Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasakāmadhenu
Yogaratnākara

Mahābhārata
MBh, 1, 176, 29.23 mātā ca tasyāḥ pṛṣatī haritālamanaḥśilām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 150.2 piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭaśuṅgayā //
AHS, Cikitsitasthāna, 4, 10.2 haridrāpattram eraṇḍamūlaṃ lākṣāṃ manaḥśilām //
Kumārasaṃbhava
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
Liṅgapurāṇa
LiPur, 1, 81, 15.1 paścime sadyamantreṇa divyāṃ caiva manaḥśilām /
Suśrutasaṃhitā
Su, Cik., 1, 60.1 surāṣṭrajāṃ sakāsīsāṃ dadyāccāpi manaḥśilām /
Su, Cik., 1, 97.2 kāsīsaṃ rocanāṃ tutthaṃ haritālaṃ manaḥśilām //
Su, Cik., 19, 40.2 rodhraṃ rasāñjanaṃ dārvīṃ haritālaṃ manaḥśilām //
Su, Utt., 17, 98.2 srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām //
Su, Utt., 18, 100.1 manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam /
Su, Utt., 35, 7.2 manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā //
Rasaprakāśasudhākara
RPSudh, 8, 10.2 niṣkamātrarucirāṃ manaḥśilāṃ mardayet triphalakāmbubhirdṛḍham //
Rasaratnasamuccaya
RRS, 15, 83.1 kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
Rasaratnākara
RRĀ, R.kh., 5, 35.1 sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /
RRĀ, R.kh., 8, 79.1 yāvadbhasma bhaved etacca bhasma tulyaṃ manaḥśilām /
RRĀ, V.kh., 15, 45.2 amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //
Rasendracintāmaṇi
RCint, 6, 56.2 prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
Rasārṇava
RArṇ, 8, 58.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
RArṇ, 11, 181.2 karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //
RArṇ, 12, 38.2 tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 12, 359.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
Ānandakanda
ĀK, 1, 2, 120.2 prāgādau gandhakaṃ tālaṃ kāsīsaṃ ca manaḥśilām //
ĀK, 1, 4, 291.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
ĀK, 1, 4, 351.1 kṛtvā manaḥśilāṃ gandhaṃ daradaṃ vidrumaṃ tataḥ /
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 23, 271.2 narasārarasenaiva bhāvayettu manaḥśilām //
ĀK, 1, 23, 462.2 nirvāte toyamādāya pāradaṃ ca manaḥśilām //
ĀK, 1, 23, 482.2 hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilām //
ĀK, 1, 23, 558.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
ĀK, 2, 1, 78.2 ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām //
ĀK, 2, 1, 79.2 jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām //
ĀK, 2, 6, 26.2 yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 38.2 yāmaikena bhavedbhasma tattulyāṃ ca manaḥśilām //
ŚdhSaṃh, 2, 11, 72.2 pacet tryaham ajāmūtrair dolāyantre manaḥśilām //
ŚdhSaṃh, 2, 12, 50.2 tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //
ŚdhSaṃh, 2, 12, 213.1 gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.3 sūtapādaṃ mṛtaṃ vajraṃ tālaṃ gandhaṃ manaḥśilām //
Bhāvaprakāśa
BhPr, 7, 3, 231.1 pacet tryaham ajāmūtre dolāyantre manaḥśilām /
Rasakāmadhenu
RKDh, 1, 5, 58.1 mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /
Yogaratnākara
YRā, Dh., 109.1 yāmād bhasma taduddhṛtya bhasmatulyāṃ manaḥśilām /
YRā, Dh., 184.1 pacettryaham ajāmūtre dolāyantre manaḥśilām /