Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 2, 22.1 kuberasya manaḥśalyaṃ śaṃsatīva parābhavam /
KumSaṃ, 2, 59.1 umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ /
KumSaṃ, 2, 62.2 manasy āhitakartavyās te 'pi pratiyayur divam //
KumSaṃ, 2, 63.2 manasā kāryasaṃsiddhitvarādviguṇaraṃhasā //
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 3, 34.2 prayatnasaṃstambhitavikriyāṇāṃ kathaṃcid īśā manasāṃ babhūvuḥ //
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
KumSaṃ, 3, 51.1 smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam /
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 35.1 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
KumSaṃ, 5, 38.2 tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate //
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 5, 46.1 niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate /
KumSaṃ, 5, 48.2 śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 6, 14.2 pūrvāparādhabhītasya kāmasyocchvāsitaṃ manaḥ //
KumSaṃ, 6, 17.2 manorathasyāviṣayaṃ manoviṣayam ātmanaḥ //
KumSaṃ, 6, 36.2 āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ //
KumSaṃ, 6, 66.2 manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ //