Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 2, 1, 15.0 vāg vā etad ahar manas tūṣṇīṃśaṃsaḥ //
ŚāṅkhĀ, 2, 1, 16.0 manasaiva tad vācaṃ samardhayati //
ŚāṅkhĀ, 3, 4, 5.0 taṃ manasātyeti //
ŚāṅkhĀ, 3, 4, 10.0 tāṃ manasaivātyeti //
ŚāṅkhĀ, 3, 7, 5.0 manaseti //
ŚāṅkhĀ, 4, 1, 2.0 tasya vā etasya prāṇasya brahmaṇo mano dūtam cakṣur goptṛ śrotraṃ śrāvayitṛ vāk pariveṣṭrī //
ŚāṅkhĀ, 4, 1, 3.0 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtaṃ veda dūtavān bhavati //
ŚāṅkhĀ, 4, 2, 4.0 śrotraṃ parastān mana ārundhate //
ŚāṅkhĀ, 4, 2, 5.0 manaḥ parastāt prāṇa ārundhate //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 4, 7.0 manas te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 13, 11.0 tasya mana eva tejo gacchati //
ŚāṅkhĀ, 4, 13, 13.0 etad vai brahma dīpyate yanmanasā dhyāyati //
ŚāṅkhĀ, 4, 14, 10.0 athainan manaḥ praviveśa //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 27.0 manas te mayi dadha iti putraḥ //
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
ŚāṅkhĀ, 5, 2, 15.0 mano dhyāyat sarve prāṇā anudhyāyanti //
ŚāṅkhĀ, 5, 3, 7.0 jīvati mano'petaḥ //
ŚāṅkhĀ, 5, 3, 23.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 3, 42.0 manaḥ sarvair dhyānaiḥ sahāpyeti //
ŚāṅkhĀ, 5, 4, 9.0 mana evāsmin sarvāṇi dhyātānyabhivisṛjyante //
ŚāṅkhĀ, 5, 4, 10.0 manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 5, 19.0 mana evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
ŚāṅkhĀ, 5, 7, 2.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 5.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 8.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 11.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 14.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 17.0 anyatra nau mano 'bhūd ityāhatuḥ //
ŚāṅkhĀ, 5, 7, 20.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 23.0 anyatra me mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 7, 26.0 anyatra nau mano 'bhūd ityāha //
ŚāṅkhĀ, 5, 8, 19.0 na mano vijijñāsīti //
ŚāṅkhĀ, 6, 20, 5.0 manaḥ sarvair dhyātaiḥ sahāpyeti //
ŚāṅkhĀ, 7, 1, 5.0 vāṅ me manasi pratiṣṭhitā //
ŚāṅkhĀ, 7, 1, 6.0 mano me vāci pratiṣṭhitam //
ŚāṅkhĀ, 7, 1, 14.0 adabdhaṃ mana iṣiraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭhaḥ //
ŚāṅkhĀ, 7, 2, 8.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhiteti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 10.0 tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 2, 11.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 4, 15.0 evamiva ha sma sarvata ātmānam anuvidhāyāha idam eva pūrvarūpam idam uttararūpaṃ mano vāk prāṇas tveva saṃhiteti //
ŚāṅkhĀ, 7, 4, 16.0 sa eṣo 'śvarathaḥ praṣṭivāhano manovākprāṇasaṃhitaḥ svargaṃ lokaṃ gamayati //
ŚāṅkhĀ, 7, 5, 4.0 vāk pūrvarūpaṃ mana uttararūpaṃ prāṇaḥ saṃhitā śrotraṃ saṃdhiś cakṣuḥ saṃdhātā //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 7, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ ātmā saṃhitā //
ŚāṅkhĀ, 7, 8, 1.0 vāk pūrvarūpaṃ mana uttararūpaṃ vidyā saṃhiteti pauṣkarasādiḥ //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 8, 1, 8.0 sa eṣa saṃvatsarasaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 1, 9.0 sa ya evam etaṃ saṃvatsarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda saṃvatsarasya sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 17.0 sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 5, 4.0 sa eṣo 'kṣarasaṃmānaś cakṣurmayaḥ śrotramayaś chandamayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 5, 5.0 sa ya evam etam akṣarasaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandamayaṃ manomayaṃ vāṅmayam ātmānaṃ parasmai śaṃsati dugdhadohā asya vedā bhavanti //
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 9, 1, 9.0 adabdhaṃ mana iṣiraṃ cakṣuḥ //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 1.0 mano hoccakrāma //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 5, 1.0 sa tṛpto manas tarpayati //
ŚāṅkhĀ, 10, 5, 2.0 manas tṛptaṃ candramasaṃ tarpayati //
ŚāṅkhĀ, 10, 8, 3.0 apāno gārhapatyo vyāno 'nvāhāryapacano mano dhūmo manyur arcir dantā aṅgārāḥ śraddhā payo vāk samit satyam āhutiḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 6.0 mano mameti candramā āviveśa //
ŚāṅkhĀ, 11, 3, 6.0 nāsmiṃlloke ramate nainaṃ manaś chandayati //
ŚāṅkhĀ, 11, 5, 6.0 manasi me candramāḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //