmo dhārayitukāmo vācayitukāmaḥ paryavāptukāmaḥ pravartayitukāmo 'ntaśo likhitukāmo 'pi bhaviṣyati gatimāṃś ca matimāṃś ca smṛtimāṃś ca bhaviṣyati /
Carakasaṃhitā
Ca, Sū., 24, 53.1 prabuddhasaṃjñaṃ matimānanubandhamupakramet /
Ca, Sū., 26, 4.2 śrīmān vāyorvidaścaiva rājā matimatāṃ varaḥ //
Ca, Sū., 28, 24.1 teṣāmicchannanutpattiṃ seveta matimān sadā /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 8.4 tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Śār., 1, 15.1 ity agniveśasya vacaḥ śrutvā matimatāṃ varaḥ /
Ca, Indr., 11, 22.1 ayogamatiyogaṃ vā śarīre matimān bhiṣak /
Ca, Cik., 3, 297.1 prayoktavyā matimatā doṣādīn pravibhajya te /
Ca, Cik., 1, 4, 51.1 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ /
Ca, Cik., 2, 2, 19.1 palonmitāni matimān sādhayet salilāḍhake /
Mahābhārata
MBh, 1, 57, 37.2 taṃ rājasattamaṃ prītāstadā matimatāṃ varam //
MBh, 1, 60, 68.2 prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara //
MBh, 1, 61, 19.1 sūkṣmastu matimān rājan kīrtimān yaḥ prakīrtitaḥ /
MBh, 1, 61, 60.2 matimāṃśca manuṣyendra īśvaraśceti viśrutaḥ //
MBh, 1, 61, 69.2 matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ //
MBh, 1, 63, 1.6 śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara //
MBh, 1, 87, 6.3 vidvāṃścaivaṃ matimān āryabuddhir mamābhavat karmalokyaṃ ca sarvam /
MBh, 1, 105, 7.13 vivāhasyāparasyārthe cakāra matimān matim /
MBh, 1, 109, 29.3 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati //
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 130, 1.4 uvāca matimān vākyaṃ duryodhanam ariṃdamam /
MBh, 1, 136, 1.7 cintayāmāsa matimān dharmaputro yudhiṣṭhiraḥ //
MBh, 1, 166, 41.2 na tveva kuśikocchedaṃ mene matimatāṃ varaḥ //
MBh, 1, 200, 9.31 yoktā dharme bahuvidhe mano matimatāṃ varaḥ /
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 5, 36.1 kaccid dhṛṣṭaśca śūraśca matimān dhṛtimāñ śuciḥ /
MBh, 2, 13, 67.2 rājasūyasya kārtsnyena kartuṃ matimatāṃ vara /
MBh, 2, 17, 25.2 mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau /
MBh, 2, 21, 7.1 uvāca matimān rājā bhīmaṃ bhīmaparākramam /
MBh, 2, 22, 42.2 viveśa rājā matimān punar bārhadrathaṃ puram //
MBh, 2, 29, 2.2 uddiśya matimān prāyānmahatyā senayā saha //
MBh, 2, 35, 27.1 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimānnaraḥ /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 37, 2.1 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham /
MBh, 2, 38, 16.1 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ /
MBh, 2, 39, 20.2 bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ //
MBh, 2, 41, 29.2 uvāca matimān bhīṣmastān eva vasudhādhipān //
MBh, 3, 2, 23.1 matimanto hyato vaidyāḥ śamaṃ prāg eva kurvate /
MBh, 3, 200, 9.1 saṃyatāś cāpi dakṣāśca matimantaśca mānavāḥ /
MBh, 3, 211, 3.2 uddhartukāmo matimān putro jajñe puraṃdaraḥ //
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 3, 261, 7.1 tataḥ sa rājā matimān matvātmānaṃ vayo'dhikam /
MBh, 5, 38, 34.1 avisaṃvādako dakṣaḥ kṛtajño matimān ṛjuḥ /
MBh, 5, 147, 29.1 tathaivāhaṃ matimatā paricintyeha pāṇḍunā /
MBh, 6, 90, 31.2 dadhre nīlavināśāya matiṃ matimatāṃ varaḥ //
MBh, 7, 49, 15.1 alubdho matimān hrīmān kṣamāvān rūpavān balī /
MBh, 7, 130, 8.2 saṃloḍyamāneṣu pṛthagvidheṣu ke vastadānīṃ matimanta āsan //
MBh, 7, 148, 43.1 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ /
MBh, 7, 164, 10.1 śuklābhijanakarmāṇo matimanto janādhipāḥ /
MBh, 7, 164, 66.2 matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt //
MBh, 8, 6, 9.1 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram /
MBh, 8, 12, 69.1 āvṛtya neyeṣa punas tu yuddhaṃ pārthena sārdhaṃ matimān vimṛśya /
MBh, 8, 50, 23.1 bhūyaś covāca matimān mādhavo dharmanandanam /
MBh, 9, 46, 20.2 tatrāpyāplutya matimān brahmayoniṃ jagāma ha //
MBh, 9, 49, 9.1 āhārakāle matimān parivrāḍ janamejaya /
MBh, 12, 86, 29.2 matimān dhṛtimān dhīmān rahasyavinigūhitā //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 108, 6.2 gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara //
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 120, 39.2 ataścānyanmatimān saṃdadhīta tasmād rājā buddhimantaṃ śrayeta //
MBh, 12, 120, 44.1 yatrāsate matimanto manasvinaḥ śakro viṣṇur yatra sarasvatī ca /
MBh, 12, 133, 2.1 prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān /
MBh, 12, 136, 87.1 ityuktastvaratā tena matimān palito 'bravīt /
MBh, 12, 136, 113.1 balinau matimantau ca saṃghātaṃ cāpyupāgatau /
MBh, 12, 161, 19.2 etanmatimatāṃ śreṣṭha mataṃ mama yathātatham /
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 253, 30.2 babhūva paramaprītastadā matimatāṃ varaḥ //
MBh, 12, 254, 13.2 samaṃ matimatāṃ śreṣṭha samaloṣṭāśmakāñcanam //
MBh, 12, 294, 11.1 taṃ codanābhir matimān ātmānaṃ codayed atha /
MBh, 12, 318, 10.1 saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ /
MBh, 12, 333, 3.1 tvayā matimatāṃ śreṣṭha tanme śaṃsa yathāgamam /
MBh, 12, 337, 39.2 vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara /
MBh, 12, 337, 56.2 purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā //
MBh, 12, 349, 2.1 tam abhikramya nāgendro matimān sa nareśvara /
MBh, 13, 2, 1.3 śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara //
MBh, 13, 17, 152.2 tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ //
MBh, 13, 18, 46.1 tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ /
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 121, 18.2 sukhāt sukhataraprāptim āpnute matimānnaraḥ //
MBh, 13, 145, 2.2 tattvato jñātum icchāmi sarvaṃ matimatāṃ vara //
MBh, 14, 28, 25.2 sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara /
MBh, 14, 30, 27.2 nādhyagacchat paraṃ śreyo yogānmatimatāṃ varaḥ //
MBh, 16, 2, 13.2 antajño matimāṃstasya bhavitavyaṃ tatheti tān //
Rāmāyaṇa
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Bā, 2, 16.1 cintayan sa mahāprājñaś cakāra matimān matim /
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 94, 24.1 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ /
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Rām, Ki, 29, 4.1 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ /
Rām, Su, 1, 172.1 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ /
Rām, Su, 1, 185.2 nirundhantam ivākāśaṃ cakāra matimānmatim //
Rām, Su, 28, 40.2 iti saṃcintya hanumāṃścakāra matimānmatim //
Rām, Su, 36, 25.2 vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara //
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 47, 20.1 iti cintāṃ bahuvidhām akaronmatimān kapiḥ /
Rām, Su, 65, 11.2 vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara //
Rām, Yu, 11, 29.1 ityukte rāghavāyātha matimān aṅgado 'grataḥ /
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 55, 55.1 hanūmāṃścintayāmāsa matimānmārutātmajaḥ /
Saundarānanda
SaundĀ, 8, 56.1 śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 47.3 tais tairupāyair matimān śalyaṃ vidyāt tathāharet //
AHS, Kalpasiddhisthāna, 1, 47.2 bījenānena matimān anyānyapi ca kalpayet //
AHS, Utt., 2, 32.1 sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu /
Bodhicaryāvatāra
BoCA, 3, 24.1 evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
Harivaṃśa
HV, 22, 16.1 diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
HV, 23, 59.1 śaptā hi sā matimatā nikumbhena mahātmanā /
HV, 29, 24.1 etasminn eva kāle tu babhrur matimatāṃ varaḥ /
Kirātārjunīya
Kir, 2, 52.1 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ /
Kir, 13, 71.2 asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni //
Kūrmapurāṇa
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 16, 46.1 tataḥ kālena matimān balirvairocaniḥ svayam /
KūPur, 1, 20, 31.2 uvāsa tatra matimān lakṣmaṇena saha prabhuḥ //
KūPur, 1, 21, 22.1 jayadhvajastu matimān devaṃ nārāyaṇaṃ harim /
KūPur, 1, 21, 36.1 tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ /
KūPur, 1, 21, 59.2 jayadhvajastu matimān sasmāra jagataḥ patim //
KūPur, 1, 22, 11.1 tāmabravīt sa matimān gatvā śīghrataraṃ purīm /
KūPur, 1, 22, 45.1 tasya putro 'tha matimān supratīka iti śrutaḥ /
KūPur, 1, 23, 17.1 sa tadvegena mahatā samprāpya matimān nṛpaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 74.1 manute manyate yasmānmatirmatimatāṃvarāḥ /
LiPur, 1, 38, 10.1 sraṣṭuṃ ca bhagavāṃścakre matiṃ matimatāṃ varaḥ /
LiPur, 1, 65, 137.1 dhṛtimānmatimāṃstryakṣaḥ sukṛtastu yudhāṃpatiḥ /
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
Matsyapurāṇa
MPur, 50, 24.1 sudhanvanastu dāyādaḥ putro matimatāṃ varaḥ /
MPur, 69, 15.1 matimānmānaśīlaśca nāgāyutabalo mahān /
MPur, 132, 11.1 bhayasya yo varo datto mayā matimatāṃ varāḥ /
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 170, 19.1 yaḥ paro yogamatimānyogākhyaḥ sattvameva ca /
MPur, 171, 4.1 sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ /
Suśrutasaṃhitā
Su, Sū., 8, 19.2 śastrāṇyetāni matimān śuddhaśaikyāyasāni tu /
Su, Sū., 14, 12.2 annāt pānāc ca matimān ācārāccāpyatandritaḥ //
Su, Sū., 37, 21.2 sāreṣv api ca kurvīta matimān vraṇadhūpanam //
Su, Sū., 38, 80.2 pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //
Su, Sū., 40, 21.2 tasmāt tiṣṭhettu matimānāgame na tu hetuṣu //
Su, Sū., 46, 458.1 evaṃ vijñāya matimān bhojanasyopakalpanām /
Su, Śār., 2, 6.3 kriyāviśeṣair matimāṃstathā cottaravastibhiḥ //
Su, Cik., 1, 43.1 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak /
Su, Cik., 1, 60.2 haritālaṃ ca matimāṃstatastāmavacārayet //
Su, Cik., 1, 71.2 kaphavātābhibhūtānāṃ vraṇānāṃ matimān bhiṣak //
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 106.2 pragṛhyaikatra matimān romaśātanamuttamam //
Su, Cik., 3, 19.2 etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak //
Su, Cik., 3, 27.1 matimāṃścakrayogena hy āñchedūrvasthi nirgatam /
Su, Cik., 4, 11.2 ekāṅgagaṃ ca matimāñchṛṅgaiścāvasthitaṃ jayet //
Su, Cik., 8, 32.2 dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ //
Su, Cik., 13, 3.2 yogenānena matimān pramehiṇamupācaret //
Su, Cik., 13, 20.1 yogenānena matimān sādhayed api kuṣṭhinam /
Su, Cik., 15, 18.2 tailāktayonerevaṃ tāṃ pātayenmatimān bhiṣak //
Su, Cik., 17, 32.1 kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ /
Su, Cik., 20, 53.1 abhijñāya tataśchittvā pradahenmatimān bhiṣak /
Su, Cik., 20, 54.1 vraṇaṃ viśuddhaṃ vijñāya ropayenmatimān bhiṣak /
Su, Cik., 22, 70.2 ṭiṇṭūkavṛntaṃ sakṣaudraṃ matimāṃstena lepayet //
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 30, 28.1 mantreṇānena matimān sarvā evābhimantrayet /
Su, Cik., 37, 45.2 snehapragāḍhair matimānnirūhaiḥ samupācaret //
Su, Cik., 37, 119.1 praveśayedvā matimān bastidvāramathaiṣaṇīm /
Su, Cik., 38, 18.1 tīkṣṇair nirūhair matimān kṣāramūtrāmlasaṃyutaiḥ /
Su, Ka., 8, 129.2 vṛddhipattreṇa matimān samyagādaṃśam uddharet //
Su, Utt., 9, 25.2 bījenānena matimān teṣu karma prayojayet //
Su, Utt., 17, 14.1 kūrmapittena matimān bhāvayedrauhitena vā /
Su, Utt., 17, 58.1 matimān śuklabhāgau dvau kṛṣṇānmuktvā hyapāṅgataḥ /
Su, Utt., 17, 95.2 tataḥ sirāṃ dahedvāpi matimān kīrtitaṃ yathā //
Su, Utt., 19, 20.1 tasmānmatimatā nityaṃ nānāśāstrārthadarśinā /
Su, Utt., 21, 22.2 matimān dīpikātailaṃ karṇaśūlanibarhaṇam //
Su, Utt., 39, 261.2 nirūhayedvā matimān susvinnaṃ tadaharnaram //
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 44, 29.2 jātaṃ ca lehyaṃ matimān viditvā nidhāpayenmokṣakaje samudge //
Su, Utt., 55, 18.2 śakṛdvamantaṃ matimānudāvartinamutsṛjet //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 58, 48.2 kṣārodakena matimān tvageloṣaṇacūrṇakam //
Su, Utt., 58, 60.1 etāni samabhāgāni matimān saha sādhayet /
Su, Utt., 58, 68.2 tugākṣīryāśca tat sarvaṃ matimān parimiśrayet //
Su, Utt., 63, 5.2 doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet //
Su, Utt., 64, 10.2 matimāṃstannimittaṃ ca nātivyāyāmamācaret //
Viṣṇupurāṇa
ViPur, 1, 15, 154.2 jarayāmāsa matimān avikāram amatsarī //
ViPur, 2, 13, 53.2 kurvanmatimatāṃ śreṣṭhas te tvanye tvaritaṃ yayuḥ //
ViPur, 3, 11, 5.1 brāhme muhūrte svasthe ca mānase matimānnṛpa /
ViPur, 3, 11, 122.2 gacchedvyavāyaṃ matimānna mūtroccārapīḍitaḥ //
ViPur, 3, 12, 45.2 karmaṇā manasā vācā tadeva matimānbhajet //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 3, 18, 98.2 tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ //
ViPur, 5, 6, 9.2 gargo matimatāṃ śreṣṭho nāma kurvanmahāmatiḥ //
Śatakatraya
ŚTr, 1, 91.2 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Śikṣāsamuccaya
ŚiSam, 1, 41.2 tasmād buddhānusāritvaṃ bhajeta matimān naraḥ //
Bhāratamañjarī
BhāMañj, 1, 1164.1 matimadbhiḥ prayatnena yathāvadvihitā api /
BhāMañj, 5, 306.1 matimāneka evāsau pāṇḍavānāṃ parāyaṇam /
BhāMañj, 5, 437.1 haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam /
Garuḍapurāṇa
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 112, 8.1 buddhimānmatimāṃścaiva paracittopalakṣakaḥ /
Hitopadeśa
Hitop, 1, 51.3 matimatāṃ ca vilokya daridratāṃ vidhir aho balavān iti me matiḥ //
Hitop, 1, 103.8 iti vijñāya matimān svasthānaṃ na parityajet //
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Hitop, 2, 61.3 virakteśvaracihnāni jānīyān matimān naraḥ //
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Kathāsaritsāgara
KSS, 3, 1, 15.1 tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak /
KSS, 3, 1, 63.1 purābhūddevasenākhyo rājā matimatāṃ varaḥ /
KSS, 3, 3, 44.2 na punarmatimānasyai cukrodhācchāditātmane //
KSS, 3, 4, 243.2 iti saṃcintya matimānrūpamanyatsa śiśriye //
KSS, 4, 1, 55.2 vidhātum icchan nṛpatir matimān ityacintayat //
Rasahṛdayatantra
RHT, 19, 33.1 etatkurvanmatimān gorasamastupradhānam aśnīyāt /
RHT, 19, 45.2 kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān //
Rasamañjarī
RMañj, 2, 25.2 pūrayet sikatāpurair ā galaṃ matimān bhiṣak //
Rasaprakāśasudhākara
RPSudh, 2, 79.2 lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /
RPSudh, 2, 83.1 devadārubhavenāpi pācayenmatimān bhiṣak /
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 34.1 varākaṣāyairmatimān tathā kuru bhiṣagvara /
RPSudh, 5, 39.1 dhānyābhrakena tulyena mardayenmatimānbhiṣak /
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
RPSudh, 11, 87.1 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak /
RPSudh, 11, 138.2 ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ //
RPSudh, 11, 139.2 vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet //
RPSudh, 13, 9.0 kārayenmatimān vaidyaḥ śukrastaṃbhakarīṃ vaṭīm //
Rasaratnasamuccaya
RRS, 15, 23.1 triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
Rasaratnākara
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, V.kh., 14, 1.2 vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
Rasendracintāmaṇi
RCint, 3, 189.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //
RCint, 3, 225.1 niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /
Rasendrasārasaṃgraha
RSS, 1, 71.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Rasārṇava
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //
Rājanighaṇṭu
RājNigh, Rogādivarga, 62.1 vaijñānikaḥ kṛtamukhaḥ saṃkhyāvān matimān kṛtī /
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Tantrāloka
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.2 kubhuktaṃ kuśrutaṃ marma matimān na prakāśayet //
Ānandakanda
ĀK, 1, 2, 160.2 paraṃ śivaṃ parātmānaṃ pūjayenmatimān kramāt //
ĀK, 1, 15, 47.2 mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet //
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 251.1 balavānmatimāndhīro jīvedvarṣaśatadvayam /
ĀK, 1, 15, 462.2 bālārkābhaśca matimān pikālāpo balānvitaḥ //
ĀK, 1, 20, 124.2 pūrayedyastu matimānnāḍīśuddhirato bhavet //
Śukasaptati
Śusa, 9, 2.7 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 17, 3.22 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.1 pūrayet sikatāpūrair ā galaṃ matimān bhiṣak /
Dhanurveda
DhanV, 1, 114.2 śramaṃ tatra na kurvīta śastre matimatāṃ varaḥ //
Mugdhāvabodhinī
MuA zu RHT, 14, 9.1, 1.0 rasabandhakaraṃ pāradabandhapradaṃ ca punaḥ tālakaṃ haritālaṃ sūto rasaḥ tenāpi niyāmakauṣadhibhiśca śatāvaryādibhiḥ pūrvoktābhir guṭikāṃ kṛtvā nigṛhya dhūmaṃ rundhitadhūmaṃ yathā syāttathā sudhiyā matimatā rasajñena evamamunā vidhinā rasamāraṇaṃ kāryaṃ pāradabandhaḥ kārya ityarthaḥ //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 33.2, 14.0 etanniṣpannauṣadhabhakṣaṇaṃ kurvan matimān puruṣaḥ gorasamastupradhānaṃ goraso godugdhaṃ mastu dadhimastu evaṃpradhānamannamaśnīyāt bhuñjīta //
MuA zu RHT, 19, 45.2, 3.0 matimān rasāyane adhikaraṇe ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 31.1 tatra sarvathā matimān dīkṣeta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 50.1 surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 26.1 vikrānto matimāñchūraḥ sarvalokairavañcitaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 5.2 bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ //