Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 2, 165.1 indriyāṇi mano buddhirahaṅkāraśca cetanaḥ /
ĀK, 1, 3, 80.2 ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ //
ĀK, 1, 3, 104.1 jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā /
ĀK, 1, 3, 106.2 pravartitaṃ divārātraṃ manastatra nidhehi ca //
ĀK, 1, 6, 92.2 vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī //
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 298.2 manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ //
ĀK, 1, 15, 343.1 manaścintitakāryāṇāṃ sādhanācca manonmanā /
ĀK, 1, 15, 394.2 varṣānmanojavagatir nāgāyutabalo bhavet //
ĀK, 1, 15, 468.2 manaḥsaṃmohanakarān kāntāsaṅgamasādhakān //
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 15, 570.2 ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut //
ĀK, 1, 16, 126.2 nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ //
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 1, 20, 10.2 puruṣastvaṃ manastvaṃ ca buddhiścittamahaṃkṛtiḥ //
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 92.2 jihvā tu khagatā yasmānmanaścarati khe tataḥ //
ĀK, 1, 20, 111.2 tam oṃkāraṃ ca manasā vacasā karmaṇā tu yaḥ //
ĀK, 1, 20, 114.2 tasmādvāyuṃ nibadhnīyātsthire vāte sthiraṃ manaḥ //
ĀK, 1, 20, 115.1 sthire manasi jīvaśca sthiro bhavati bhairavi /
ĀK, 1, 20, 145.1 prāṇaṃ tatraiva manasā dhārayetsaha śāṃbhavi /
ĀK, 1, 20, 150.1 tatraiva pañcaghaṭikāḥ prāṇaṃ ca manasā saha /
ĀK, 1, 20, 152.2 tatraiva nāḍikāḥ pañca prāṇaṃ ca manasā saha //
ĀK, 1, 20, 155.1 tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
ĀK, 1, 20, 162.1 pratyaṅmanā bahirdṛṣṭir ṛjuḥ padmāsanasthitaḥ /
ĀK, 1, 20, 167.2 bhavedbrahmasamo yogī vaśīkṛtamanāḥ priye //
ĀK, 1, 20, 178.1 manaḥ pralīyate cānte yadā prāṇakṣayo bhavet /
ĀK, 1, 20, 180.2 yadā jīvo gataścaikyaṃ tadā naivendriyaṃ manaḥ //
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /