Occurrences

Laṅkāvatārasūtra

Laṅkāvatārasūtra
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.5 cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ /
LAS, 1, 44.97 kena na kalpante manasā ātmato jīvataḥ pudgalataḥ /
LAS, 1, 44.98 kathaṃ na vikalpante manovijñānena viṣayārthahetukena yathā rūpalakṣaṇasaṃsthānākārataśca /
LAS, 2, 20.1 ālayaṃ ca kathaṃ kasmānmanovijñānameva ca /
LAS, 2, 66.2 cittaṃ manaśca vijñānaṃ nairātmyaṃ dharmapañcakam //
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
LAS, 2, 106.1 cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
LAS, 2, 108.1 cittena cīyate karma manasā ca vicīyate /
LAS, 2, 118.2 vijñānena vijānāti manasā manyate punaḥ //
LAS, 2, 127.14 svacittadṛśyavikalpānugamamanasā ca mahāmate bhavitavyam /
LAS, 2, 128.1 cittaṃ manaśca vijñānaṃ svabhāvaṃ dharmapañcakam /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 137.8 cittamanomanovijñānapañcadharmasvabhāvarahitān mahāmate sarvadharmān vibhāvayan bodhisattvo mahāsattvo dharmanairātmyakuśalo bhavati /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.9 aṣṭamyāṃ bhūmau sthitāś cittamanomanovijñānapañcadharmasvabhāvanairātmyadvayagatiparāvṛttyadhigamān manomayakāyaṃ pratilabhante /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /
LAS, 2, 170.2 kasyaitadbhagavannadhivacanaṃ yaduta nirvāṇamiti bhagavānāha sarvavijñānasvabhāvavāsanālayamanomanovijñānadṛṣṭivāsanāparāvṛttir nirvāṇamityucyate sarvabuddhair mayā ca nirvāṇagatisvabhāvaśūnyatāvastugocaram /