Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 5, 40.0 yad yajuṣā ca manasā ca tan mithunam //
KS, 6, 6, 26.0 tasmād dve hotavye yajuṣā ca manasā ca //
KS, 6, 6, 49.0 manasā vā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 8, 3, 49.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 8, 11, 6.0 pūrṇayā srucā manasā prajāpataye juhoti //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 9, 16, 4.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 16.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 28.0 taṃ manasānūddrutyājuhot //
KS, 9, 16, 48.0 taṃ manasānūddrutyājuhavuḥ //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 10, 8, 43.0 manyuṃ caivaiṣv indriyaṃ ca sayujau kṛtvā tayor mano jityai dadhāti //
KS, 10, 8, 46.0 mano vai śrīs tviṣiḥ //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 8, 48.0 saṃvatsaraṃ purā manaso na kīrtayet //
KS, 10, 10, 64.0 te 'surā bhūyāṃso 'jitamanasa āsan //
KS, 11, 6, 59.0 satyāśīr iha mana iti //
KS, 12, 2, 20.0 tenāsurāṇāṃ manāṃsi samagṛhṇan //
KS, 12, 2, 22.0 mana eva bhrātṛvyasya saṃgṛhṇāti //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 31.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 32.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 46.0 yāvanta eva sajātās teṣāṃ manāṃsi gṛhṇāti //
KS, 12, 2, 47.0 te 'smān manogṛhītā nāpayanti //
KS, 12, 10, 66.0 siṃhā adhvaryur manasā dhyāyet //
KS, 13, 1, 17.0 manasā vā eta etaṃ paryamanti //
KS, 13, 1, 18.0 mano vāyuḥ //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 1, 20.0 manasaivaiṣāṃ manāṃsi śamayati //
KS, 13, 12, 55.0 kikkiṭā te manaḥ prajāpataye svāheti //
KS, 13, 12, 56.0 prajāpatim evāsyā mano gamayati //
KS, 13, 12, 74.0 sakṛd yat te manasā garbham āśayad iti //
KS, 19, 3, 25.0 jigharmy agniṃ manasā ghṛteneti //
KS, 19, 3, 26.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 3, 27.0 manasaivāhutim āpnoti //
KS, 19, 3, 31.0 arakṣasā manasā taj juṣethā iti rakṣasām apahatyai //
KS, 19, 10, 75.0 yarhi daṃṣṭrābhyām iti brūyād yaṃ dviṣyāt taṃ manasā dhyāyet //
KS, 19, 10, 76.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 11, 61.0 yaṃ kāmayeta rāṣṭraṃ syād iti taṃ manasā dhyāyet //
KS, 19, 12, 11.0 tasmād yāme 'nyāsāṃ prajānāṃ manaḥ kṣeme 'nyāsām //
KS, 20, 3, 36.0 yasya na vapet tan manasā dhyāyet //
KS, 20, 9, 30.0 retasy eva sikte prāṇaṃ manaś cakṣuś śrotraṃ vācaṃ dadhāti //
KS, 20, 9, 38.0 mana eva dakṣiṇato dadhāti //
KS, 20, 9, 40.0 tasmād dakṣiṇato mana upacaranti //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //